श्री गुरु ग्रन्थ साहिबः

पुटः - 272


ਨਾਨਕ ਸਾਧ ਕੈ ਸੰਗਿ ਸਫਲ ਜਨੰਮ ॥੫॥
नानक साध कै संगि सफल जनंम ॥५॥

हे नानक पुण्यसङ्गमे जीवनं फलप्रदं भवति। ||५||

ਸਾਧ ਕੈ ਸੰਗਿ ਨਹੀ ਕਛੁ ਘਾਲ ॥
साध कै संगि नही कछु घाल ॥

पवित्रस्य सङ्गमे दुःखं नास्ति।

ਦਰਸਨੁ ਭੇਟਤ ਹੋਤ ਨਿਹਾਲ ॥
दरसनु भेटत होत निहाल ॥

तेषां दर्शनस्य धन्यदृष्टिः उदात्तं, सुखदं शान्तिं आनयति।

ਸਾਧ ਕੈ ਸੰਗਿ ਕਲੂਖਤ ਹਰੈ ॥
साध कै संगि कलूखत हरै ॥

पवित्रसङ्घे कलङ्काः निष्कासिताः भवन्ति।

ਸਾਧ ਕੈ ਸੰਗਿ ਨਰਕ ਪਰਹਰੈ ॥
साध कै संगि नरक परहरै ॥

पवित्रस्य सङ्गमे नरकं दूरम् अस्ति।

ਸਾਧ ਕੈ ਸੰਗਿ ਈਹਾ ਊਹਾ ਸੁਹੇਲਾ ॥
साध कै संगि ईहा ऊहा सुहेला ॥

पवित्रसङ्घे सुखी भवति इह परतः।

ਸਾਧਸੰਗਿ ਬਿਛੁਰਤ ਹਰਿ ਮੇਲਾ ॥
साधसंगि बिछुरत हरि मेला ॥

पवित्रसङ्घे विरक्ताः भगवता सह पुनः मिलिताः भवन्ति।

ਜੋ ਇਛੈ ਸੋਈ ਫਲੁ ਪਾਵੈ ॥
जो इछै सोई फलु पावै ॥

स्वकामफलं लभ्यते ।

ਸਾਧ ਕੈ ਸੰਗਿ ਨ ਬਿਰਥਾ ਜਾਵੈ ॥
साध कै संगि न बिरथा जावै ॥

पवित्रसङ्घे कोऽपि रिक्तहस्तः न गच्छति।

ਪਾਰਬ੍ਰਹਮੁ ਸਾਧ ਰਿਦ ਬਸੈ ॥
पारब्रहमु साध रिद बसै ॥

परमेश्वरः पवित्रस्य हृदयेषु निवसति।

ਨਾਨਕ ਉਧਰੈ ਸਾਧ ਸੁਨਿ ਰਸੈ ॥੬॥
नानक उधरै साध सुनि रसै ॥६॥

पवित्रस्य मधुरं वचनं श्रुत्वा नानक त्रायते। ||६||

ਸਾਧ ਕੈ ਸੰਗਿ ਸੁਨਉ ਹਰਿ ਨਾਉ ॥
साध कै संगि सुनउ हरि नाउ ॥

पवित्रस्य सङ्गमे भगवतः नाम शृणुत।

ਸਾਧਸੰਗਿ ਹਰਿ ਕੇ ਗੁਨ ਗਾਉ ॥
साधसंगि हरि के गुन गाउ ॥

पवित्रसङ्घे भगवतः गौरवं स्तुतिं गायन्तु।

ਸਾਧ ਕੈ ਸੰਗਿ ਨ ਮਨ ਤੇ ਬਿਸਰੈ ॥
साध कै संगि न मन ते बिसरै ॥

पवित्रस्य सङ्गमे तं मनसा मा विस्मरतु।

ਸਾਧਸੰਗਿ ਸਰਪਰ ਨਿਸਤਰੈ ॥
साधसंगि सरपर निसतरै ॥

पवित्रस्य सङ्गमे भवन्तः अवश्यमेव मोक्षं प्राप्नुयुः।

ਸਾਧ ਕੈ ਸੰਗਿ ਲਗੈ ਪ੍ਰਭੁ ਮੀਠਾ ॥
साध कै संगि लगै प्रभु मीठा ॥

पवित्रस्य सङ्गमे ईश्वरः अतीव मधुरः इव दृश्यते।

ਸਾਧੂ ਕੈ ਸੰਗਿ ਘਟਿ ਘਟਿ ਡੀਠਾ ॥
साधू कै संगि घटि घटि डीठा ॥

पवित्रस्य सङ्गमे सः प्रत्येकं हृदये दृश्यते।

ਸਾਧਸੰਗਿ ਭਏ ਆਗਿਆਕਾਰੀ ॥
साधसंगि भए आगिआकारी ॥

पवित्रस्य सङ्गमे वयं भगवतः आज्ञाकारी भवेम।

ਸਾਧਸੰਗਿ ਗਤਿ ਭਈ ਹਮਾਰੀ ॥
साधसंगि गति भई हमारी ॥

पवित्रस्य सङ्गमे वयं मोक्षस्य अवस्थां प्राप्नुमः।

ਸਾਧ ਕੈ ਸੰਗਿ ਮਿਟੇ ਸਭਿ ਰੋਗ ॥
साध कै संगि मिटे सभि रोग ॥

पवित्रसङ्घे सर्वे रोगाः चिकित्सिताः भवन्ति।

ਨਾਨਕ ਸਾਧ ਭੇਟੇ ਸੰਜੋਗ ॥੭॥
नानक साध भेटे संजोग ॥७॥

पवित्रेण सह मिलति नानक, परम दैवतः। ||७||

ਸਾਧ ਕੀ ਮਹਿਮਾ ਬੇਦ ਨ ਜਾਨਹਿ ॥
साध की महिमा बेद न जानहि ॥

पवित्रजनस्य महिमा वेदैः न ज्ञायते।

