श्री गुरु ग्रन्थ साहिबः

पुटः - 52


ਬੰਧਨ ਮੁਕਤੁ ਸੰਤਹੁ ਮੇਰੀ ਰਾਖੈ ਮਮਤਾ ॥੩॥
बंधन मुकतु संतहु मेरी राखै ममता ॥३॥

स अस्मान् बन्धनात् मुक्तं करोति, हे सन्तः, स्वामित्वात् अस्मान् तारयति। ||३||

ਭਏ ਕਿਰਪਾਲ ਠਾਕੁਰ ਰਹਿਓ ਆਵਣ ਜਾਣਾ ॥
भए किरपाल ठाकुर रहिओ आवण जाणा ॥

दयालु भूत्वा मम प्रभुः गुरुः च मम आगमनं पुनर्जन्मम् अन्तम् अकरोत्।

ਗੁਰ ਮਿਲਿ ਨਾਨਕ ਪਾਰਬ੍ਰਹਮੁ ਪਛਾਣਾ ॥੪॥੨੭॥੯੭॥
गुर मिलि नानक पारब्रहमु पछाणा ॥४॥२७॥९७॥

गुरुणा सह मिलित्वा नानकः परमेश्वरं ज्ञातवान् अस्ति। ||४||२७||९७||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
सिरीरागु महला ५ घरु १ ॥

सिरी राग, पञ्चम मेहल, प्रथम सदन : १.

ਸੰਤ ਜਨਾ ਮਿਲਿ ਭਾਈਆ ਕਟਿਅੜਾ ਜਮਕਾਲੁ ॥
संत जना मिलि भाईआ कटिअड़ा जमकालु ॥

विनयैः सह मिलित्वा दैवभ्रातरः मृत्युदूतः जियते।

ਸਚਾ ਸਾਹਿਬੁ ਮਨਿ ਵੁਠਾ ਹੋਆ ਖਸਮੁ ਦਇਆਲੁ ॥
सचा साहिबु मनि वुठा होआ खसमु दइआलु ॥

सच्चः प्रभुः गुरुः च मम मनसि निवसितुं आगतः; मम प्रभुः गुरुः च दयालुः अभवत्।

ਪੂਰਾ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ਬਿਨਸਿਆ ਸਭੁ ਜੰਜਾਲੁ ॥੧॥
पूरा सतिगुरु भेटिआ बिनसिआ सभु जंजालु ॥१॥

सिद्धसत्यगुरुं मिलित्वा मम सर्वे लौकिकाः उलझनानि समाप्ताः। ||१||

ਮੇਰੇ ਸਤਿਗੁਰਾ ਹਉ ਤੁਧੁ ਵਿਟਹੁ ਕੁਰਬਾਣੁ ॥
मेरे सतिगुरा हउ तुधु विटहु कुरबाणु ॥

हे मम सत्यगुरवे यज्ञोऽस्मि ते ।

ਤੇਰੇ ਦਰਸਨ ਕਉ ਬਲਿਹਾਰਣੈ ਤੁਸਿ ਦਿਤਾ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ॥੧॥ ਰਹਾਉ ॥
तेरे दरसन कउ बलिहारणै तुसि दिता अंम्रित नामु ॥१॥ रहाउ ॥

अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि। अम्ब्रोसियल नाम भगवतः नाम त्वया मम इच्छाप्रीत्या आशीर्वादः दत्तः। ||१||विराम||

ਜਿਨ ਤੂੰ ਸੇਵਿਆ ਭਾਉ ਕਰਿ ਸੇਈ ਪੁਰਖ ਸੁਜਾਨ ॥
जिन तूं सेविआ भाउ करि सेई पुरख सुजान ॥

ये त्वां प्रेम्णा सेविताः सच्चिदानन्दाः ।

ਤਿਨਾ ਪਿਛੈ ਛੁਟੀਐ ਜਿਨ ਅੰਦਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ॥
तिना पिछै छुटीऐ जिन अंदरि नामु निधानु ॥

