स अस्मान् बन्धनात् मुक्तं करोति, हे सन्तः, स्वामित्वात् अस्मान् तारयति। ||३||
दयालु भूत्वा मम प्रभुः गुरुः च मम आगमनं पुनर्जन्मम् अन्तम् अकरोत्।
गुरुणा सह मिलित्वा नानकः परमेश्वरं ज्ञातवान् अस्ति। ||४||२७||९७||
सिरी राग, पञ्चम मेहल, प्रथम सदन : १.
विनयैः सह मिलित्वा दैवभ्रातरः मृत्युदूतः जियते।
सच्चः प्रभुः गुरुः च मम मनसि निवसितुं आगतः; मम प्रभुः गुरुः च दयालुः अभवत्।
सिद्धसत्यगुरुं मिलित्वा मम सर्वे लौकिकाः उलझनानि समाप्ताः। ||१||
हे मम सत्यगुरवे यज्ञोऽस्मि ते ।
अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि। अम्ब्रोसियल नाम भगवतः नाम त्वया मम इच्छाप्रीत्या आशीर्वादः दत्तः। ||१||विराम||
ये त्वां प्रेम्णा सेविताः सच्चिदानन्दाः ।
येषां अन्तः नामनिधिः अस्ति ते अन्येषां अपि मुक्तिं कुर्वन्ति।
नान्योऽन्यः दाता गुरुसमहात्मदानं दत्तवान्। ||२||
धन्यः प्रशंसितः च ये गुरुं प्रेम्णा श्रद्धया मिलितवन्तः तेषां आगमनम्।
सत्यस्य अनुकूलः त्वं भगवतः प्राङ्गणे मानस्थानं प्राप्स्यसि ।
महत्त्वं प्रजापतिहस्तेषु वर्तते; पूर्वनिर्दिष्टेन दैवेन लभ्यते। ||३||
सत्यं प्रजापति सत्यं कर्ता। सत्यं अस्माकं प्रभुः स्वामी च सत्यं तस्य समर्थनम्।
अतः सत्यस्य सत्यतमं वदतु। सत्यस्य माध्यमेन सहजं विवेकशीलं मनः प्राप्यते ।
नानकः सर्वेषां अन्तः व्याप्तं सर्वेषु समाहितं च जपं ध्यानं च कृत्वा जीवति। ||४||२८||९८||
सिरी राग, पञ्चम मेहल : १.
गुरुं परमेश्वरं प्रेमानुरूपं मनः शरीरं च भजस्व।
सच्चः गुरुः आत्मानः दाता अस्ति; सः सर्वेभ्यः Support ददाति।
सच्चे गुरुस्य निर्देशानुसारं कार्यं कुर्वन्तु; एतत् सत्यं दर्शनम्।
पवित्रसङ्घस्य साधसंगतस्य अनुकूलतां विना माया प्रति सर्वः आसक्तिः केवलं रजः एव। ||१||
हे सखि भगवतः नाम हर हर हर इति चिन्तय
. साधसंगते मनसः अन्तः निवसति, कार्याणि सम्यक् फलानि भवन्ति। ||१||विराम||
गुरुः सर्वशक्तिमान् गुरुः अनन्तः | महासौभाग्येन तस्य दर्शनस्य भगवद्दर्शनं लभ्यते।
गुरुः अगोचरः निर्मलः शुद्धः च अस्ति। गुरुवत् महान् अन्यः नास्ति।
गुरुः प्रजापतिः गुरुः कर्ता। गुरमुखः सत्यं वैभवं प्राप्नोति।
गुरुतः परं किमपि नास्ति; यत् इच्छति तत् सम्भवति। ||२||
गुरुः तीर्थस्य पवित्रं तीर्थं, गुरुः इच्छापूरकः एलिसियन् वृक्षः अस्ति।
गुरुः मनसः कामानां पूरकः अस्ति। गुरु नाम दाता भगवतः, येन सर्वं जगत् तारितम्।
गुरुः सर्वशक्तिमान्, गुरुः निराकारः; गुरुः उदात्तः, दुर्गमः, अनन्तः च अस्ति।
गुरुस्तुतिः तावत् उदात्तः-किं वक्तुं शक्नोति कोऽपि वक्ता? ||३||
यानि फलानि मनः कामयति ते सर्वे सच्चे गुरुणा सह सन्ति।
एवं पूर्वनिर्धारितं दैवं स सत्यनामधनं लभते।
प्रविश्य सच्चिगुरुपराक्रमं न म्रियसे पुनः ।
नानक: त्वां कदापि न विस्मरतु भगवन्। अयम् आत्मा शरीरं प्राणश्च तव । ||४||२९||९९||
सिरी राग, पञ्चम मेहल : १.
हे सन्ताः, हे दैवभ्रातरः, शृणुत: मुक्तिः केवलं सत्यनामद्वारा एव भवति।
गुरुपादं पूजयन्तु। भगवतः नाम ते पवित्रं तीर्थं भवतु।
इतः परं भवन्तः भगवतः प्राङ्गणे सम्मानिताः भविष्यन्ति; तत्र निराश्रयाः अपि गृहं प्राप्नुवन्ति । ||१||