ਜੇਤਾ ਸੁਨਹਿ ਤੇਤਾ ਬਖਿਆਨਹਿ ॥
जेता सुनहि तेता बखिआनहि ॥

ते केवलं श्रुतं वर्णयितुं शक्नुवन्ति।

ਸਾਧ ਕੀ ਉਪਮਾ ਤਿਹੁ ਗੁਣ ਤੇ ਦੂਰਿ ॥
साध की उपमा तिहु गुण ते दूरि ॥

पवित्रजनस्य माहात्म्यं गुणत्रयात् परम् अस्ति।

ਸਾਧ ਕੀ ਉਪਮਾ ਰਹੀ ਭਰਪੂਰਿ ॥
साध की उपमा रही भरपूरि ॥

पवित्रजनस्य माहात्म्यं सर्वव्यापी अस्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਕਾ ਨਾਹੀ ਅੰਤ ॥
साध की सोभा का नाही अंत ॥

पवित्रजनस्य वैभवस्य सीमा नास्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਸਦਾ ਬੇਅੰਤ ॥
साध की सोभा सदा बेअंत ॥

पवित्रजनस्य महिमा अनन्तं शाश्वतं च अस्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਊਚ ਤੇ ਊਚੀ ॥
साध की सोभा ऊच ते ऊची ॥

पवित्रजनस्य महिमा उच्चैः उच्चतमः अस्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਮੂਚ ਤੇ ਮੂਚੀ ॥
साध की सोभा मूच ते मूची ॥

पवित्रजनस्य महिमा महतीनां महत्तमः अस्ति।

ਸਾਧ ਕੀ ਸੋਭਾ ਸਾਧ ਬਨਿ ਆਈ ॥
साध की सोभा साध बनि आई ॥

पवित्रजनस्य महिमा तेषां एव अस्ति;

ਨਾਨਕ ਸਾਧ ਪ੍ਰਭ ਭੇਦੁ ਨ ਭਾਈ ॥੮॥੭॥
नानक साध प्रभ भेदु न भाई ॥८॥७॥

हे नानक पवित्रजनस्य ईश्वरस्य च भेदः नास्ति। ||८||७||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਮਨਿ ਸਾਚਾ ਮੁਖਿ ਸਾਚਾ ਸੋਇ ॥
मनि साचा मुखि साचा सोइ ॥

सच्चं मनसि सच्चं तस्य अधरे ।

ਅਵਰੁ ਨ ਪੇਖੈ ਏਕਸੁ ਬਿਨੁ ਕੋਇ ॥
अवरु न पेखै एकसु बिनु कोइ ॥

एकमेव पश्यति।

ਨਾਨਕ ਇਹ ਲਛਣ ਬ੍ਰਹਮ ਗਿਆਨੀ ਹੋਇ ॥੧॥
नानक इह लछण ब्रहम गिआनी होइ ॥१॥

हे नानक, एते गुणाः ईश्वर-विवेक-सत्त्वस्य। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਦਾ ਨਿਰਲੇਪ ॥
ब्रहम गिआनी सदा निरलेप ॥

ईश्वरचेतनः सदा असक्तः, .

ਜੈਸੇ ਜਲ ਮਹਿ ਕਮਲ ਅਲੇਪ ॥
जैसे जल महि कमल अलेप ॥

यथा जले पद्मं विरक्तं तिष्ठति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਦਾ ਨਿਰਦੋਖ ॥
ब्रहम गिआनी सदा निरदोख ॥

ईश्वरचेतनः सदा अकलङ्कः, .

ਜੈਸੇ ਸੂਰੁ ਸਰਬ ਕਉ ਸੋਖ ॥
जैसे सूरु सरब कउ सोख ॥

यथा सूर्यः, यः सर्वेभ्यः स्वस्य आरामं, उष्णतां च ददाति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਦ੍ਰਿਸਟਿ ਸਮਾਨਿ ॥
ब्रहम गिआनी कै द्रिसटि समानि ॥

ईश्वरचेतनः सर्वान् समानरूपेण पश्यति,

ਜੈਸੇ ਰਾਜ ਰੰਕ ਕਉ ਲਾਗੈ ਤੁਲਿ ਪਵਾਨ ॥
जैसे राज रंक कउ लागै तुलि पवान ॥

यथा नृपं दरिद्रं याचकं च समं प्रवहति |

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਧੀਰਜੁ ਏਕ ॥
ब्रहम गिआनी कै धीरजु एक ॥

ईश्वरचेतनजीवस्य स्थिरधैर्यं भवति, .