येषां अन्तः नामनिधिः अस्ति ते अन्येषां अपि मुक्तिं कुर्वन्ति।

ਗੁਰ ਜੇਵਡੁ ਦਾਤਾ ਕੋ ਨਹੀ ਜਿਨਿ ਦਿਤਾ ਆਤਮ ਦਾਨੁ ॥੨॥
गुर जेवडु दाता को नही जिनि दिता आतम दानु ॥२॥

नान्योऽन्यः दाता गुरुसमहात्मदानं दत्तवान्। ||२||

ਆਏ ਸੇ ਪਰਵਾਣੁ ਹਹਿ ਜਿਨ ਗੁਰੁ ਮਿਲਿਆ ਸੁਭਾਇ ॥
आए से परवाणु हहि जिन गुरु मिलिआ सुभाइ ॥

धन्यः प्रशंसितः च ये गुरुं प्रेम्णा श्रद्धया मिलितवन्तः तेषां आगमनम्।

ਸਚੇ ਸੇਤੀ ਰਤਿਆ ਦਰਗਹ ਬੈਸਣੁ ਜਾਇ ॥
सचे सेती रतिआ दरगह बैसणु जाइ ॥

सत्यस्य अनुकूलः त्वं भगवतः प्राङ्गणे मानस्थानं प्राप्स्यसि ।

ਕਰਤੇ ਹਥਿ ਵਡਿਆਈਆ ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਇ ॥੩॥
करते हथि वडिआईआ पूरबि लिखिआ पाइ ॥३॥

महत्त्वं प्रजापतिहस्तेषु वर्तते; पूर्वनिर्दिष्टेन दैवेन लभ्यते। ||३||

ਸਚੁ ਕਰਤਾ ਸਚੁ ਕਰਣਹਾਰੁ ਸਚੁ ਸਾਹਿਬੁ ਸਚੁ ਟੇਕ ॥
सचु करता सचु करणहारु सचु साहिबु सचु टेक ॥

सत्यं प्रजापति सत्यं कर्ता। सत्यं अस्माकं प्रभुः स्वामी च सत्यं तस्य समर्थनम्।

ਸਚੋ ਸਚੁ ਵਖਾਣੀਐ ਸਚੋ ਬੁਧਿ ਬਿਬੇਕ ॥
सचो सचु वखाणीऐ सचो बुधि बिबेक ॥

अतः सत्यस्य सत्यतमं वदतु। सत्यस्य माध्यमेन सहजं विवेकशीलं मनः प्राप्यते ।

ਸਰਬ ਨਿਰੰਤਰਿ ਰਵਿ ਰਹਿਆ ਜਪਿ ਨਾਨਕ ਜੀਵੈ ਏਕ ॥੪॥੨੮॥੯੮॥
सरब निरंतरि रवि रहिआ जपि नानक जीवै एक ॥४॥२८॥९८॥

नानकः सर्वेषां अन्तः व्याप्तं सर्वेषु समाहितं च जपं ध्यानं च कृत्वा जीवति। ||४||२८||९८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਗੁਰੁ ਪਰਮੇਸੁਰੁ ਪੂਜੀਐ ਮਨਿ ਤਨਿ ਲਾਇ ਪਿਆਰੁ ॥
गुरु परमेसुरु पूजीऐ मनि तनि लाइ पिआरु ॥

