श्री गुरु ग्रन्थ साहिबः

पुटः - 921


ਆਪਣੀ ਲਿਵ ਆਪੇ ਲਾਏ ਗੁਰਮੁਖਿ ਸਦਾ ਸਮਾਲੀਐ ॥
आपणी लिव आपे लाए गुरमुखि सदा समालीऐ ॥

स एव प्रेम, स एव आलिंगनः; गुरमुखः तं सदा चिन्तयति।

ਕਹੈ ਨਾਨਕੁ ਏਵਡੁ ਦਾਤਾ ਸੋ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੀਐ ॥੨੮॥
कहै नानकु एवडु दाता सो किउ मनहु विसारीऐ ॥२८॥

कथयति नानकः, एतादृशं महान् दाता मनसा किमर्थं विस्मर्यते? ||२८||

ਜੈਸੀ ਅਗਨਿ ਉਦਰ ਮਹਿ ਤੈਸੀ ਬਾਹਰਿ ਮਾਇਆ ॥
जैसी अगनि उदर महि तैसी बाहरि माइआ ॥

यथा गर्भान्तराग्निस्तथैव बहिः माया।

ਮਾਇਆ ਅਗਨਿ ਸਭ ਇਕੋ ਜੇਹੀ ਕਰਤੈ ਖੇਲੁ ਰਚਾਇਆ ॥
माइआ अगनि सभ इको जेही करतै खेलु रचाइआ ॥

मायाग्निः एक एव; प्रजापतिना एतत् नाटकं मञ्चितम् अस्ति।

ਜਾ ਤਿਸੁ ਭਾਣਾ ਤਾ ਜੰਮਿਆ ਪਰਵਾਰਿ ਭਲਾ ਭਾਇਆ ॥
जा तिसु भाणा ता जंमिआ परवारि भला भाइआ ॥

तस्य इच्छानुसारं बालकः जायते, परिवारः च अतीव प्रसन्नः भवति ।

ਲਿਵ ਛੁੜਕੀ ਲਗੀ ਤ੍ਰਿਸਨਾ ਮਾਇਆ ਅਮਰੁ ਵਰਤਾਇਆ ॥
लिव छुड़की लगी त्रिसना माइआ अमरु वरताइआ ॥

भगवतः प्रेम क्षीणं भवति, बालकः कामेषु आसक्तः भवति; मायायाः लिपिः स्वमार्गं चालयति।

ਏਹ ਮਾਇਆ ਜਿਤੁ ਹਰਿ ਵਿਸਰੈ ਮੋਹੁ ਉਪਜੈ ਭਾਉ ਦੂਜਾ ਲਾਇਆ ॥
एह माइआ जितु हरि विसरै मोहु उपजै भाउ दूजा लाइआ ॥

एषा माया, येन भगवता विस्मृता; भावात्मकः आसक्तिः द्वैतप्रेमश्च सुष्ठु भवति।

ਕਹੈ ਨਾਨਕੁ ਗੁਰਪਰਸਾਦੀ ਜਿਨਾ ਲਿਵ ਲਾਗੀ ਤਿਨੀ ਵਿਚੇ ਮਾਇਆ ਪਾਇਆ ॥੨੯॥
कहै नानकु गुरपरसादी जिना लिव लागी तिनी विचे माइआ पाइआ ॥२९॥

नानकः वदति गुरुप्रसादेन भगवत्प्रेमनिषेधकाः तं विन्दन्ति, मायामध्ये। ||२९||

ਹਰਿ ਆਪਿ ਅਮੁਲਕੁ ਹੈ ਮੁਲਿ ਨ ਪਾਇਆ ਜਾਇ ॥
हरि आपि अमुलकु है मुलि न पाइआ जाइ ॥

भगवान् एव अमूल्यः अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते।

ਮੁਲਿ ਨ ਪਾਇਆ ਜਾਇ ਕਿਸੈ ਵਿਟਹੁ ਰਹੇ ਲੋਕ ਵਿਲਲਾਇ ॥
मुलि न पाइआ जाइ किसै विटहु रहे लोक विललाइ ॥

तस्य मूल्यं अनुमानितुं न शक्यते, यद्यपि जनाः प्रयत्नस्य श्रान्ताः अभवन् ।

ਐਸਾ ਸਤਿਗੁਰੁ ਜੇ ਮਿਲੈ ਤਿਸ ਨੋ ਸਿਰੁ ਸਉਪੀਐ ਵਿਚਹੁ ਆਪੁ ਜਾਇ ॥
ऐसा सतिगुरु जे मिलै तिस नो सिरु सउपीऐ विचहु आपु जाइ ॥

यदि भवन्तः तादृशं सच्चं गुरुं मिलन्ति तर्हि तस्मै शिरः अर्पयन्तु; तव स्वार्थः अभिमानः च अन्तः निर्मूलितः भविष्यति।

ਜਿਸ ਦਾ ਜੀਉ ਤਿਸੁ ਮਿਲਿ ਰਹੈ ਹਰਿ ਵਸੈ ਮਨਿ ਆਇ ॥
जिस दा जीउ तिसु मिलि रहै हरि वसै मनि आइ ॥

