निराकारेश्वरस्य अक्षयक्षेत्रे अप्रहतध्वनिप्रवाहस्य वेणुं वादयामि । ||१||
विरक्तः भूत्वा भगवतः स्तुतिं गायामि।
असक्तेन अप्रहृतेन शाबादवचनेन ओतप्रोतः अहं भगवतः गृहं गमिष्यामि यस्य पूर्वजाः नास्ति। ||१||विराम||
ततः, इडा-पिङ्गला-शुष्मना-शक्तिमार्गेण अहं पुनः निःश्वासं न नियन्त्रयिष्यामि ।
चन्द्रसूर्यौ समानौ पश्यामि, ईश्वरप्रकाशे विलीयिष्यामि। ||२||
न गच्छामि तीर्थानि तीर्थानि द्रष्टुं, तेषां जले स्नानं वा न करोमि; न कञ्चित् भूतं प्राणिं वा कष्टं करोमि।
गुरुणा मम स्वहृदयस्य अन्तः अष्टषष्टिः तीर्थस्थानानि दर्शितानि, यत्र अहम् अधुना शुद्धिस्नानं करोमि। ||३||
न कश्चित् मां प्रशंसति, शुभं शुभं च आह्वयति वा।
कथयति नाम दयव मम चेतना भगवता ओतप्रोत; अहं समाधिगहनावस्थायां लीनः अस्मि। ||४||२||
यदा माता न पिता न कर्म न च मानुषदेहः ।
यदा अहं न आसम्, त्वं च न आसीः, तदा कः कुतः आगतः? ||१||
न कश्चित् अन्यस्य भगवन् ।
वयं वृक्षे उपविष्टाः पक्षिणः इव स्मः। ||१||विराम||
यदा चन्द्रो न सूर्यः तदा जलवायुः संमिश्रितः ।
यदा शास्त्राणि न वेदाः तदा कुतः कर्म आगतम्। ||२||
श्वासनियन्त्रणं जिह्वास्थापनं च तृतीयनेत्रे ध्यानं दत्त्वा तुलसीमणिमालाधारणं च सर्वं गुरुप्रसादेन प्राप्यते।
नाम दवः प्रार्थयति, एतत् यथार्थस्य परमं तत्त्वम्; सत्यगुरुः एतत् साक्षात्कारं प्रेरितवान्। ||३||३||
रामकली, द्वितीय सदन : १.
कश्चित् बनारे तपं करोति, अथवा तीर्थे पवित्रे उल्टावस्थायां म्रियते, अथवा तस्य शरीरं अग्निना दहति, अथवा स्वस्य शरीरं कायाकल्पं कृत्वा प्रायः शाश्वतं जीवितुं शक्नोति
सः अश्वबलिदानं कर्तुं शक्नोति, आच्छादितं सुवर्णदानं वा दातुं शक्नोति, परन्तु एतेषु कश्चन अपि भगवतः नामपूजायाः समः नास्ति। ||१||
हे पाखण्डी परित्यागं परित्यज्य च तव पाखण्डं; वञ्चनं मा कुरुत।
नित्यं सततं भगवतः नाम जपं कुर्वन्तु। ||१||विराम||
कश्चित् गङ्गां वा गोदावरीं वा कुम्भोत्सवं वा गत्वा कायदारनाट्'हं स्नानं वा गोम्तीयां सहस्राणि गोदानं करोति;
सः पवित्रतीर्थानां कोटिकोटियात्राः कर्तुं शक्नोति, हिमालये वा स्वशरीरं हिमपातं कर्तुं शक्नोति; अद्यापि एतेषु कश्चन अपि भगवतः नामपूजायाः समः नास्ति। ||२||
कश्चित् अश्वगजान्, शयनासु स्त्रियः वा, भूमिं वा दातुं शक्नोति; सः तादृशानि दानानि पुनः पुनः दातुं शक्नोति।
आत्मानं शुद्धं कुर्यात्, दानेन च स्वशरीरभारं सुवर्णेन ददातु; एतेषु कश्चन अपि भगवतः नामपूजायाः समः नास्ति। ||३||
न मनसि क्रोधं धारय, मृत्युदूतं न दोषय; instead, निर्वाणस्य निर्मलदशां साक्षात्कारं कुर्वन्तु।
मम सार्वभौमः राजा रामचन्द्रः, राजा दसरत्'हस्य पुत्रः; प्रार्थयति नाम दयव, अम्ब्रोसियल अमृते पिबामि। ||४||४||
रामकली, रवि दास जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ते ईश्वरस्य सर्वाणि नामानि पठन्ति चिन्तयन्ति च; शृण्वन्ति, किन्तु प्रेम-अन्तर्ज्ञानस्य मूर्तरूपं भगवन्तं न पश्यन्ति।
कथं लोहं सुवर्णरूपेण परिणमति, यावत् तत् दार्शनिकशिलां न स्पृशति। ||१||