मम सत्यगुरुं सेवन् सर्वं फलं मया प्राप्तम्।
अहं भगवतः अम्ब्रोसियलनाम निरन्तरं ध्यायामि।
सन्तसङ्घे मम दुःखदुःखात् मुक्तः अस्मि ।
हे नानक, अहं निरपेक्षः अभवम्; मया भगवतः अविनाशी धनं प्राप्तम्। ||२०||
सलोक, तृतीय मेहल : १.
चित्तक्षेत्रस्य तटबन्धान् उत्थाप्य स्वर्गभवनं पश्यामि।
यदा आत्मा वधूस्य मनसि भक्तिः आगच्छति तदा सा मित्रातिथिना आगच्छन्ति।
हे मेघाः यदि वर्षितुं गच्छन्ति तर्हि अग्रे गत्वा वर्षणं कुर्वन्तु; ऋतुस्य व्यतीतस्य अनन्तरं किमर्थं वर्षा भवति ?
नानकः तेषां गुर्मुखानां यज्ञः ये मनसि भगवन्तं प्राप्नुवन्ति। ||१||
तृतीय मेहलः १.
प्रियं तत् मधुरं निष्कपटं मित्रम् ।
गुर्मुख इति ख्यातः नानक भगवान् स्वयं बोधयति। ||२||
पौरी : १.
हे देव, तव विनयशीलः सेवकः भवतः प्रार्थनां करोति; त्वं मम सच्चा गुरुः असि।
त्वं मम रक्षकः, नित्यं नित्यं; अहं त्वां ध्यायामि।
सर्वे भूताः प्राणिश्च तव; त्वं तेषु व्याप्तः व्याप्तः च असि।
यस्तव दासस्य निन्दां करोति सः मर्दितः नश्यति च ।
तव पादयोः पतन् नानकः चिन्ताम् परित्यागं कृतवान्, निश्चिन्तः च अभवत् । ||२१||
सलोक, तृतीय मेहल : १.
आशां निर्माय जगत् म्रियते, परन्तु तस्य आशाः न म्रियन्ते, न गच्छन्ति वा।
सच्चिदानन्दसङ्गेन एव आशाः सिद्ध्यन्ति नानक । ||१||
तृतीय मेहलः १.
आशाः कामाः तदा एव म्रियन्ते यदा सः तान् सृष्टवान् सः तान् हरति।
नानक, न किञ्चिदपि स्थायित्वं, भगवतः नाम विहाय। ||२||
पौरी : १.
स एव जगत् सृजत्, सम्यक् कर्मणा।
स एव सच्चिदानन्दः, स एव वणिक्, स एव भण्डारः।
स्वयं समुद्रः स एव नावः स्वयं नावः ।
स्वयं गुरुः स्वयं शिष्यः स्वयं गतिं दर्शयति।
भृत्य नानक नाम भगवतः नाम ध्यात्वा तव सर्वपापानि निर्मूलितानि भविष्यन्ति। ||२२||१||सुध||
राग गूजरी, वार, पंचम मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, पञ्चम मेहलः १.
अन्तः गहने आराधनेन गुरुं पूजयन्तु, जिह्वाया गुरुनाम जपन्तु।
सत्यगुरुं ते नेत्राणि पश्यन्तु, कर्णाः च गुरुनाम शृण्वन्तु।
सत्यगुरुसङ्गतः भगवतः प्राङ्गणे मानस्थानं प्राप्स्यसि।
कथयति नानकः, एषः निधिः तस्य दयायाः धन्यानां कृते प्रदत्तः अस्ति।
लोकमध्ये ते पुण्यतमाः इति विश्रुता - दुर्लभाः खलु। ||१||
पञ्चमः मेहलः १.
हे त्राता भगवन् अस्मान् तारय पारं नय च।
गुरुचरणेषु पतन्तः अस्माकं कार्याणि सिद्ध्या अलंकृतानि सन्ति।
दयालुः दयालुः दयालुः च अभवः; वयं त्वां मनसा न विस्मरामः।
पवित्रस्य कम्पनीयां साधसंगते वयं भयानकं विश्व-समुद्रं पारं वहन्तः स्मः।
क्षणमात्रेण त्वया अविश्वासिनः निन्दकाः शत्रून् नष्टाः ।
सः प्रभुः गुरुः च मम लंगरः, आश्रयः च अस्ति; हे नानक मनसि दृढं धारय ।