श्री गुरु ग्रन्थ साहिबः

पुटः - 1170


ਗੁਰਿ ਸੰਗਿ ਦਿਖਾਇਓ ਰਾਮ ਰਾਇ ॥੧॥
गुरि संगि दिखाइओ राम राइ ॥१॥

गुरुणा दर्शितं यत् मम सार्वभौमेश्वरः मया सह अस्ति। ||१||

ਮਿਲੁ ਸਖੀ ਸਹੇਲੀ ਹਰਿ ਗੁਨ ਬਨੇ ॥
मिलु सखी सहेली हरि गुन बने ॥

मित्रैः सहचरैः सह मिलित्वा अहं भगवतः गौरवगुणैः अलङ्कृतः अस्मि ।

ਹਰਿ ਪ੍ਰਭ ਸੰਗਿ ਖੇਲਹਿ ਵਰ ਕਾਮਨਿ ਗੁਰਮੁਖਿ ਖੋਜਤ ਮਨ ਮਨੇ ॥੧॥ ਰਹਾਉ ॥
हरि प्रभ संगि खेलहि वर कामनि गुरमुखि खोजत मन मने ॥१॥ रहाउ ॥

उदात्त आत्मा वधूः स्वेश्वरेश्वरेण सह क्रीडन्ति। गुरमुखाः स्वस्य अन्तः पश्यन्ति; तेषां मनः श्रद्धया पूरितम् अस्ति। ||१||विराम||

ਮਨਮੁਖੀ ਦੁਹਾਗਣਿ ਨਾਹਿ ਭੇਉ ॥
मनमुखी दुहागणि नाहि भेउ ॥

स्वेच्छा मनमुखाः विरहदुःखं न अवगच्छन्ति रहस्यम्।

ਓਹੁ ਘਟਿ ਘਟਿ ਰਾਵੈ ਸਰਬ ਪ੍ਰੇਉ ॥
ओहु घटि घटि रावै सरब प्रेउ ॥

सर्वेषां प्रियः प्रभुः एकैकं हृदये उत्सवं करोति।

ਗੁਰਮੁਖਿ ਥਿਰੁ ਚੀਨੈ ਸੰਗਿ ਦੇਉ ॥
गुरमुखि थिरु चीनै संगि देउ ॥

गुरमुखः स्थिरः अस्ति, ईश्वरः सदा सह अस्ति इति ज्ञात्वा।

ਗੁਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਜਪੁ ਜਪੇਉ ॥੨॥
गुरि नामु द्रिड़ाइआ जपु जपेउ ॥२॥

