श्री गुरु ग्रन्थ साहिबः

पुटः - 980


ਨਟ ਮਹਲਾ ੫ ॥
नट महला ५ ॥

नट्, पञ्चम मेहलः १.

ਹਉ ਵਾਰਿ ਵਾਰਿ ਜਾਉ ਗੁਰ ਗੋਪਾਲ ॥੧॥ ਰਹਾਉ ॥
हउ वारि वारि जाउ गुर गोपाल ॥१॥ रहाउ ॥

अहं यज्ञः, यज्ञः गुरुः जगतः प्रभुः। ||१||विराम||

ਮੋਹਿ ਨਿਰਗੁਨ ਤੁਮ ਪੂਰਨ ਦਾਤੇ ਦੀਨਾ ਨਾਥ ਦਇਆਲ ॥੧॥
मोहि निरगुन तुम पूरन दाते दीना नाथ दइआल ॥१॥

अहं अयोग्यः अस्मि; त्वं सम्यक् दाता असि। त्वं नम्राणां दयालुः स्वामी असि। ||१||

ਊਠਤ ਬੈਠਤ ਸੋਵਤ ਜਾਗਤ ਜੀਅ ਪ੍ਰਾਨ ਧਨ ਮਾਲ ॥੨॥
ऊठत बैठत सोवत जागत जीअ प्रान धन माल ॥२॥

उत्थाय उपविष्टस्य सुप्तस्य जागरणस्य च त्वमेव मे आत्मा प्राणः प्राणः मे धनं सम्पत्तिं च । ||२||

ਦਰਸਨ ਪਿਆਸ ਬਹੁਤੁ ਮਨਿ ਮੇਰੈ ਨਾਨਕ ਦਰਸ ਨਿਹਾਲ ॥੩॥੮॥੯॥
दरसन पिआस बहुतु मनि मेरै नानक दरस निहाल ॥३॥८॥९॥

मम मनसि एतादृशी महती तृष्णा भवतः दर्शनस्य भगवद्दर्शनस्य अस्ति। नानकः तव प्रसाददृष्ट्या मुग्धः अस्ति। ||३||८||९||

ਨਟ ਪੜਤਾਲ ਮਹਲਾ ੫ ॥
नट पड़ताल महला ५ ॥

नट परताल, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕੋਊ ਹੈ ਮੇਰੋ ਸਾਜਨੁ ਮੀਤੁ ॥
कोऊ है मेरो साजनु मीतु ॥

किं मम कश्चन मित्रः सहचरः वा अस्ति,

ਹਰਿ ਨਾਮੁ ਸੁਨਾਵੈ ਨੀਤ ॥
हरि नामु सुनावै नीत ॥

कः मया सह नित्यं भगवतः नाम भागं करिष्यति?

ਬਿਨਸੈ ਦੁਖੁ ਬਿਪਰੀਤਿ ॥
बिनसै दुखु बिपरीति ॥

किं सः मम वेदनाभ्यः दुष्टप्रवृत्तेभ्यः च मुक्तिं करोति ?