ਜਿਉ ਬਸੁਧਾ ਕੋਊ ਖੋਦੈ ਕੋਊ ਚੰਦਨ ਲੇਪ ॥
जिउ बसुधा कोऊ खोदै कोऊ चंदन लेप ॥

यथा पृथिवी एकेन उत्खनिता, अपरेण च चन्दनपिष्टेन अभिषिक्ता।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕਾ ਇਹੈ ਗੁਨਾਉ ॥
ब्रहम गिआनी का इहै गुनाउ ॥

एषः ईश्वर-विवेक-सत्त्वस्य गुणः- १.

ਨਾਨਕ ਜਿਉ ਪਾਵਕ ਕਾ ਸਹਜ ਸੁਭਾਉ ॥੧॥
नानक जिउ पावक का सहज सुभाउ ॥१॥

तस्य स्वभावो नानक तप्तवह्निवत् । ||१||

ਬ੍ਰਹਮ ਗਿਆਨੀ ਨਿਰਮਲ ਤੇ ਨਿਰਮਲਾ ॥
ब्रहम गिआनी निरमल ते निरमला ॥

ईश्वर-विवेकी जीवः शुद्धतमः;

ਜੈਸੇ ਮੈਲੁ ਨ ਲਾਗੈ ਜਲਾ ॥
जैसे मैलु न लागै जला ॥

मलः जले न लप्यते।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਮਨਿ ਹੋਇ ਪ੍ਰਗਾਸੁ ॥
ब्रहम गिआनी कै मनि होइ प्रगासु ॥

ईश्वर-चेतन-सत्त्वस्य मनः प्रबुद्धं भवति, .

ਜੈਸੇ ਧਰ ਊਪਰਿ ਆਕਾਸੁ ॥
जैसे धर ऊपरि आकासु ॥

यथा पृथिव्याः उपरि आकाशः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਮਿਤ੍ਰ ਸਤ੍ਰੁ ਸਮਾਨਿ ॥
ब्रहम गिआनी कै मित्र सत्रु समानि ॥

ईश्वर-विवेक-सत्त्वस्य कृते मित्र-शत्रुः समानौ स्तः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੈ ਨਾਹੀ ਅਭਿਮਾਨ ॥
ब्रहम गिआनी कै नाही अभिमान ॥

ईश्वरचेतनजीवस्य अहङ्कारः अभिमानः नास्ति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਊਚ ਤੇ ਊਚਾ ॥
ब्रहम गिआनी ऊच ते ऊचा ॥

ईश्वर-विवेकी जीवो उच्चतमः ।

ਮਨਿ ਅਪਨੈ ਹੈ ਸਭ ਤੇ ਨੀਚਾ ॥
मनि अपनै है सभ ते नीचा ॥

स्वस्य मनसः अन्तः सः सर्वेभ्यः विनयतमः अस्ति ।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸੇ ਜਨ ਭਏ ॥
ब्रहम गिआनी से जन भए ॥

ते एव ईश्वरचेतनाः भवन्ति, .

ਨਾਨਕ ਜਿਨ ਪ੍ਰਭੁ ਆਪਿ ਕਰੇਇ ॥੨॥
नानक जिन प्रभु आपि करेइ ॥२॥

यं भगवान् एव तथा करोति नानक। ||२||

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਗਲ ਕੀ ਰੀਨਾ ॥
ब्रहम गिआनी सगल की रीना ॥

ईश्वरविवेकी जीवः सर्वेषां रजः।

ਆਤਮ ਰਸੁ ਬ੍ਰਹਮ ਗਿਆਨੀ ਚੀਨਾ ॥
आतम रसु ब्रहम गिआनी चीना ॥

आत्मनः स्वरूपं वेत्ति ईश्वरविवेकी जीवः।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਕੀ ਸਭ ਊਪਰਿ ਮਇਆ ॥
ब्रहम गिआनी की सभ ऊपरि मइआ ॥

ईश्वरविवेकी जीवः सर्वेषु दयां करोति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਤੇ ਕਛੁ ਬੁਰਾ ਨ ਭਇਆ ॥
ब्रहम गिआनी ते कछु बुरा न भइआ ॥

ईश्वर-विवेक-सत्त्वात् कोऽपि दुष्टः न आगच्छति।

ਬ੍ਰਹਮ ਗਿਆਨੀ ਸਦਾ ਸਮਦਰਸੀ ॥
ब्रहम गिआनी सदा समदरसी ॥

ईश्वरचेतनः सदा निष्पक्षः भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430