गुरुणा दर्शितं यत् मम सार्वभौमेश्वरः मया सह अस्ति। ||१||
मित्रैः सहचरैः सह मिलित्वा अहं भगवतः गौरवगुणैः अलङ्कृतः अस्मि ।
उदात्त आत्मा वधूः स्वेश्वरेश्वरेण सह क्रीडन्ति। गुरमुखाः स्वस्य अन्तः पश्यन्ति; तेषां मनः श्रद्धया पूरितम् अस्ति। ||१||विराम||
स्वेच्छा मनमुखाः विरहदुःखं न अवगच्छन्ति रहस्यम्।
सर्वेषां प्रियः प्रभुः एकैकं हृदये उत्सवं करोति।
गुरमुखः स्थिरः अस्ति, ईश्वरः सदा सह अस्ति इति ज्ञात्वा।
गुरुणा मम अन्तः नाम रोपितः; जपामि, ध्यायामि च। ||२||
गुरुं विना भक्तिप्रेमान्तर्गतं न प्रवहति।
गुरुं विना साधुसमाजेन धन्यः न भवति।
गुरुं विना अन्धाः क्रन्दन्ति लौकिककार्येषु संलग्नाः।
गुरमुखः स मर्त्यः निर्मलः भवति; शब्दस्य वचनं तस्य मलिनतां प्रक्षालयति। ||३||
गुरुणा सह मिलित्वा मर्त्यः मनः जित्वा वशं करोति।
अहोरात्रं भक्तिपूजायोगं आस्वादयति।
संतगुरुसङ्गं कृत्वा दुःखं व्याधिं च समाप्तं भवति।
सेवकः नानकः स्वपतिनाथेन सह विलीयते, सहजसुगमयोगे। ||४||६||
बसन्त, प्रथम मेहल : १.
ईश्वरः स्वस्य सृजनात्मकशक्त्या सृष्टेः स्वरूपं कृतवान् ।
नृपराजः एव सत्यं न्यायं करोति ।
गुरुशिक्षायाः उदात्ततमं वचनं सर्वदा अस्माभिः सह वर्तते।
अमृतप्रभवं भगवन्नामधनं सुलभतया लभ्यते । ||१||
अतः भगवतः नाम जप; मा विस्मरस्व मनसि।
भगवान् अनन्तः, दुर्गमः, दुर्बोधः च अस्ति; तस्य भारः तौलितुं न शक्यते, परन्तु सः स्वयमेव गुरमुखं तस्य तौलनं कर्तुं अनुमन्यते। ||१||विराम||
भवतः गुरसिखाः गुरुचरणयोः सेवां कुर्वन्ति।
गुरुं सेवन्ते, ते पारं वहन्ति; ते 'मम' 'भवतः' इति किमपि भेदं त्यक्तवन्तः।
निन्दकाः लोभी जनाः कठोरहृदयाः भवन्ति।
गुरुसेवायां ये न प्रीयन्ते ते चोराणां चोरतमाः। ||२||
यदा गुरुः प्रसन्नः भवति तदा सः मर्त्यान् प्रेम्णा भगवतः भक्ति-पूजनेन आशीर्वादं ददाति।
यदा गुरुः प्रसन्नः भवति तदा मर्त्यः भगवतः सान्निध्यभवने स्थानं प्राप्नोति।
अतः निन्दां त्याग, भगवतः भक्तिपूजने जागर।
भगवते भक्तिः अद्भुता अस्ति; सद्कर्म दैवद्वारा आगच्छति। ||३||
गुरुः भगवता संयोगेन एकीभवति, नामदानं च प्रयच्छति।
गुरुः स्वसिक्खान् प्रेम करोति, दिवारात्रौ।
नामफलं लभन्ते, यदा गुरुप्रसादः क्रियते।
इति नानकः, ये तत्प्रतिगृह्णन्ति ते खलु सुदुर्लभाः। ||४||७||
बसन्त, तृतीय मेहल, एक-थुकाय: १.
यदा अस्माकं भगवतः स्वामिनः च प्रीतिः भवति तदा तस्य सेवकः तस्य सेवते ।
सः जीवितः सन् मृतः तिष्ठति, सर्वान् पूर्वजान् मोचयति। ||१||
तव भक्तिपूजनं न परित्यक्ष्यामि भगवन्; जनाः मां हसन्ति चेत् किं प्रयोजनम्?
सत्यं नाम मम हृदयस्य अन्तः तिष्ठति। ||१||विराम||
यथा मर्त्यः मायासङ्गेन निमग्नः तिष्ठति ।
तथा भगवतः विनयशीलः सन्तः भगवतः नाम्नि लीनः तिष्ठति। ||२||
अहं मूढोऽज्ञानी च भगवन्; कृपया मयि कृपां कुरु।
अहं तव अभयारण्ये एव तिष्ठामि। ||३||
वदति नानकः लौकिककार्याणि निष्फलानि।
गुरुप्रसादेन एव नाममृतं भगवतः नाम लभ्यते। ||४||८||
प्रथम मेहल, बसन्त हिन्दोल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे ब्राह्मण, त्वं पूजसि, विश्वासं च स्वशिलादेवं, तव संस्कारमालाधारी च।
भगवतः नाम जपत। नावं निर्माय प्रार्थयस्व दयालु भगवन् मयि कृपां कुरु । ||१||