गुरुं परमेश्वरं प्रेमानुरूपं मनः शरीरं च भजस्व।

ਸਤਿਗੁਰੁ ਦਾਤਾ ਜੀਅ ਕਾ ਸਭਸੈ ਦੇਇ ਅਧਾਰੁ ॥
सतिगुरु दाता जीअ का सभसै देइ अधारु ॥

सच्चः गुरुः आत्मानः दाता अस्ति; सः सर्वेभ्यः Support ददाति।

ਸਤਿਗੁਰ ਬਚਨ ਕਮਾਵਣੇ ਸਚਾ ਏਹੁ ਵੀਚਾਰੁ ॥
सतिगुर बचन कमावणे सचा एहु वीचारु ॥

सच्चे गुरुस्य निर्देशानुसारं कार्यं कुर्वन्तु; एतत् सत्यं दर्शनम्।

ਬਿਨੁ ਸਾਧੂ ਸੰਗਤਿ ਰਤਿਆ ਮਾਇਆ ਮੋਹੁ ਸਭੁ ਛਾਰੁ ॥੧॥
बिनु साधू संगति रतिआ माइआ मोहु सभु छारु ॥१॥

पवित्रसङ्घस्य साधसंगतस्य अनुकूलतां विना माया प्रति सर्वः आसक्तिः केवलं रजः एव। ||१||

ਮੇਰੇ ਸਾਜਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਮਾਲਿ ॥
मेरे साजन हरि हरि नामु समालि ॥

हे सखि भगवतः नाम हर हर हर इति चिन्तय

ਸਾਧੂ ਸੰਗਤਿ ਮਨਿ ਵਸੈ ਪੂਰਨ ਹੋਵੈ ਘਾਲ ॥੧॥ ਰਹਾਉ ॥
साधू संगति मनि वसै पूरन होवै घाल ॥१॥ रहाउ ॥

. साधसंगते मनसः अन्तः निवसति, कार्याणि सम्यक् फलानि भवन्ति। ||१||विराम||

ਗੁਰੁ ਸਮਰਥੁ ਅਪਾਰੁ ਗੁਰੁ ਵਡਭਾਗੀ ਦਰਸਨੁ ਹੋਇ ॥
गुरु समरथु अपारु गुरु वडभागी दरसनु होइ ॥

गुरुः सर्वशक्तिमान् गुरुः अनन्तः | महासौभाग्येन तस्य दर्शनस्य भगवद्दर्शनं लभ्यते।

ਗੁਰੁ ਅਗੋਚਰੁ ਨਿਰਮਲਾ ਗੁਰ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਇ ॥
गुरु अगोचरु निरमला गुर जेवडु अवरु न कोइ ॥

गुरुः अगोचरः निर्मलः शुद्धः च अस्ति। गुरुवत् महान् अन्यः नास्ति।

ਗੁਰੁ ਕਰਤਾ ਗੁਰੁ ਕਰਣਹਾਰੁ ਗੁਰਮੁਖਿ ਸਚੀ ਸੋਇ ॥
गुरु करता गुरु करणहारु गुरमुखि सची सोइ ॥

गुरुः प्रजापतिः गुरुः कर्ता। गुरमुखः सत्यं वैभवं प्राप्नोति।

ਗੁਰ ਤੇ ਬਾਹਰਿ ਕਿਛੁ ਨਹੀ ਗੁਰੁ ਕੀਤਾ ਲੋੜੇ ਸੁ ਹੋਇ ॥੨॥
गुर ते बाहरि किछु नही गुरु कीता लोड़े सु होइ ॥२॥

गुरुतः परं किमपि नास्ति; यत् इच्छति तत् सम्भवति। ||२||

ਗੁਰੁ ਤੀਰਥੁ ਗੁਰੁ ਪਾਰਜਾਤੁ ਗੁਰੁ ਮਨਸਾ ਪੂਰਣਹਾਰੁ ॥
गुरु तीरथु गुरु पारजातु गुरु मनसा पूरणहारु ॥

गुरुः तीर्थस्य पवित्रं तीर्थं, गुरुः इच्छापूरकः एलिसियन् वृक्षः अस्ति।

ਗੁਰੁ ਦਾਤਾ ਹਰਿ ਨਾਮੁ ਦੇਇ ਉਧਰੈ ਸਭੁ ਸੰਸਾਰੁ ॥
गुरु दाता हरि नामु देइ उधरै सभु संसारु ॥