गुरुणा मम अन्तः नाम रोपितः; जपामि, ध्यायामि च। ||२||

ਬਿਨੁ ਗੁਰ ਭਗਤਿ ਨ ਭਾਉ ਹੋਇ ॥
बिनु गुर भगति न भाउ होइ ॥

गुरुं विना भक्तिप्रेमान्तर्गतं न प्रवहति।

ਬਿਨੁ ਗੁਰ ਸੰਤ ਨ ਸੰਗੁ ਦੇਇ ॥
बिनु गुर संत न संगु देइ ॥

गुरुं विना साधुसमाजेन धन्यः न भवति।

ਬਿਨੁ ਗੁਰ ਅੰਧੁਲੇ ਧੰਧੁ ਰੋਇ ॥
बिनु गुर अंधुले धंधु रोइ ॥

गुरुं विना अन्धाः क्रन्दन्ति लौकिककार्येषु संलग्नाः।

ਮਨੁ ਗੁਰਮੁਖਿ ਨਿਰਮਲੁ ਮਲੁ ਸਬਦਿ ਖੋਇ ॥੩॥
मनु गुरमुखि निरमलु मलु सबदि खोइ ॥३॥

गुरमुखः स मर्त्यः निर्मलः भवति; शब्दस्य वचनं तस्य मलिनतां प्रक्षालयति। ||३||

ਗੁਰਿ ਮਨੁ ਮਾਰਿਓ ਕਰਿ ਸੰਜੋਗੁ ॥
गुरि मनु मारिओ करि संजोगु ॥

गुरुणा सह मिलित्वा मर्त्यः मनः जित्वा वशं करोति।

ਅਹਿਨਿਸਿ ਰਾਵੇ ਭਗਤਿ ਜੋਗੁ ॥
अहिनिसि रावे भगति जोगु ॥

अहोरात्रं भक्तिपूजायोगं आस्वादयति।

ਗੁਰ ਸੰਤ ਸਭਾ ਦੁਖੁ ਮਿਟੈ ਰੋਗੁ ॥
गुर संत सभा दुखु मिटै रोगु ॥

संतगुरुसङ्गं कृत्वा दुःखं व्याधिं च समाप्तं भवति।

ਜਨ ਨਾਨਕ ਹਰਿ ਵਰੁ ਸਹਜ ਜੋਗੁ ॥੪॥੬॥
जन नानक हरि वरु सहज जोगु ॥४॥६॥

सेवकः नानकः स्वपतिनाथेन सह विलीयते, सहजसुगमयोगे। ||४||६||

ਬਸੰਤੁ ਮਹਲਾ ੧ ॥
बसंतु महला १ ॥

बसन्त, प्रथम मेहल : १.

ਆਪੇ ਕੁਦਰਤਿ ਕਰੇ ਸਾਜਿ ॥
आपे कुदरति करे साजि ॥

ईश्वरः स्वस्य सृजनात्मकशक्त्या सृष्टेः स्वरूपं कृतवान् ।

ਸਚੁ ਆਪਿ ਨਿਬੇੜੇ ਰਾਜੁ ਰਾਜਿ ॥
सचु आपि निबेड़े राजु राजि ॥

नृपराजः एव सत्यं न्यायं करोति ।

ਗੁਰਮਤਿ ਊਤਮ ਸੰਗਿ ਸਾਥਿ ॥
गुरमति ऊतम संगि साथि ॥

गुरुशिक्षायाः उदात्ततमं वचनं सर्वदा अस्माभिः सह वर्तते।

ਹਰਿ ਨਾਮੁ ਰਸਾਇਣੁ ਸਹਜਿ ਆਥਿ ॥੧॥
हरि नामु रसाइणु सहजि आथि ॥१॥

अमृतप्रभवं भगवन्नामधनं सुलभतया लभ्यते । ||१||

ਮਤ ਬਿਸਰਸਿ ਰੇ ਮਨ ਰਾਮ ਬੋਲਿ ॥
मत बिसरसि रे मन राम बोलि ॥

अतः भगवतः नाम जप; मा विस्मरस्व मनसि।

ਅਪਰੰਪਰੁ ਅਗਮ ਅਗੋਚਰੁ ਗੁਰਮੁਖਿ ਹਰਿ ਆਪਿ ਤੁਲਾਏ ਅਤੁਲੁ ਤੋਲਿ ॥੧॥ ਰਹਾਉ ॥
अपरंपरु अगम अगोचरु गुरमुखि हरि आपि तुलाए अतुलु तोलि ॥१॥ रहाउ ॥

भगवान् अनन्तः, दुर्गमः, दुर्बोधः च अस्ति; तस्य भारः तौलितुं न शक्यते, परन्तु सः स्वयमेव गुरमुखं तस्य तौलनं कर्तुं अनुमन्यते। ||१||विराम||

