श्री गुरु ग्रन्थ साहिबः

पुटः - 517


ਸਤਿਗੁਰੁ ਅਪਣਾ ਸੇਵਿ ਸਭ ਫਲ ਪਾਇਆ ॥
सतिगुरु अपणा सेवि सभ फल पाइआ ॥

मम सत्यगुरुं सेवन् सर्वं फलं मया प्राप्तम्।

ਅੰਮ੍ਰਿਤ ਹਰਿ ਕਾ ਨਾਉ ਸਦਾ ਧਿਆਇਆ ॥
अंम्रित हरि का नाउ सदा धिआइआ ॥

अहं भगवतः अम्ब्रोसियलनाम निरन्तरं ध्यायामि।

ਸੰਤ ਜਨਾ ਕੈ ਸੰਗਿ ਦੁਖੁ ਮਿਟਾਇਆ ॥
संत जना कै संगि दुखु मिटाइआ ॥

सन्तसङ्घे मम दुःखदुःखात् मुक्तः अस्मि ।

ਨਾਨਕ ਭਏ ਅਚਿੰਤੁ ਹਰਿ ਧਨੁ ਨਿਹਚਲਾਇਆ ॥੨੦॥
नानक भए अचिंतु हरि धनु निहचलाइआ ॥२०॥

हे नानक, अहं निरपेक्षः अभवम्; मया भगवतः अविनाशी धनं प्राप्तम्। ||२०||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਖੇਤਿ ਮਿਆਲਾ ਉਚੀਆ ਘਰੁ ਉਚਾ ਨਿਰਣਉ ॥
खेति मिआला उचीआ घरु उचा निरणउ ॥

चित्तक्षेत्रस्य तटबन्धान् उत्थाप्य स्वर्गभवनं पश्यामि।

ਮਹਲ ਭਗਤੀ ਘਰਿ ਸਰੈ ਸਜਣ ਪਾਹੁਣਿਅਉ ॥
महल भगती घरि सरै सजण पाहुणिअउ ॥

यदा आत्मा वधूस्य मनसि भक्तिः आगच्छति तदा सा मित्रातिथिना आगच्छन्ति।

ਬਰਸਨਾ ਤ ਬਰਸੁ ਘਨਾ ਬਹੁੜਿ ਬਰਸਹਿ ਕਾਹਿ ॥
बरसना त बरसु घना बहुड़ि बरसहि काहि ॥

हे मेघाः यदि वर्षितुं गच्छन्ति तर्हि अग्रे गत्वा वर्षणं कुर्वन्तु; ऋतुस्य व्यतीतस्य अनन्तरं किमर्थं वर्षा भवति ?

ਨਾਨਕ ਤਿਨੑ ਬਲਿਹਾਰਣੈ ਜਿਨੑ ਗੁਰਮੁਖਿ ਪਾਇਆ ਮਨ ਮਾਹਿ ॥੧॥
नानक तिन बलिहारणै जिन गुरमुखि पाइआ मन माहि ॥१॥

नानकः तेषां गुर्मुखानां यज्ञः ये मनसि भगवन्तं प्राप्नुवन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਿਠਾ ਸੋ ਜੋ ਭਾਵਦਾ ਸਜਣੁ ਸੋ ਜਿ ਰਾਸਿ ॥
मिठा सो जो भावदा सजणु सो जि रासि ॥

प्रियं तत् मधुरं निष्कपटं मित्रम् ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਜਾਣੀਐ ਜਾ ਕਉ ਆਪਿ ਕਰੇ ਪਰਗਾਸੁ ॥੨॥
नानक गुरमुखि जाणीऐ जा कउ आपि करे परगासु ॥२॥

गुर्मुख इति ख्यातः नानक भगवान् स्वयं बोधयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪ੍ਰਭ ਪਾਸਿ ਜਨ ਕੀ ਅਰਦਾਸਿ ਤੂ ਸਚਾ ਸਾਂਈ ॥
प्रभ पासि जन की अरदासि तू सचा सांई ॥

