श्री गुरु ग्रन्थ साहिबः

पुटः - 515


ਵਾਹੁ ਵਾਹੁ ਤਿਸ ਨੋ ਆਖੀਐ ਜਿ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ॥
वाहु वाहु तिस नो आखीऐ जि सभ महि रहिआ समाइ ॥

वाहो जप ! वाहो ! सर्वेषु व्याप्ताय व्याप्ताय भगवते |

ਵਾਹੁ ਵਾਹੁ ਤਿਸ ਨੋ ਆਖੀਐ ਜਿ ਦੇਦਾ ਰਿਜਕੁ ਸਬਾਹਿ ॥
वाहु वाहु तिस नो आखीऐ जि देदा रिजकु सबाहि ॥

वाहो जप ! वाहो ! सर्वेषां पोषणप्रदाय भगवते |

ਨਾਨਕ ਵਾਹੁ ਵਾਹੁ ਇਕੋ ਕਰਿ ਸਾਲਾਹੀਐ ਜਿ ਸਤਿਗੁਰ ਦੀਆ ਦਿਖਾਇ ॥੧॥
नानक वाहु वाहु इको करि सालाहीऐ जि सतिगुर दीआ दिखाइ ॥१॥

हे नानक, वाहो! वाहो ! - एकेश्वरं स्तुवन्तु, सत्यगुरुना प्रकाशितम्। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਵਾਹੁ ਵਾਹੁ ਗੁਰਮੁਖ ਸਦਾ ਕਰਹਿ ਮਨਮੁਖ ਮਰਹਿ ਬਿਖੁ ਖਾਇ ॥
वाहु वाहु गुरमुख सदा करहि मनमुख मरहि बिखु खाइ ॥

वाहो ! वाहो ! गुरमुखाः नित्यं भगवन्तं स्तुवन्ति, स्वेच्छा मनुष्यमुखाः तु विषं खादन्ति, म्रियन्ते च।

ਓਨਾ ਵਾਹੁ ਵਾਹੁ ਨ ਭਾਵਈ ਦੁਖੇ ਦੁਖਿ ਵਿਹਾਇ ॥
ओना वाहु वाहु न भावई दुखे दुखि विहाइ ॥

तेषां भगवतः स्तुतिषु प्रेम नास्ति, ते दुःखेन जीवनं यापयन्ति।

ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪੀਵਣਾ ਵਾਹੁ ਵਾਹੁ ਕਰਹਿ ਲਿਵ ਲਾਇ ॥
गुरमुखि अंम्रितु पीवणा वाहु वाहु करहि लिव लाइ ॥

गुरमुखाः अम्ब्रोसियलामृते पिबन्ति, ते च स्वचेतनां भगवतः स्तुतिषु केन्द्रीकुर्वन्ति।

ਨਾਨਕ ਵਾਹੁ ਵਾਹੁ ਕਰਹਿ ਸੇ ਜਨ ਨਿਰਮਲੇ ਤ੍ਰਿਭਵਣ ਸੋਝੀ ਪਾਇ ॥੨॥
नानक वाहु वाहु करहि से जन निरमले त्रिभवण सोझी पाइ ॥२॥

हे नानक, ये वाहो! वाहो ! निर्मलाः शुद्धाः च भवन्ति; ते त्रैलोक्यस्य ज्ञानं प्राप्नुवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਕੈ ਭਾਣੈ ਗੁਰੁ ਮਿਲੈ ਸੇਵਾ ਭਗਤਿ ਬਨੀਜੈ ॥
हरि कै भाणै गुरु मिलै सेवा भगति बनीजै ॥

भगवतः इच्छया गुरुं मिलित्वा तस्य सेवां कृत्वा भगवन्तं पूजयति।

ਹਰਿ ਕੈ ਭਾਣੈ ਹਰਿ ਮਨਿ ਵਸੈ ਸਹਜੇ ਰਸੁ ਪੀਜੈ ॥
हरि कै भाणै हरि मनि वसै सहजे रसु पीजै ॥

भगवतः इच्छया भगवान् मनसि निवसितुं आगच्छति, भगवतः उदात्ततत्त्वे सहजतया पिबति।

ਹਰਿ ਕੈ ਭਾਣੈ ਸੁਖੁ ਪਾਈਐ ਹਰਿ ਲਾਹਾ ਨਿਤ ਲੀਜੈ ॥
हरि कै भाणै सुखु पाईऐ हरि लाहा नित लीजै ॥

