स एव प्रेम, स एव आलिंगनः; गुरमुखः तं सदा चिन्तयति।
कथयति नानकः, एतादृशं महान् दाता मनसा किमर्थं विस्मर्यते? ||२८||
यथा गर्भान्तराग्निस्तथैव बहिः माया।
मायाग्निः एक एव; प्रजापतिना एतत् नाटकं मञ्चितम् अस्ति।
तस्य इच्छानुसारं बालकः जायते, परिवारः च अतीव प्रसन्नः भवति ।
भगवतः प्रेम क्षीणं भवति, बालकः कामेषु आसक्तः भवति; मायायाः लिपिः स्वमार्गं चालयति।
एषा माया, येन भगवता विस्मृता; भावात्मकः आसक्तिः द्वैतप्रेमश्च सुष्ठु भवति।
नानकः वदति गुरुप्रसादेन भगवत्प्रेमनिषेधकाः तं विन्दन्ति, मायामध्ये। ||२९||
भगवान् एव अमूल्यः अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते।
तस्य मूल्यं अनुमानितुं न शक्यते, यद्यपि जनाः प्रयत्नस्य श्रान्ताः अभवन् ।
यदि भवन्तः तादृशं सच्चं गुरुं मिलन्ति तर्हि तस्मै शिरः अर्पयन्तु; तव स्वार्थः अभिमानः च अन्तः निर्मूलितः भविष्यति।
तव आत्मा तस्य एव; तेन सह संयुक्तः तिष्ठ, भगवता भवतः मनसि निवसितुं आगमिष्यति।
भगवान् एव अमूल्यः अस्ति; महाभागा ये नानक भगवन्तं गच्छन्ति। ||३०||
प्रभुः मम राजधानी अस्ति; मम मनः वणिक् अस्ति।
भगवान् मम राजधानी, मम मनः वणिक्; सत्यगुरुद्वारा अहं मम राजधानी जानामि।
हरं हरं ममात्मन् सततं ध्यात्वा लाभं नित्यं सङ्गृहीष्यसि।
इदं धनं लभते भगवतः इच्छाप्रियैः ।
कथयति नानकः भगवता मम राजधानी, मम मनः वणिक्। ||३१||
जिह्वा अन्यरसेषु लीनः असि तृष्णा तु न शाम्यति ।
न तव तृष्णा शाम्यति कथञ्चन, यावत् त्वं भगवतः सूक्ष्मतत्त्वं न प्राप्स्यसि।
यदि त्वं भगवतः सूक्ष्मतत्त्वं प्राप्य, अस्मिन् भगवतः तत्त्वे पिबसि, तर्हि त्वं पुनः कामेन क्लिष्टः न भविष्यसि ।
भगवतः सूक्ष्मतत्त्वमिदं सत्कर्मणा लभ्यते, यदा सच्चिगुरुं मिलितुं आगच्छति।
नानकः वदति, अन्ये सर्वे रसाः साराः च विस्मृताः भवन्ति, यदा भगवान् मनसः अन्तः वसितुं आगच्छति। ||३२||
हे मम शरीरे भगवता त्वयि ज्योतिः प्रविष्टा, ततः त्वं जगति आगतः।
भगवता भवतः अन्तः स्वप्रकाशं प्रविष्टवान्, ततः त्वं जगति आगतः।
भगवान् एव तव माता, सः एव तव पिता; सृष्टानि भूतानि सृष्ट्वा, तेभ्यः जगत् प्रकाशितवान्।
गुरुप्रसादेन केचन अवगच्छन्ति, ततः शो भवति; केवलं शो इव दृश्यते।
नानकः वदति, सः जगतः आधारं स्थापितवान्, स्वस्य प्रकाशं च प्रविष्टवान्, ततः त्वं जगति आगतः। ||३३||
मम मनः आनन्दितं जातम्, ईश्वरस्य आगमनं श्रुत्वा।
भगवतः स्वागताय आनन्दगीतानि गायन्तु हे मम सहचराः; मम गृहं भगवतः भवनं जातम्।
भगवतः स्वागतार्थं निरन्तरं आनन्दगीतानि गायन्तु, हे मम सहचराः, दुःखं दुःखं च भवन्तं न पीडयिष्यति।
धन्यः सः दिवसः यदा अहं गुरुचरणसक्तः भर्तारं भगवन्तं ध्यायामि।
अप्रहृतध्वनिप्रवाहं गुरुशब्दस्य वचनं च ज्ञातवान्; उदात्ततत्त्वं भगवतः नाम भगवतः रमामि।