श्री गुरु ग्रन्थ साहिबः

पुटः - 807


ਵਡੀ ਆਰਜਾ ਹਰਿ ਗੋਬਿੰਦ ਕੀ ਸੂਖ ਮੰਗਲ ਕਲਿਆਣ ਬੀਚਾਰਿਆ ॥੧॥ ਰਹਾਉ ॥
वडी आरजा हरि गोबिंद की सूख मंगल कलिआण बीचारिआ ॥१॥ रहाउ ॥

सः हरगोबिण्ड् इत्यस्य दीर्घायुषः आशीर्वादं दत्तवान्, मम आरामस्य, सुखस्य, कल्याणस्य च पालनं कृतवान् । ||१||विराम||

ਵਣ ਤ੍ਰਿਣ ਤ੍ਰਿਭਵਣ ਹਰਿਆ ਹੋਏ ਸਗਲੇ ਜੀਅ ਸਾਧਾਰਿਆ ॥
वण त्रिण त्रिभवण हरिआ होए सगले जीअ साधारिआ ॥

वनानि, तृणवृक्षाः, त्रयः लोकाः च हरितरूपेण प्रफुल्लिताः; सः सर्वभूतेभ्यः स्वस्य समर्थनं ददाति।

ਮਨ ਇਛੇ ਨਾਨਕ ਫਲ ਪਾਏ ਪੂਰਨ ਇਛ ਪੁਜਾਰਿਆ ॥੨॥੫॥੨੩॥
मन इछे नानक फल पाए पूरन इछ पुजारिआ ॥२॥५॥२३॥

नानकः मनःकामफलं प्राप्तवान्; तस्य इच्छाः सर्वथा पूर्णाः भवन्ति। ||२||५||२३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਜਿਸੁ ਊਪਰਿ ਹੋਵਤ ਦਇਆਲੁ ॥
जिसु ऊपरि होवत दइआलु ॥

भगवतः दयायाः धन्यः यः ।

ਹਰਿ ਸਿਮਰਤ ਕਾਟੈ ਸੋ ਕਾਲੁ ॥੧॥ ਰਹਾਉ ॥
हरि सिमरत काटै सो कालु ॥१॥ रहाउ ॥

चिन्तनध्याने स्वसमयं यापयति। ||१||विराम||

ਸਾਧਸੰਗਿ ਭਜੀਐ ਗੋਪਾਲੁ ॥
साधसंगि भजीऐ गोपालु ॥

साध-संगते पवित्रसङ्घः ध्याय विश्वेश्वरं स्पन्दनं च करोति।

ਗੁਨ ਗਾਵਤ ਤੂਟੈ ਜਮ ਜਾਲੁ ॥੧॥
गुन गावत तूटै जम जालु ॥१॥

भगवतः महिमा स्तुतिं गायन् मृत्युपाशः छिन्नः भवति। ||१||

ਆਪੇ ਸਤਿਗੁਰੁ ਆਪੇ ਪ੍ਰਤਿਪਾਲ ॥
आपे सतिगुरु आपे प्रतिपाल ॥

स्वयं सच्चो गुरुः स्वयं पोषकः।

ਨਾਨਕੁ ਜਾਚੈ ਸਾਧ ਰਵਾਲ ॥੨॥੬॥੨੪॥
नानकु जाचै साध रवाल ॥२॥६॥२४॥

नानकः पवित्रस्य पादस्य रजः याचते। ||२||६||२४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮਨ ਮਹਿ ਸਿੰਚਹੁ ਹਰਿ ਹਰਿ ਨਾਮ ॥
मन महि सिंचहु हरि हरि नाम ॥