ਸਭੁ ਅਰਪਉ ਮਨੁ ਤਨੁ ਚੀਤੁ ॥੧॥ ਰਹਾਉ ॥
सभु अरपउ मनु तनु चीतु ॥१॥ रहाउ ॥

अहं मनः शरीरं चैतन्यं सर्वं समर्पयिष्यामि स्म। ||१||विराम||

ਕੋਈ ਵਿਰਲਾ ਆਪਨ ਕੀਤ ॥
कोई विरला आपन कीत ॥

कथं दुर्लभः स यस्य भगवता स्वकीयं करोति,

ਸੰਗਿ ਚਰਨ ਕਮਲ ਮਨੁ ਸੀਤ ॥
संगि चरन कमल मनु सीत ॥

यस्य च मनः भगवतः पादपद्मेषु सितं भवति।

ਕਰਿ ਕਿਰਪਾ ਹਰਿ ਜਸੁ ਦੀਤ ॥੧॥
करि किरपा हरि जसु दीत ॥१॥

प्रसादं दत्त्वा भगवान् तं स्तुतिं करोति। ||१||

ਹਰਿ ਭਜਿ ਜਨਮੁ ਪਦਾਰਥੁ ਜੀਤ ॥
हरि भजि जनमु पदारथु जीत ॥

स्पन्दमानः भगवन्तं ध्यायन् अस्मिन् बहुमूल्ये मानवजीवने विजयी भवति,

ਕੋਟਿ ਪਤਿਤ ਹੋਹਿ ਪੁਨੀਤ ॥
कोटि पतित होहि पुनीत ॥

तथा कोटिकोटि पापिनः पवित्राः भवन्ति।

ਨਾਨਕ ਦਾਸ ਬਲਿ ਬਲਿ ਕੀਤ ॥੨॥੧॥੧੦॥੧੯॥
नानक दास बलि बलि कीत ॥२॥१॥१०॥१९॥

दास नानकः यज्ञः, तस्य यज्ञः। ||२||१||१०||१९||

ਨਟ ਅਸਟਪਦੀਆ ਮਹਲਾ ੪ ॥
नट असटपदीआ महला ४ ॥

नट अष्टपधेया, चतुर्थ मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਮ ਮੇਰੇ ਮਨਿ ਤਨਿ ਨਾਮੁ ਅਧਾਰੇ ॥
राम मेरे मनि तनि नामु अधारे ॥

नाम्नः मम मनसः शरीरस्य च आश्रयः भगवन् ।

ਖਿਨੁ ਪਲੁ ਰਹਿ ਨ ਸਕਉ ਬਿਨੁ ਸੇਵਾ ਮੈ ਗੁਰਮਤਿ ਨਾਮੁ ਸਮੑਾਰੇ ॥੧॥ ਰਹਾਉ ॥
खिनु पलु रहि न सकउ बिनु सेवा मै गुरमति नामु समारे ॥१॥ रहाउ ॥

न क्षणमपि जीवितुं न शक्नोमि त्वत्सेवन् । गुरुशिक्षां अनुसृत्य नाम भगवतः नाम निवसति। ||१||विराम||

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਮਨਿ ਧਿਆਵਹੁ ਮੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਪਿਆਰੇ ॥
हरि हरि हरि हरि हरि मनि धिआवहु मै हरि हरि नामु पिआरे ॥

मनसः अन्तः भगवन्तं हरं हरं हरं हरं हरं ध्यायामि। हरः हर इति नाम भगवतः प्रियं मम ।

ਦੀਨ ਦਇਆਲ ਭਏ ਪ੍ਰਭ ਠਾਕੁਰ ਗੁਰ ਕੈ ਸਬਦਿ ਸਵਾਰੇ ॥੧॥
दीन दइआल भए प्रभ ठाकुर गुर कै सबदि सवारे ॥१॥

यदा ईश्वरः मम प्रभुः गुरुः च मयि नम्रस्य दयालुः अभवत् तदा अहं गुरुस्य शबादस्य वचनेन उच्चः अभवम्। ||१||

ਮਧਸੂਦਨ ਜਗਜੀਵਨ ਮਾਧੋ ਮੇਰੇ ਠਾਕੁਰ ਅਗਮ ਅਪਾਰੇ ॥
मधसूदन जगजीवन माधो मेरे ठाकुर अगम अपारे ॥

सर्वशक्तिमान् भगवन्, राक्षसहन्ता, जगतः जीवनं, मम प्रभुः, मम प्रभुः, दुर्गमः अनन्तः च:

ਇਕ ਬਿਨਉ ਬੇਨਤੀ ਕਰਉ ਗੁਰ ਆਗੈ ਮੈ ਸਾਧੂ ਚਰਨ ਪਖਾਰੇ ॥੨॥
इक बिनउ बेनती करउ गुर आगै मै साधू चरन पखारे ॥२॥

एतां एकं प्रार्थनां गुरुं समर्पयामि, आशीर्वादं दातुं, यत् अहं पवित्रस्य पादप्रक्षालनं करोमि। ||२||

ਸਹਸ ਨੇਤ੍ਰ ਨੇਤ੍ਰ ਹੈ ਪ੍ਰਭ ਕਉ ਪ੍ਰਭ ਏਕੋ ਪੁਰਖੁ ਨਿਰਾਰੇ ॥
सहस नेत्र नेत्र है प्रभ कउ प्रभ एको पुरखु निरारे ॥

सहस्राणि नेत्राणि ईश्वरस्य नेत्राणि सन्ति; एकः देवः आदिभूतः असक्तः एव तिष्ठति।

ਸਹਸ ਮੂਰਤਿ ਏਕੋ ਪ੍ਰਭੁ ਠਾਕੁਰੁ ਪ੍ਰਭੁ ਏਕੋ ਗੁਰਮਤਿ ਤਾਰੇ ॥੩॥
सहस मूरति एको प्रभु ठाकुरु प्रभु एको गुरमति तारे ॥३॥

एकः ईश्वरः अस्माकं प्रभुः गुरुः च सहस्राणि रूपाणि सन्ति; ईश्वरः एव गुरुशिक्षायाः माध्यमेन अस्मान् तारयति। ||३||