हे देव, तव विनयशीलः सेवकः भवतः प्रार्थनां करोति; त्वं मम सच्चा गुरुः असि।

ਤੂ ਰਖਵਾਲਾ ਸਦਾ ਸਦਾ ਹਉ ਤੁਧੁ ਧਿਆਈ ॥
तू रखवाला सदा सदा हउ तुधु धिआई ॥

त्वं मम रक्षकः, नित्यं नित्यं; अहं त्वां ध्यायामि।

ਜੀਅ ਜੰਤ ਸਭਿ ਤੇਰਿਆ ਤੂ ਰਹਿਆ ਸਮਾਈ ॥
जीअ जंत सभि तेरिआ तू रहिआ समाई ॥

सर्वे भूताः प्राणिश्च तव; त्वं तेषु व्याप्तः व्याप्तः च असि।

ਜੋ ਦਾਸ ਤੇਰੇ ਕੀ ਨਿੰਦਾ ਕਰੇ ਤਿਸੁ ਮਾਰਿ ਪਚਾਈ ॥
जो दास तेरे की निंदा करे तिसु मारि पचाई ॥

यस्तव दासस्य निन्दां करोति सः मर्दितः नश्यति च ।

ਚਿੰਤਾ ਛਡਿ ਅਚਿੰਤੁ ਰਹੁ ਨਾਨਕ ਲਗਿ ਪਾਈ ॥੨੧॥
चिंता छडि अचिंतु रहु नानक लगि पाई ॥२१॥

तव पादयोः पतन् नानकः चिन्ताम् परित्यागं कृतवान्, निश्चिन्तः च अभवत् । ||२१||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਆਸਾ ਕਰਤਾ ਜਗੁ ਮੁਆ ਆਸਾ ਮਰੈ ਨ ਜਾਇ ॥
आसा करता जगु मुआ आसा मरै न जाइ ॥

आशां निर्माय जगत् म्रियते, परन्तु तस्य आशाः न म्रियन्ते, न गच्छन्ति वा।

ਨਾਨਕ ਆਸਾ ਪੂਰੀਆ ਸਚੇ ਸਿਉ ਚਿਤੁ ਲਾਇ ॥੧॥
नानक आसा पूरीआ सचे सिउ चितु लाइ ॥१॥

सच्चिदानन्दसङ्गेन एव आशाः सिद्ध्यन्ति नानक । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਆਸਾ ਮਨਸਾ ਮਰਿ ਜਾਇਸੀ ਜਿਨਿ ਕੀਤੀ ਸੋ ਲੈ ਜਾਇ ॥
आसा मनसा मरि जाइसी जिनि कीती सो लै जाइ ॥

आशाः कामाः तदा एव म्रियन्ते यदा सः तान् सृष्टवान् सः तान् हरति।

ਨਾਨਕ ਨਿਹਚਲੁ ਕੋ ਨਹੀ ਬਾਝਹੁ ਹਰਿ ਕੈ ਨਾਇ ॥੨॥
नानक निहचलु को नही बाझहु हरि कै नाइ ॥२॥

नानक, न किञ्चिदपि स्थायित्वं, भगवतः नाम विहाय। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਜਗਤੁ ਉਪਾਇਓਨੁ ਕਰਿ ਪੂਰਾ ਥਾਟੁ ॥
आपे जगतु उपाइओनु करि पूरा थाटु ॥

स एव जगत् सृजत्, सम्यक् कर्मणा।

ਆਪੇ ਸਾਹੁ ਆਪੇ ਵਣਜਾਰਾ ਆਪੇ ਹੀ ਹਰਿ ਹਾਟੁ ॥
आपे साहु आपे वणजारा आपे ही हरि हाटु ॥

स एव सच्चिदानन्दः, स एव वणिक्, स एव भण्डारः।

ਆਪੇ ਸਾਗਰੁ ਆਪੇ ਬੋਹਿਥਾ ਆਪੇ ਹੀ ਖੇਵਾਟੁ ॥
आपे सागरु आपे बोहिथा आपे ही खेवाटु ॥

स्वयं समुद्रः स एव नावः स्वयं नावः ।

ਆਪੇ ਗੁਰੁ ਚੇਲਾ ਹੈ ਆਪੇ ਆਪੇ ਦਸੇ ਘਾਟੁ ॥
आपे गुरु चेला है आपे आपे दसे घाटु ॥

स्वयं गुरुः स्वयं शिष्यः स्वयं गतिं दर्शयति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ਤੂ ਸਭਿ ਕਿਲਵਿਖ ਕਾਟੁ ॥੨੨॥੧॥ ਸੁਧੁ
जन नानक नामु धिआइ तू सभि किलविख काटु ॥२२॥१॥ सुधु