भगवतः इच्छायाः कारणात् शान्तिं प्राप्नोति, भगवतः लाभं च निरन्तरं अर्जयति।

ਹਰਿ ਕੈ ਤਖਤਿ ਬਹਾਲੀਐ ਨਿਜ ਘਰਿ ਸਦਾ ਵਸੀਜੈ ॥
हरि कै तखति बहालीऐ निज घरि सदा वसीजै ॥

सः भगवतः सिंहासने उपविष्टः, सः नित्यं स्वस्य सत्त्वस्य गृहे निवसति।

ਹਰਿ ਕਾ ਭਾਣਾ ਤਿਨੀ ਮੰਨਿਆ ਜਿਨਾ ਗੁਰੂ ਮਿਲੀਜੈ ॥੧੬॥
हरि का भाणा तिनी मंनिआ जिना गुरू मिलीजै ॥१६॥

स एव भगवतः इच्छायाः समर्पणं करोति, यः गुरुं मिलति। ||१६||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਵਾਹੁ ਵਾਹੁ ਸੇ ਜਨ ਸਦਾ ਕਰਹਿ ਜਿਨੑ ਕਉ ਆਪੇ ਦੇਇ ਬੁਝਾਇ ॥
वाहु वाहु से जन सदा करहि जिन कउ आपे देइ बुझाइ ॥

वाहो ! वाहो ! ते विनयशीलाः सदा भगवन्तं स्तुवन्ति, यस्मै भगवान् एव अवगमनं प्रयच्छति।

ਵਾਹੁ ਵਾਹੁ ਕਰਤਿਆ ਮਨੁ ਨਿਰਮਲੁ ਹੋਵੈ ਹਉਮੈ ਵਿਚਹੁ ਜਾਇ ॥
वाहु वाहु करतिआ मनु निरमलु होवै हउमै विचहु जाइ ॥

वाहो जपते हुए ! वाहो!, मनः शुद्धं भवति, अहङ्कारः अन्तः प्रयाति।

ਵਾਹੁ ਵਾਹੁ ਗੁਰਸਿਖੁ ਜੋ ਨਿਤ ਕਰੇ ਸੋ ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਇ ॥
वाहु वाहु गुरसिखु जो नित करे सो मन चिंदिआ फलु पाइ ॥

निरन्तर वाहो जपते गुरमुख! वाहो ! हृदिकामफलं लभते |

ਵਾਹੁ ਵਾਹੁ ਕਰਹਿ ਸੇ ਜਨ ਸੋਹਣੇ ਹਰਿ ਤਿਨੑ ਕੈ ਸੰਗਿ ਮਿਲਾਇ ॥
वाहु वाहु करहि से जन सोहणे हरि तिन कै संगि मिलाइ ॥

सुन्दराः ते विनयशीलाः प्राणिनः वाहो जपन्ति! वाहो ! हे भगवन्, अहं तान् सम्मिलितं करोमि!

ਵਾਹੁ ਵਾਹੁ ਹਿਰਦੈ ਉਚਰਾ ਮੁਖਹੁ ਭੀ ਵਾਹੁ ਵਾਹੁ ਕਰੇਉ ॥
वाहु वाहु हिरदै उचरा मुखहु भी वाहु वाहु करेउ ॥

हृदयान्तरे अहं वाहो इति जपं करोमि! वाहो!, मुखेन च वाहो! वाहो !

ਨਾਨਕ ਵਾਹੁ ਵਾਹੁ ਜੋ ਕਰਹਿ ਹਉ ਤਨੁ ਮਨੁ ਤਿਨੑ ਕਉ ਦੇਉ ॥੧॥
नानक वाहु वाहु जो करहि हउ तनु मनु तिन कउ देउ ॥१॥

हे नानक, ये वाहो! वाहो ! - तेभ्यः अहं मम शरीरं मनः च समर्पयामि। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਵਾਹੁ ਵਾਹੁ ਸਾਹਿਬੁ ਸਚੁ ਹੈ ਅੰਮ੍ਰਿਤੁ ਜਾ ਕਾ ਨਾਉ ॥
वाहु वाहु साहिबु सचु है अंम्रितु जा का नाउ ॥