गुरुः मनसः कामानां पूरकः अस्ति। गुरु नाम दाता भगवतः, येन सर्वं जगत् तारितम्।

ਗੁਰੁ ਸਮਰਥੁ ਗੁਰੁ ਨਿਰੰਕਾਰੁ ਗੁਰੁ ਊਚਾ ਅਗਮ ਅਪਾਰੁ ॥
गुरु समरथु गुरु निरंकारु गुरु ऊचा अगम अपारु ॥

गुरुः सर्वशक्तिमान्, गुरुः निराकारः; गुरुः उदात्तः, दुर्गमः, अनन्तः च अस्ति।

ਗੁਰ ਕੀ ਮਹਿਮਾ ਅਗਮ ਹੈ ਕਿਆ ਕਥੇ ਕਥਨਹਾਰੁ ॥੩॥
गुर की महिमा अगम है किआ कथे कथनहारु ॥३॥

गुरुस्तुतिः तावत् उदात्तः-किं वक्तुं शक्नोति कोऽपि वक्ता? ||३||

ਜਿਤੜੇ ਫਲ ਮਨਿ ਬਾਛੀਅਹਿ ਤਿਤੜੇ ਸਤਿਗੁਰ ਪਾਸਿ ॥
जितड़े फल मनि बाछीअहि तितड़े सतिगुर पासि ॥

यानि फलानि मनः कामयति ते सर्वे सच्चे गुरुणा सह सन्ति।

ਪੂਰਬ ਲਿਖੇ ਪਾਵਣੇ ਸਾਚੁ ਨਾਮੁ ਦੇ ਰਾਸਿ ॥
पूरब लिखे पावणे साचु नामु दे रासि ॥

एवं पूर्वनिर्धारितं दैवं स सत्यनामधनं लभते।

ਸਤਿਗੁਰ ਸਰਣੀ ਆਇਆਂ ਬਾਹੁੜਿ ਨਹੀ ਬਿਨਾਸੁ ॥
सतिगुर सरणी आइआं बाहुड़ि नही बिनासु ॥

प्रविश्य सच्चिगुरुपराक्रमं न म्रियसे पुनः ।

ਹਰਿ ਨਾਨਕ ਕਦੇ ਨ ਵਿਸਰਉ ਏਹੁ ਜੀਉ ਪਿੰਡੁ ਤੇਰਾ ਸਾਸੁ ॥੪॥੨੯॥੯੯॥
हरि नानक कदे न विसरउ एहु जीउ पिंडु तेरा सासु ॥४॥२९॥९९॥

नानक: त्वां कदापि न विस्मरतु भगवन्। अयम् आत्मा शरीरं प्राणश्च तव । ||४||२९||९९||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਸੰਤ ਜਨਹੁ ਸੁਣਿ ਭਾਈਹੋ ਛੂਟਨੁ ਸਾਚੈ ਨਾਇ ॥
संत जनहु सुणि भाईहो छूटनु साचै नाइ ॥

हे सन्ताः, हे दैवभ्रातरः, शृणुत: मुक्तिः केवलं सत्यनामद्वारा एव भवति।

ਗੁਰ ਕੇ ਚਰਣ ਸਰੇਵਣੇ ਤੀਰਥ ਹਰਿ ਕਾ ਨਾਉ ॥
गुर के चरण सरेवणे तीरथ हरि का नाउ ॥

गुरुपादं पूजयन्तु। भगवतः नाम ते पवित्रं तीर्थं भवतु।

ਆਗੈ ਦਰਗਹਿ ਮੰਨੀਅਹਿ ਮਿਲੈ ਨਿਥਾਵੇ ਥਾਉ ॥੧॥
आगै दरगहि मंनीअहि मिलै निथावे थाउ ॥१॥

इतः परं भवन्तः भगवतः प्राङ्गणे सम्मानिताः भविष्यन्ति; तत्र निराश्रयाः अपि गृहं प्राप्नुवन्ति । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430