वाहो जप ! वाहो ! सर्वेषु व्याप्ताय व्याप्ताय भगवते |
वाहो जप ! वाहो ! सर्वेषां पोषणप्रदाय भगवते |
हे नानक, वाहो! वाहो ! - एकेश्वरं स्तुवन्तु, सत्यगुरुना प्रकाशितम्। ||१||
तृतीय मेहलः १.
वाहो ! वाहो ! गुरमुखाः नित्यं भगवन्तं स्तुवन्ति, स्वेच्छा मनुष्यमुखाः तु विषं खादन्ति, म्रियन्ते च।
तेषां भगवतः स्तुतिषु प्रेम नास्ति, ते दुःखेन जीवनं यापयन्ति।
गुरमुखाः अम्ब्रोसियलामृते पिबन्ति, ते च स्वचेतनां भगवतः स्तुतिषु केन्द्रीकुर्वन्ति।
हे नानक, ये वाहो! वाहो ! निर्मलाः शुद्धाः च भवन्ति; ते त्रैलोक्यस्य ज्ञानं प्राप्नुवन्ति। ||२||
पौरी : १.
भगवतः इच्छया गुरुं मिलित्वा तस्य सेवां कृत्वा भगवन्तं पूजयति।
भगवतः इच्छया भगवान् मनसि निवसितुं आगच्छति, भगवतः उदात्ततत्त्वे सहजतया पिबति।
भगवतः इच्छायाः कारणात् शान्तिं प्राप्नोति, भगवतः लाभं च निरन्तरं अर्जयति।
सः भगवतः सिंहासने उपविष्टः, सः नित्यं स्वस्य सत्त्वस्य गृहे निवसति।
स एव भगवतः इच्छायाः समर्पणं करोति, यः गुरुं मिलति। ||१६||
सलोक, तृतीय मेहल : १.
वाहो ! वाहो ! ते विनयशीलाः सदा भगवन्तं स्तुवन्ति, यस्मै भगवान् एव अवगमनं प्रयच्छति।
वाहो जपते हुए ! वाहो!, मनः शुद्धं भवति, अहङ्कारः अन्तः प्रयाति।
निरन्तर वाहो जपते गुरमुख! वाहो ! हृदिकामफलं लभते |
सुन्दराः ते विनयशीलाः प्राणिनः वाहो जपन्ति! वाहो ! हे भगवन्, अहं तान् सम्मिलितं करोमि!
हृदयान्तरे अहं वाहो इति जपं करोमि! वाहो!, मुखेन च वाहो! वाहो !
हे नानक, ये वाहो! वाहो ! - तेभ्यः अहं मम शरीरं मनः च समर्पयामि। ||१||
तृतीय मेहलः १.
वाहो ! वाहो ! सच्चः प्रभुः गुरुः अस्ति; अस्य नाम अम्ब्रोसियल अमृतम् अस्ति ।
ये भगवन्तं सेवन्ते ते फलेन धन्याः भवन्ति; अहं तेषां यज्ञः अस्मि।
वाहो ! वाहो ! इति गुणनिधिः; स एव तत् आस्वादयति, यः एवम् धन्यः अस्ति।
वाहो ! वाहो ! भगवान् समुद्रान् भूमिं च व्याप्तः व्याप्तः च अस्ति; गुरमुखः तं प्राप्नोति।
वाहो ! वाहो ! तस्य स्तुवन्तु सर्वे गुरसिखाः सततम्। वाहो ! वाहो ! तस्य स्तुतिभिः परिपूर्णः गुरुः प्रसन्नः भवति।
हे नानक, वाहो जपते! वाहो ! हृदयेन मनसा च - मृत्युदूतः तं न उपसर्पयति। ||२||
पौरी : १.
प्रियः प्रभुः सत्यस्य सत्यतमः; सत्यं गुरुबनिवचनम्।
सत्यगुरुद्वारा सत्यं साक्षात्कृतं भवति, सच्चे भगवते सहजतया लीनः भवति ।
रात्रौ दिवा च जागृताः तिष्ठन्ति, न निद्रां कुर्वन्ति; जागरणे तेषां जीवनस्य रात्रौ गच्छति।
ये भगवतः उदात्ततत्त्वस्य स्वादनं कुर्वन्ति, गुरुशिक्षाद्वारा, ते अत्यन्तं योग्याः व्यक्तिः भवन्ति।
गुरुं विना न कश्चित् भगवन्तं लब्धवान्; अज्ञानिनः सड़्गन्ति म्रियन्ते च। ||१७||
सलोक, तृतीय मेहल : १.
वाहो ! वाहो ! इति बणिर्वचनं निराकारस्य भगवतः। तस्य इव महान् अन्यः नास्ति।
वाहो ! वाहो ! भगवान् अगाह्यः दुर्गमः च अस्ति। वाहो ! वाहो ! स एव सत्यः ।
वाहो ! वाहो ! सः एव स्वयम् अस्ति प्रभुः । वाहो ! वाहो ! यथा इच्छति तथा भवति।
वाहो ! वाहो ! इति गुरमुखेन प्राप्तं नाम भगवतः नाम अम्ब्रोसियल अमृतम्।
वाहो ! वाहो ! एतत् तस्य प्रसादेन साक्षात्कृतं भवति, यथा सः स्वयमेव स्वस्य अनुग्रहं ददाति।