हर, हर नाम भगवतः नाम सिञ्चतु मनः |

ਅਨਦਿਨੁ ਕੀਰਤਨੁ ਹਰਿ ਗੁਣ ਗਾਮ ॥੧॥
अनदिनु कीरतनु हरि गुण गाम ॥१॥

रात्रौ दिवा भगवतः स्तुतिकीर्तनं गायन्तु। ||१||

ਐਸੀ ਪ੍ਰੀਤਿ ਕਰਹੁ ਮਨ ਮੇਰੇ ॥
ऐसी प्रीति करहु मन मेरे ॥

तादृशं प्रेम निषेधय मे मनः ।

ਆਠ ਪਹਰ ਪ੍ਰਭ ਜਾਨਹੁ ਨੇਰੇ ॥੧॥ ਰਹਾਉ ॥
आठ पहर प्रभ जानहु नेरे ॥१॥ रहाउ ॥

यत् चतुर्विंशतिघण्टाः प्रतिदिनं ईश्वरः भवतः समीपे इव भासते। ||१||विराम||

ਕਹੁ ਨਾਨਕ ਜਾ ਕੇ ਨਿਰਮਲ ਭਾਗ ॥
कहु नानक जा के निरमल भाग ॥

कथयति नानकः तादृशममलं दैवं यस्य |

ਹਰਿ ਚਰਨੀ ਤਾ ਕਾ ਮਨੁ ਲਾਗ ॥੨॥੭॥੨੫॥
हरि चरनी ता का मनु लाग ॥२॥७॥२५॥

- तस्य मनः भगवतः पादयोः सक्तम् अस्ति। ||२||७||२५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਰੋਗੁ ਗਇਆ ਪ੍ਰਭਿ ਆਪਿ ਗਵਾਇਆ ॥
रोगु गइआ प्रभि आपि गवाइआ ॥

रोगः गतः; ईश्वरः एव तत् अपहृतवान्।

ਨੀਦ ਪਈ ਸੁਖ ਸਹਜ ਘਰੁ ਆਇਆ ॥੧॥ ਰਹਾਉ ॥
नीद पई सुख सहज घरु आइआ ॥१॥ रहाउ ॥

अहं शान्तिपूर्वकं निद्रामि; मम गृहे शान्तिपूर्णः शान्तिः आगतः। ||१||विराम||

ਰਜਿ ਰਜਿ ਭੋਜਨੁ ਖਾਵਹੁ ਮੇਰੇ ਭਾਈ ॥
रजि रजि भोजनु खावहु मेरे भाई ॥

तृप्तं खादन्तु हे मम दैवभ्रातरः।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਰਿਦ ਮਾਹਿ ਧਿਆਈ ॥੧॥
अंम्रित नामु रिद माहि धिआई ॥१॥

अम्ब्रोसियल नाम भगवतः नाम हृदयस्य अन्तः ध्यायन्तु। ||१||

ਨਾਨਕ ਗੁਰ ਪੂਰੇ ਸਰਨਾਈ ॥
नानक गुर पूरे सरनाई ॥

नानकः सिद्धगुरुस्य अभयारण्यं प्रविष्टः अस्ति,

ਜਿਨਿ ਅਪਨੇ ਨਾਮ ਕੀ ਪੈਜ ਰਖਾਈ ॥੨॥੮॥੨੬॥
जिनि अपने नाम की पैज रखाई ॥२॥८॥२६॥

येन स्वनामसम्मानं रक्षितम्। ||२||८||२६||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸਤਿਗੁਰ ਕਰਿ ਦੀਨੇ ਅਸਥਿਰ ਘਰ ਬਾਰ ॥ ਰਹਾਉ ॥
सतिगुर करि दीने असथिर घर बार ॥ रहाउ ॥

सत्यगुरुः मम अग्निकुण्डं गृहं च रक्षितवान्, स्थायित्वं च कृतवान्। ||विरामः||

ਜੋ ਜੋ ਨਿੰਦ ਕਰੈ ਇਨ ਗ੍ਰਿਹਨ ਕੀ ਤਿਸੁ ਆਗੈ ਹੀ ਮਾਰੈ ਕਰਤਾਰ ॥੧॥
जो जो निंद करै इन ग्रिहन की तिसु आगै ही मारै करतार ॥१॥

य एतानि गृहाणि निन्दति, सः प्रजापतिना पूर्वनिर्धारितः विनाशः। ||१||

ਨਾਨਕ ਦਾਸ ਤਾ ਕੀ ਸਰਨਾਈ ਜਾ ਕੋ ਸਬਦੁ ਅਖੰਡ ਅਪਾਰ ॥੨॥੯॥੨੭॥
नानक दास ता की सरनाई जा को सबदु अखंड अपार ॥२॥९॥२७॥

दास नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; तस्य शब्दस्य वचनं अखण्डं अनन्तं च अस्ति। ||२||९||२७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਤਾਪ ਸੰਤਾਪ ਸਗਲੇ ਗਏ ਬਿਨਸੇ ਤੇ ਰੋਗ ॥
ताप संताप सगले गए बिनसे ते रोग ॥

ज्वरः व्याधिश्च गता व्याधिः सर्वे निवर्तन्ते ।

ਪਾਰਬ੍ਰਹਮਿ ਤੂ ਬਖਸਿਆ ਸੰਤਨ ਰਸ ਭੋਗ ॥ ਰਹਾਉ ॥
पारब्रहमि तू बखसिआ संतन रस भोग ॥ रहाउ ॥

परमेश्‍वरः क्षमितवान् तेन सन्तसुखं भोक्तु। ||विरामः||

ਸਰਬ ਸੁਖਾ ਤੇਰੀ ਮੰਡਲੀ ਤੇਰਾ ਮਨੁ ਤਨੁ ਆਰੋਗ ॥
सरब सुखा तेरी मंडली तेरा मनु तनु आरोग ॥

सर्वे आनन्दाः प्रविष्टाः तव लोकं मनः शरीरं च रोगरहितम् ।

ਗੁਨ ਗਾਵਹੁ ਨਿਤ ਰਾਮ ਕੇ ਇਹ ਅਵਖਦ ਜੋਗ ॥੧॥
गुन गावहु नित राम के इह अवखद जोग ॥१॥

अतः भगवतः गौरवपूर्णस्तुतिं निरन्तरं जपन्तु; एतत् एकमेव शक्तिशाली औषधम् अस्ति। ||१||