ਗੁਰਮਤਿ ਨਾਮੁ ਦਮੋਦਰੁ ਪਾਇਆ ਹਰਿ ਹਰਿ ਨਾਮੁ ਉਰਿ ਧਾਰੇ ॥
गुरमति नामु दमोदरु पाइआ हरि हरि नामु उरि धारे ॥

गुरुशिक्षां अनुसृत्य अहं भगवतः नाम नामेन धन्यः अभवम्। हृदि मे भगवतः नाम हर हर इति निहितम्।

ਹਰਿ ਹਰਿ ਕਥਾ ਬਨੀ ਅਤਿ ਮੀਠੀ ਜਿਉ ਗੂੰਗਾ ਗਟਕ ਸਮੑਾਰੇ ॥੪॥
हरि हरि कथा बनी अति मीठी जिउ गूंगा गटक समारे ॥४॥

हर, हर इति भगवतः प्रवचनम् एतावत् अतीव मधुरम् अस्ति; मूकवत् तस्य माधुर्यं आस्वादयामि, किन्तु सर्वथा वर्णयितुं न शक्नोमि। ||४||

ਰਸਨਾ ਸਾਦ ਚਖੈ ਭਾਇ ਦੂਜੈ ਅਤਿ ਫੀਕੇ ਲੋਭ ਬਿਕਾਰੇ ॥
रसना साद चखै भाइ दूजै अति फीके लोभ बिकारे ॥

जिह्वा द्वैत-लोभ-भ्रष्टाचारप्रेमस्य मृदु-अस्वाद-रसं आस्वादयति।

ਜੋ ਗੁਰਮੁਖਿ ਸਾਦ ਚਖਹਿ ਰਾਮ ਨਾਮਾ ਸਭ ਅਨ ਰਸ ਸਾਦ ਬਿਸਾਰੇ ॥੫॥
जो गुरमुखि साद चखहि राम नामा सभ अन रस साद बिसारे ॥५॥

गुरमुखः भगवतः नामस्वादं स्वादयति, अन्ये सर्वे रसाः, रसाः च विस्मृताः भवन्ति । ||५||

ਗੁਰਮਤਿ ਰਾਮ ਨਾਮੁ ਧਨੁ ਪਾਇਆ ਸੁਣਿ ਕਹਤਿਆ ਪਾਪ ਨਿਵਾਰੇ ॥
गुरमति राम नामु धनु पाइआ सुणि कहतिआ पाप निवारे ॥

गुरुशिक्षां अनुसृत्य भगवतः नामधनं मया प्राप्तम्; श्रुत्वा जपे च पापानि निर्मूलयन्ति।

ਧਰਮ ਰਾਇ ਜਮੁ ਨੇੜਿ ਨ ਆਵੈ ਮੇਰੇ ਠਾਕੁਰ ਕੇ ਜਨ ਪਿਆਰੇ ॥੬॥
धरम राइ जमु नेड़ि न आवै मेरे ठाकुर के जन पिआरे ॥६॥

मृत्युदूतः धर्मन्यायाधीशः च मम भगवतः स्वामिनः प्रियं सेवकं अपि न उपसृत्य गच्छति। ||६||

ਸਾਸ ਸਾਸ ਸਾਸ ਹੈ ਜੇਤੇ ਮੈ ਗੁਰਮਤਿ ਨਾਮੁ ਸਮੑਾਰੇ ॥
सास सास सास है जेते मै गुरमति नामु समारे ॥

यावन्तः श्वासाः मम सन्ति, अहं नाम जपयामि, गुरुनिर्देशानुसारम्।

ਸਾਸੁ ਸਾਸੁ ਜਾਇ ਨਾਮੈ ਬਿਨੁ ਸੋ ਬਿਰਥਾ ਸਾਸੁ ਬਿਕਾਰੇ ॥੭॥
सासु सासु जाइ नामै बिनु सो बिरथा सासु बिकारे ॥७॥

एकैकं निःश्वासः यः मम नाम विना पलाययति - सः प्राणः निरर्थकः दूषितः च अस्ति। ||७||

ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕਰਿ ਦੀਨ ਪ੍ਰਭ ਸਰਨੀ ਮੋ ਕਉ ਹਰਿ ਜਨ ਮੇਲਿ ਪਿਆਰੇ ॥
क्रिपा क्रिपा करि दीन प्रभ सरनी मो कउ हरि जन मेलि पिआरे ॥

कृपया भवतः अनुग्रहं प्रयच्छतु; अहं नम्रः अस्मि; अहं तव अभयारण्यम् अन्वेषयामि देव। तव प्रियैः विनयैः भृत्यैः सह मां संयोजयतु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430