तव आत्मा तस्य एव; तेन सह संयुक्तः तिष्ठ, भगवता भवतः मनसि निवसितुं आगमिष्यति।

ਹਰਿ ਆਪਿ ਅਮੁਲਕੁ ਹੈ ਭਾਗ ਤਿਨਾ ਕੇ ਨਾਨਕਾ ਜਿਨ ਹਰਿ ਪਲੈ ਪਾਇ ॥੩੦॥
हरि आपि अमुलकु है भाग तिना के नानका जिन हरि पलै पाइ ॥३०॥

भगवान् एव अमूल्यः अस्ति; महाभागा ये नानक भगवन्तं गच्छन्ति। ||३०||

ਹਰਿ ਰਾਸਿ ਮੇਰੀ ਮਨੁ ਵਣਜਾਰਾ ॥
हरि रासि मेरी मनु वणजारा ॥

प्रभुः मम राजधानी अस्ति; मम मनः वणिक् अस्ति।

ਹਰਿ ਰਾਸਿ ਮੇਰੀ ਮਨੁ ਵਣਜਾਰਾ ਸਤਿਗੁਰ ਤੇ ਰਾਸਿ ਜਾਣੀ ॥
हरि रासि मेरी मनु वणजारा सतिगुर ते रासि जाणी ॥

भगवान् मम राजधानी, मम मनः वणिक्; सत्यगुरुद्वारा अहं मम राजधानी जानामि।

ਹਰਿ ਹਰਿ ਨਿਤ ਜਪਿਹੁ ਜੀਅਹੁ ਲਾਹਾ ਖਟਿਹੁ ਦਿਹਾੜੀ ॥
हरि हरि नित जपिहु जीअहु लाहा खटिहु दिहाड़ी ॥

हरं हरं ममात्मन् सततं ध्यात्वा लाभं नित्यं सङ्गृहीष्यसि।

ਏਹੁ ਧਨੁ ਤਿਨਾ ਮਿਲਿਆ ਜਿਨ ਹਰਿ ਆਪੇ ਭਾਣਾ ॥
एहु धनु तिना मिलिआ जिन हरि आपे भाणा ॥

इदं धनं लभते भगवतः इच्छाप्रियैः ।

ਕਹੈ ਨਾਨਕੁ ਹਰਿ ਰਾਸਿ ਮੇਰੀ ਮਨੁ ਹੋਆ ਵਣਜਾਰਾ ॥੩੧॥
कहै नानकु हरि रासि मेरी मनु होआ वणजारा ॥३१॥

कथयति नानकः भगवता मम राजधानी, मम मनः वणिक्। ||३१||

ਏ ਰਸਨਾ ਤੂ ਅਨ ਰਸਿ ਰਾਚਿ ਰਹੀ ਤੇਰੀ ਪਿਆਸ ਨ ਜਾਇ ॥
ए रसना तू अन रसि राचि रही तेरी पिआस न जाइ ॥

जिह्वा अन्यरसेषु लीनः असि तृष्णा तु न शाम्यति ।

ਪਿਆਸ ਨ ਜਾਇ ਹੋਰਤੁ ਕਿਤੈ ਜਿਚਰੁ ਹਰਿ ਰਸੁ ਪਲੈ ਨ ਪਾਇ ॥
पिआस न जाइ होरतु कितै जिचरु हरि रसु पलै न पाइ ॥

न तव तृष्णा शाम्यति कथञ्चन, यावत् त्वं भगवतः सूक्ष्मतत्त्वं न प्राप्स्यसि।

ਹਰਿ ਰਸੁ ਪਾਇ ਪਲੈ ਪੀਐ ਹਰਿ ਰਸੁ ਬਹੁੜਿ ਨ ਤ੍ਰਿਸਨਾ ਲਾਗੈ ਆਇ ॥
हरि रसु पाइ पलै पीऐ हरि रसु बहुड़ि न त्रिसना लागै आइ ॥

यदि त्वं भगवतः सूक्ष्मतत्त्वं प्राप्य, अस्मिन् भगवतः तत्त्वे पिबसि, तर्हि त्वं पुनः कामेन क्लिष्टः न भविष्यसि ।

ਏਹੁ ਹਰਿ ਰਸੁ ਕਰਮੀ ਪਾਈਐ ਸਤਿਗੁਰੁ ਮਿਲੈ ਜਿਸੁ ਆਇ ॥
एहु हरि रसु करमी पाईऐ सतिगुरु मिलै जिसु आइ ॥

भगवतः सूक्ष्मतत्त्वमिदं सत्कर्मणा लभ्यते, यदा सच्चिगुरुं मिलितुं आगच्छति।

ਕਹੈ ਨਾਨਕੁ ਹੋਰਿ ਅਨ ਰਸ ਸਭਿ ਵੀਸਰੇ ਜਾ ਹਰਿ ਵਸੈ ਮਨਿ ਆਇ ॥੩੨॥
कहै नानकु होरि अन रस सभि वीसरे जा हरि वसै मनि आइ ॥३२॥