भृत्य नानक नाम भगवतः नाम ध्यात्वा तव सर्वपापानि निर्मूलितानि भविष्यन्ति। ||२२||१||सुध||

ਰਾਗੁ ਗੂਜਰੀ ਵਾਰ ਮਹਲਾ ੫ ॥
रागु गूजरी वार महला ५ ॥

राग गूजरी, वार, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕੁ ਮਃ ੫ ॥
सलोकु मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਅੰਤਰਿ ਗੁਰੁ ਆਰਾਧਣਾ ਜਿਹਵਾ ਜਪਿ ਗੁਰ ਨਾਉ ॥
अंतरि गुरु आराधणा जिहवा जपि गुर नाउ ॥

अन्तः गहने आराधनेन गुरुं पूजयन्तु, जिह्वाया गुरुनाम जपन्तु।

ਨੇਤ੍ਰੀ ਸਤਿਗੁਰੁ ਪੇਖਣਾ ਸ੍ਰਵਣੀ ਸੁਨਣਾ ਗੁਰ ਨਾਉ ॥
नेत्री सतिगुरु पेखणा स्रवणी सुनणा गुर नाउ ॥

सत्यगुरुं ते नेत्राणि पश्यन्तु, कर्णाः च गुरुनाम शृण्वन्तु।

ਸਤਿਗੁਰ ਸੇਤੀ ਰਤਿਆ ਦਰਗਹ ਪਾਈਐ ਠਾਉ ॥
सतिगुर सेती रतिआ दरगह पाईऐ ठाउ ॥

सत्यगुरुसङ्गतः भगवतः प्राङ्गणे मानस्थानं प्राप्स्यसि।

ਕਹੁ ਨਾਨਕ ਕਿਰਪਾ ਕਰੇ ਜਿਸ ਨੋ ਏਹ ਵਥੁ ਦੇਇ ॥
कहु नानक किरपा करे जिस नो एह वथु देइ ॥

कथयति नानकः, एषः निधिः तस्य दयायाः धन्यानां कृते प्रदत्तः अस्ति।

ਜਗ ਮਹਿ ਉਤਮ ਕਾਢੀਅਹਿ ਵਿਰਲੇ ਕੇਈ ਕੇਇ ॥੧॥
जग महि उतम काढीअहि विरले केई केइ ॥१॥

लोकमध्ये ते पुण्यतमाः इति विश्रुता - दुर्लभाः खलु। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਰਖੇ ਰਖਣਹਾਰਿ ਆਪਿ ਉਬਾਰਿਅਨੁ ॥
रखे रखणहारि आपि उबारिअनु ॥

हे त्राता भगवन् अस्मान् तारय पारं नय च।

ਗੁਰ ਕੀ ਪੈਰੀ ਪਾਇ ਕਾਜ ਸਵਾਰਿਅਨੁ ॥
गुर की पैरी पाइ काज सवारिअनु ॥

गुरुचरणेषु पतन्तः अस्माकं कार्याणि सिद्ध्या अलंकृतानि सन्ति।

ਹੋਆ ਆਪਿ ਦਇਆਲੁ ਮਨਹੁ ਨ ਵਿਸਾਰਿਅਨੁ ॥
होआ आपि दइआलु मनहु न विसारिअनु ॥

दयालुः दयालुः दयालुः च अभवः; वयं त्वां मनसा न विस्मरामः।

ਸਾਧ ਜਨਾ ਕੈ ਸੰਗਿ ਭਵਜਲੁ ਤਾਰਿਅਨੁ ॥
साध जना कै संगि भवजलु तारिअनु ॥

पवित्रस्य कम्पनीयां साधसंगते वयं भयानकं विश्व-समुद्रं पारं वहन्तः स्मः।

ਸਾਕਤ ਨਿੰਦਕ ਦੁਸਟ ਖਿਨ ਮਾਹਿ ਬਿਦਾਰਿਅਨੁ ॥
साकत निंदक दुसट खिन माहि बिदारिअनु ॥

क्षणमात्रेण त्वया अविश्वासिनः निन्दकाः शत्रून् नष्टाः ।

ਤਿਸੁ ਸਾਹਿਬ ਕੀ ਟੇਕ ਨਾਨਕ ਮਨੈ ਮਾਹਿ ॥
तिसु साहिब की टेक नानक मनै माहि ॥

सः प्रभुः गुरुः च मम लंगरः, आश्रयः च अस्ति; हे नानक मनसि दृढं धारय ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430