ਗੁਰ ਚਰਨ ਸਰੇਵਹਿ ਗੁਰਸਿਖ ਤੋਰ ॥
गुर चरन सरेवहि गुरसिख तोर ॥

भवतः गुरसिखाः गुरुचरणयोः सेवां कुर्वन्ति।

ਗੁਰ ਸੇਵਤ ਰੇ ਤਜਿ ਮੇਰ ਤੋਰ ॥
गुर सेवत रे तजि मेर तोर ॥

गुरुं सेवन्ते, ते पारं वहन्ति; ते 'मम' 'भवतः' इति किमपि भेदं त्यक्तवन्तः।

ਨਰ ਨਿੰਦਕ ਲੋਭੀ ਮਨਿ ਕਠੋਰ ॥
नर निंदक लोभी मनि कठोर ॥

निन्दकाः लोभी जनाः कठोरहृदयाः भवन्ति।

ਗੁਰ ਸੇਵ ਨ ਭਾਈ ਸਿ ਚੋਰ ਚੋਰ ॥੨॥
गुर सेव न भाई सि चोर चोर ॥२॥

गुरुसेवायां ये न प्रीयन्ते ते चोराणां चोरतमाः। ||२||

ਗੁਰੁ ਤੁਠਾ ਬਖਸੇ ਭਗਤਿ ਭਾਉ ॥
गुरु तुठा बखसे भगति भाउ ॥

यदा गुरुः प्रसन्नः भवति तदा सः मर्त्यान् प्रेम्णा भगवतः भक्ति-पूजनेन आशीर्वादं ददाति।

ਗੁਰਿ ਤੁਠੈ ਪਾਈਐ ਹਰਿ ਮਹਲਿ ਠਾਉ ॥
गुरि तुठै पाईऐ हरि महलि ठाउ ॥

यदा गुरुः प्रसन्नः भवति तदा मर्त्यः भगवतः सान्निध्यभवने स्थानं प्राप्नोति।

ਪਰਹਰਿ ਨਿੰਦਾ ਹਰਿ ਭਗਤਿ ਜਾਗੁ ॥
परहरि निंदा हरि भगति जागु ॥

अतः निन्दां त्याग, भगवतः भक्तिपूजने जागर।

ਹਰਿ ਭਗਤਿ ਸੁਹਾਵੀ ਕਰਮਿ ਭਾਗੁ ॥੩॥
हरि भगति सुहावी करमि भागु ॥३॥

भगवते भक्तिः अद्भुता अस्ति; सद्कर्म दैवद्वारा आगच्छति। ||३||

ਗੁਰੁ ਮੇਲਿ ਮਿਲਾਵੈ ਕਰੇ ਦਾਤਿ ॥
गुरु मेलि मिलावै करे दाति ॥

गुरुः भगवता संयोगेन एकीभवति, नामदानं च प्रयच्छति।

ਗੁਰਸਿਖ ਪਿਆਰੇ ਦਿਨਸੁ ਰਾਤਿ ॥
गुरसिख पिआरे दिनसु राति ॥

गुरुः स्वसिक्खान् प्रेम करोति, दिवारात्रौ।

ਫਲੁ ਨਾਮੁ ਪਰਾਪਤਿ ਗੁਰੁ ਤੁਸਿ ਦੇਇ ॥
फलु नामु परापति गुरु तुसि देइ ॥

नामफलं लभन्ते, यदा गुरुप्रसादः क्रियते।

ਕਹੁ ਨਾਨਕ ਪਾਵਹਿ ਵਿਰਲੇ ਕੇਇ ॥੪॥੭॥
कहु नानक पावहि विरले केइ ॥४॥७॥

इति नानकः, ये तत्प्रतिगृह्णन्ति ते खलु सुदुर्लभाः। ||४||७||

ਬਸੰਤੁ ਮਹਲਾ ੩ ਇਕ ਤੁਕਾ ॥
बसंतु महला ३ इक तुका ॥

बसन्त, तृतीय मेहल, एक-थुकाय: १.

ਸਾਹਿਬ ਭਾਵੈ ਸੇਵਕੁ ਸੇਵਾ ਕਰੈ ॥
साहिब भावै सेवकु सेवा करै ॥

यदा अस्माकं भगवतः स्वामिनः च प्रीतिः भवति तदा तस्य सेवकः तस्य सेवते ।

ਜੀਵਤੁ ਮਰੈ ਸਭਿ ਕੁਲ ਉਧਰੈ ॥੧॥
जीवतु मरै सभि कुल उधरै ॥१॥

सः जीवितः सन् मृतः तिष्ठति, सर्वान् पूर्वजान् मोचयति। ||१||

ਤੇਰੀ ਭਗਤਿ ਨ ਛੋਡਉ ਕਿਆ ਕੋ ਹਸੈ ॥
तेरी भगति न छोडउ किआ को हसै ॥

तव भक्तिपूजनं न परित्यक्ष्यामि भगवन्; जनाः मां हसन्ति चेत् किं प्रयोजनम्?