नानकः वदति, अन्ये सर्वे रसाः साराः च विस्मृताः भवन्ति, यदा भगवान् मनसः अन्तः वसितुं आगच्छति। ||३२||

ਏ ਸਰੀਰਾ ਮੇਰਿਆ ਹਰਿ ਤੁਮ ਮਹਿ ਜੋਤਿ ਰਖੀ ਤਾ ਤੂ ਜਗ ਮਹਿ ਆਇਆ ॥
ए सरीरा मेरिआ हरि तुम महि जोति रखी ता तू जग महि आइआ ॥

हे मम शरीरे भगवता त्वयि ज्योतिः प्रविष्टा, ततः त्वं जगति आगतः।

ਹਰਿ ਜੋਤਿ ਰਖੀ ਤੁਧੁ ਵਿਚਿ ਤਾ ਤੂ ਜਗ ਮਹਿ ਆਇਆ ॥
हरि जोति रखी तुधु विचि ता तू जग महि आइआ ॥

भगवता भवतः अन्तः स्वप्रकाशं प्रविष्टवान्, ततः त्वं जगति आगतः।

ਹਰਿ ਆਪੇ ਮਾਤਾ ਆਪੇ ਪਿਤਾ ਜਿਨਿ ਜੀਉ ਉਪਾਇ ਜਗਤੁ ਦਿਖਾਇਆ ॥
हरि आपे माता आपे पिता जिनि जीउ उपाइ जगतु दिखाइआ ॥

भगवान् एव तव माता, सः एव तव पिता; सृष्टानि भूतानि सृष्ट्वा, तेभ्यः जगत् प्रकाशितवान्।

ਗੁਰਪਰਸਾਦੀ ਬੁਝਿਆ ਤਾ ਚਲਤੁ ਹੋਆ ਚਲਤੁ ਨਦਰੀ ਆਇਆ ॥
गुरपरसादी बुझिआ ता चलतु होआ चलतु नदरी आइआ ॥

गुरुप्रसादेन केचन अवगच्छन्ति, ततः शो भवति; केवलं शो इव दृश्यते।

ਕਹੈ ਨਾਨਕੁ ਸ੍ਰਿਸਟਿ ਕਾ ਮੂਲੁ ਰਚਿਆ ਜੋਤਿ ਰਾਖੀ ਤਾ ਤੂ ਜਗ ਮਹਿ ਆਇਆ ॥੩੩॥
कहै नानकु स्रिसटि का मूलु रचिआ जोति राखी ता तू जग महि आइआ ॥३३॥

नानकः वदति, सः जगतः आधारं स्थापितवान्, स्वस्य प्रकाशं च प्रविष्टवान्, ततः त्वं जगति आगतः। ||३३||

ਮਨਿ ਚਾਉ ਭਇਆ ਪ੍ਰਭ ਆਗਮੁ ਸੁਣਿਆ ॥
मनि चाउ भइआ प्रभ आगमु सुणिआ ॥

मम मनः आनन्दितं जातम्, ईश्वरस्य आगमनं श्रुत्वा।

ਹਰਿ ਮੰਗਲੁ ਗਾਉ ਸਖੀ ਗ੍ਰਿਹੁ ਮੰਦਰੁ ਬਣਿਆ ॥
हरि मंगलु गाउ सखी ग्रिहु मंदरु बणिआ ॥

भगवतः स्वागताय आनन्दगीतानि गायन्तु हे मम सहचराः; मम गृहं भगवतः भवनं जातम्।

ਹਰਿ ਗਾਉ ਮੰਗਲੁ ਨਿਤ ਸਖੀਏ ਸੋਗੁ ਦੂਖੁ ਨ ਵਿਆਪਏ ॥
हरि गाउ मंगलु नित सखीए सोगु दूखु न विआपए ॥

भगवतः स्वागतार्थं निरन्तरं आनन्दगीतानि गायन्तु, हे मम सहचराः, दुःखं दुःखं च भवन्तं न पीडयिष्यति।

ਗੁਰ ਚਰਨ ਲਾਗੇ ਦਿਨ ਸਭਾਗੇ ਆਪਣਾ ਪਿਰੁ ਜਾਪਏ ॥
गुर चरन लागे दिन सभागे आपणा पिरु जापए ॥

धन्यः सः दिवसः यदा अहं गुरुचरणसक्तः भर्तारं भगवन्तं ध्यायामि।

ਅਨਹਤ ਬਾਣੀ ਗੁਰ ਸਬਦਿ ਜਾਣੀ ਹਰਿ ਨਾਮੁ ਹਰਿ ਰਸੁ ਭੋਗੋ ॥
अनहत बाणी गुर सबदि जाणी हरि नामु हरि रसु भोगो ॥

अप्रहृतध्वनिप्रवाहं गुरुशब्दस्य वचनं च ज्ञातवान्; उदात्ततत्त्वं भगवतः नाम भगवतः रमामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430