हे नानक पुण्यसङ्गमे जीवनं फलप्रदं भवति। ||५||
पवित्रस्य सङ्गमे दुःखं नास्ति।
तेषां दर्शनस्य धन्यदृष्टिः उदात्तं, सुखदं शान्तिं आनयति।
पवित्रसङ्घे कलङ्काः निष्कासिताः भवन्ति।
पवित्रस्य सङ्गमे नरकं दूरम् अस्ति।
पवित्रसङ्घे सुखी भवति इह परतः।
पवित्रसङ्घे विरक्ताः भगवता सह पुनः मिलिताः भवन्ति।
स्वकामफलं लभ्यते ।
पवित्रसङ्घे कोऽपि रिक्तहस्तः न गच्छति।
परमेश्वरः पवित्रस्य हृदयेषु निवसति।
पवित्रस्य मधुरं वचनं श्रुत्वा नानक त्रायते। ||६||
पवित्रस्य सङ्गमे भगवतः नाम शृणुत।
पवित्रसङ्घे भगवतः गौरवं स्तुतिं गायन्तु।
पवित्रस्य सङ्गमे तं मनसा मा विस्मरतु।
पवित्रस्य सङ्गमे भवन्तः अवश्यमेव मोक्षं प्राप्नुयुः।
पवित्रस्य सङ्गमे ईश्वरः अतीव मधुरः इव दृश्यते।
पवित्रस्य सङ्गमे सः प्रत्येकं हृदये दृश्यते।
पवित्रस्य सङ्गमे वयं भगवतः आज्ञाकारी भवेम।
पवित्रस्य सङ्गमे वयं मोक्षस्य अवस्थां प्राप्नुमः।
पवित्रसङ्घे सर्वे रोगाः चिकित्सिताः भवन्ति।
पवित्रेण सह मिलति नानक, परम दैवतः। ||७||
पवित्रजनस्य महिमा वेदैः न ज्ञायते।
ते केवलं श्रुतं वर्णयितुं शक्नुवन्ति।
पवित्रजनस्य माहात्म्यं गुणत्रयात् परम् अस्ति।
पवित्रजनस्य माहात्म्यं सर्वव्यापी अस्ति।
पवित्रजनस्य वैभवस्य सीमा नास्ति।
पवित्रजनस्य महिमा अनन्तं शाश्वतं च अस्ति।
पवित्रजनस्य महिमा उच्चैः उच्चतमः अस्ति।
पवित्रजनस्य महिमा महतीनां महत्तमः अस्ति।
पवित्रजनस्य महिमा तेषां एव अस्ति;
हे नानक पवित्रजनस्य ईश्वरस्य च भेदः नास्ति। ||८||७||
सलोक् : १.
सच्चं मनसि सच्चं तस्य अधरे ।
एकमेव पश्यति।
हे नानक, एते गुणाः ईश्वर-विवेक-सत्त्वस्य। ||१||
अष्टपदीः १.
ईश्वरचेतनः सदा असक्तः, .
यथा जले पद्मं विरक्तं तिष्ठति।
ईश्वरचेतनः सदा अकलङ्कः, .
यथा सूर्यः, यः सर्वेभ्यः स्वस्य आरामं, उष्णतां च ददाति।
ईश्वरचेतनः सर्वान् समानरूपेण पश्यति,
यथा नृपं दरिद्रं याचकं च समं प्रवहति |
ईश्वरचेतनजीवस्य स्थिरधैर्यं भवति, .
यथा पृथिवी एकेन उत्खनिता, अपरेण च चन्दनपिष्टेन अभिषिक्ता।
एषः ईश्वर-विवेक-सत्त्वस्य गुणः- १.
तस्य स्वभावो नानक तप्तवह्निवत् । ||१||
ईश्वर-विवेकी जीवः शुद्धतमः;
मलः जले न लप्यते।
ईश्वर-चेतन-सत्त्वस्य मनः प्रबुद्धं भवति, .
यथा पृथिव्याः उपरि आकाशः।
ईश्वर-विवेक-सत्त्वस्य कृते मित्र-शत्रुः समानौ स्तः।
ईश्वरचेतनजीवस्य अहङ्कारः अभिमानः नास्ति।
ईश्वर-विवेकी जीवो उच्चतमः ।
स्वस्य मनसः अन्तः सः सर्वेभ्यः विनयतमः अस्ति ।
ते एव ईश्वरचेतनाः भवन्ति, .
यं भगवान् एव तथा करोति नानक। ||२||
ईश्वरविवेकी जीवः सर्वेषां रजः।
आत्मनः स्वरूपं वेत्ति ईश्वरविवेकी जीवः।
ईश्वरविवेकी जीवः सर्वेषु दयां करोति।
ईश्वर-विवेक-सत्त्वात् कोऽपि दुष्टः न आगच्छति।
ईश्वरचेतनः सदा निष्पक्षः भवति।