ਸਾਚੁ ਨਾਮੁ ਮੇਰੈ ਹਿਰਦੈ ਵਸੈ ॥੧॥ ਰਹਾਉ ॥
साचु नामु मेरै हिरदै वसै ॥१॥ रहाउ ॥

सत्यं नाम मम हृदयस्य अन्तः तिष्ठति। ||१||विराम||

ਜੈਸੇ ਮਾਇਆ ਮੋਹਿ ਪ੍ਰਾਣੀ ਗਲਤੁ ਰਹੈ ॥
जैसे माइआ मोहि प्राणी गलतु रहै ॥

यथा मर्त्यः मायासङ्गेन निमग्नः तिष्ठति ।

ਤੈਸੇ ਸੰਤ ਜਨ ਰਾਮ ਨਾਮ ਰਵਤ ਰਹੈ ॥੨॥
तैसे संत जन राम नाम रवत रहै ॥२॥

तथा भगवतः विनयशीलः सन्तः भगवतः नाम्नि लीनः तिष्ठति। ||२||

ਮੈ ਮੂਰਖ ਮੁਗਧ ਊਪਰਿ ਕਰਹੁ ਦਇਆ ॥
मै मूरख मुगध ऊपरि करहु दइआ ॥

अहं मूढोऽज्ञानी च भगवन्; कृपया मयि कृपां कुरु।

ਤਉ ਸਰਣਾਗਤਿ ਰਹਉ ਪਇਆ ॥੩॥
तउ सरणागति रहउ पइआ ॥३॥

अहं तव अभयारण्ये एव तिष्ठामि। ||३||

ਕਹਤੁ ਨਾਨਕੁ ਸੰਸਾਰ ਕੇ ਨਿਹਫਲ ਕਾਮਾ ॥
कहतु नानकु संसार के निहफल कामा ॥

वदति नानकः लौकिककार्याणि निष्फलानि।

ਗੁਰਪ੍ਰਸਾਦਿ ਕੋ ਪਾਵੈ ਅੰਮ੍ਰਿਤ ਨਾਮਾ ॥੪॥੮॥
गुरप्रसादि को पावै अंम्रित नामा ॥४॥८॥

गुरुप्रसादेन एव नाममृतं भगवतः नाम लभ्यते। ||४||८||

ਮਹਲਾ ੧ ਬਸੰਤੁ ਹਿੰਡੋਲ ਘਰੁ ੨ ॥
महला १ बसंतु हिंडोल घरु २ ॥

प्रथम मेहल, बसन्त हिन्दोल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਾਲ ਗ੍ਰਾਮ ਬਿਪ ਪੂਜਿ ਮਨਾਵਹੁ ਸੁਕ੍ਰਿਤੁ ਤੁਲਸੀ ਮਾਲਾ ॥
साल ग्राम बिप पूजि मनावहु सुक्रितु तुलसी माला ॥

हे ब्राह्मण, त्वं पूजसि, विश्वासं च स्वशिलादेवं, तव संस्कारमालाधारी च।

ਰਾਮ ਨਾਮੁ ਜਪਿ ਬੇੜਾ ਬਾਂਧਹੁ ਦਇਆ ਕਰਹੁ ਦਇਆਲਾ ॥੧॥
राम नामु जपि बेड़ा बांधहु दइआ करहु दइआला ॥१॥

भगवतः नाम जपत। नावं निर्माय प्रार्थयस्व दयालु भगवन् मयि कृपां कुरु । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430