ਆਇ ਬਸਹੁ ਘਰ ਦੇਸ ਮਹਿ ਇਹ ਭਲੇ ਸੰਜੋਗ ॥
आइ बसहु घर देस महि इह भले संजोग ॥

अतः आगच्छन्तु, स्वगृहे, स्वदेशे च निवसन्तु; एषः तादृशः धन्यः शुभः अवसरः अस्ति।

ਨਾਨਕ ਪ੍ਰਭ ਸੁਪ੍ਰਸੰਨ ਭਏ ਲਹਿ ਗਏ ਬਿਓਗ ॥੨॥੧੦॥੨੮॥
नानक प्रभ सुप्रसंन भए लहि गए बिओग ॥२॥१०॥२८॥

हे नानक, ईश्वरः त्वया सर्वथा प्रसन्नः अस्ति; तव विरहकालः समाप्तः। ||२||१०||२८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਕਾਹੂ ਸੰਗਿ ਨ ਚਾਲਹੀ ਮਾਇਆ ਜੰਜਾਲ ॥
काहू संगि न चालही माइआ जंजाल ॥

माया उलझनानि केनापि सह न गच्छन्ति।

ਊਠਿ ਸਿਧਾਰੇ ਛਤ੍ਰਪਤਿ ਸੰਤਨ ਕੈ ਖਿਆਲ ॥ ਰਹਾਉ ॥
ऊठि सिधारे छत्रपति संतन कै खिआल ॥ रहाउ ॥

राजानः शासकाः अपि उत्थाय गन्तव्याः इति सन्तानाम् प्रज्ञानुसारम्। ||विरामः||

ਅਹੰਬੁਧਿ ਕਉ ਬਿਨਸਨਾ ਇਹ ਧੁਰ ਕੀ ਢਾਲ ॥
अहंबुधि कउ बिनसना इह धुर की ढाल ॥

अभिमानः पतनस्य पूर्वं गच्छति - एषः आदिमः नियमः अस्ति।

ਬਹੁ ਜੋਨੀ ਜਨਮਹਿ ਮਰਹਿ ਬਿਖਿਆ ਬਿਕਰਾਲ ॥੧॥
बहु जोनी जनमहि मरहि बिखिआ बिकराल ॥१॥

ये भ्रष्टाचारपापं कुर्वन्ति, ते असंख्यावताराः जायन्ते, केवलं पुनः मृत्यवे। ||१||

ਸਤਿ ਬਚਨ ਸਾਧੂ ਕਹਹਿ ਨਿਤ ਜਪਹਿ ਗੁਪਾਲ ॥
सति बचन साधू कहहि नित जपहि गुपाल ॥

पवित्राः सन्तः सत्यस्य वचनं जपन्ति; ते विश्वेश्वरं सततं ध्यायन्ति।

ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਨਕ ਤਰੇ ਹਰਿ ਕੇ ਰੰਗ ਲਾਲ ॥੨॥੧੧॥੨੯॥
सिमरि सिमरि नानक तरे हरि के रंग लाल ॥२॥११॥२९॥

ध्यात्वा ध्यात्वा स्मरणेन नानक भगवत्प्रेमवर्णेन ओतप्रोताः पारं वहन्ति। ||२||११||२९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸਹਜ ਸਮਾਧਿ ਅਨੰਦ ਸੂਖ ਪੂਰੇ ਗੁਰਿ ਦੀਨ ॥
सहज समाधि अनंद सूख पूरे गुरि दीन ॥

सिद्धगुरुणा मे आकाशसमाधिः, आनन्दः, शान्तिः च आशीर्वादः दत्तः।

ਸਦਾ ਸਹਾਈ ਸੰਗਿ ਪ੍ਰਭ ਅੰਮ੍ਰਿਤ ਗੁਣ ਚੀਨ ॥ ਰਹਾਉ ॥
सदा सहाई संगि प्रभ अंम्रित गुण चीन ॥ रहाउ ॥

ईश्वरः मम सदैव सहायकः सहचरः च अस्ति; अहं तस्य अम्ब्रोसियलगुणान् चिन्तयामि। ||विरामः||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430