वाहो ! वाहो ! सच्चः प्रभुः गुरुः अस्ति; अस्य नाम अम्ब्रोसियल अमृतम् अस्ति ।

ਜਿਨਿ ਸੇਵਿਆ ਤਿਨਿ ਫਲੁ ਪਾਇਆ ਹਉ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਉ ॥
जिनि सेविआ तिनि फलु पाइआ हउ तिन बलिहारै जाउ ॥

ये भगवन्तं सेवन्ते ते फलेन धन्याः भवन्ति; अहं तेषां यज्ञः अस्मि।

ਵਾਹੁ ਵਾਹੁ ਗੁਣੀ ਨਿਧਾਨੁ ਹੈ ਜਿਸ ਨੋ ਦੇਇ ਸੁ ਖਾਇ ॥
वाहु वाहु गुणी निधानु है जिस नो देइ सु खाइ ॥

वाहो ! वाहो ! इति गुणनिधिः; स एव तत् आस्वादयति, यः एवम् धन्यः अस्ति।

ਵਾਹੁ ਵਾਹੁ ਜਲਿ ਥਲਿ ਭਰਪੂਰੁ ਹੈ ਗੁਰਮੁਖਿ ਪਾਇਆ ਜਾਇ ॥
वाहु वाहु जलि थलि भरपूरु है गुरमुखि पाइआ जाइ ॥

वाहो ! वाहो ! भगवान् समुद्रान् भूमिं च व्याप्तः व्याप्तः च अस्ति; गुरमुखः तं प्राप्नोति।

ਵਾਹੁ ਵਾਹੁ ਗੁਰਸਿਖ ਨਿਤ ਸਭ ਕਰਹੁ ਗੁਰ ਪੂਰੇ ਵਾਹੁ ਵਾਹੁ ਭਾਵੈ ॥
वाहु वाहु गुरसिख नित सभ करहु गुर पूरे वाहु वाहु भावै ॥

वाहो ! वाहो ! तस्य स्तुवन्तु सर्वे गुरसिखाः सततम्। वाहो ! वाहो ! तस्य स्तुतिभिः परिपूर्णः गुरुः प्रसन्नः भवति।

ਨਾਨਕ ਵਾਹੁ ਵਾਹੁ ਜੋ ਮਨਿ ਚਿਤਿ ਕਰੇ ਤਿਸੁ ਜਮਕੰਕਰੁ ਨੇੜਿ ਨ ਆਵੈ ॥੨॥
नानक वाहु वाहु जो मनि चिति करे तिसु जमकंकरु नेड़ि न आवै ॥२॥

हे नानक, वाहो जपते! वाहो ! हृदयेन मनसा च - मृत्युदूतः तं न उपसर्पयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਜੀਉ ਸਚਾ ਸਚੁ ਹੈ ਸਚੀ ਗੁਰਬਾਣੀ ॥
हरि जीउ सचा सचु है सची गुरबाणी ॥

प्रियः प्रभुः सत्यस्य सत्यतमः; सत्यं गुरुबनिवचनम्।

ਸਤਿਗੁਰ ਤੇ ਸਚੁ ਪਛਾਣੀਐ ਸਚਿ ਸਹਜਿ ਸਮਾਣੀ ॥
सतिगुर ते सचु पछाणीऐ सचि सहजि समाणी ॥

सत्यगुरुद्वारा सत्यं साक्षात्कृतं भवति, सच्चे भगवते सहजतया लीनः भवति ।

ਅਨਦਿਨੁ ਜਾਗਹਿ ਨਾ ਸਵਹਿ ਜਾਗਤ ਰੈਣਿ ਵਿਹਾਣੀ ॥
अनदिनु जागहि ना सवहि जागत रैणि विहाणी ॥

रात्रौ दिवा च जागृताः तिष्ठन्ति, न निद्रां कुर्वन्ति; जागरणे तेषां जीवनस्य रात्रौ गच्छति।

ਗੁਰਮਤੀ ਹਰਿ ਰਸੁ ਚਾਖਿਆ ਸੇ ਪੁੰਨ ਪਰਾਣੀ ॥
गुरमती हरि रसु चाखिआ से पुंन पराणी ॥

ये भगवतः उदात्ततत्त्वस्य स्वादनं कुर्वन्ति, गुरुशिक्षाद्वारा, ते अत्यन्तं योग्याः व्यक्तिः भवन्ति।

ਬਿਨੁ ਗੁਰ ਕਿਨੈ ਨ ਪਾਇਓ ਪਚਿ ਮੁਏ ਅਜਾਣੀ ॥੧੭॥
बिनु गुर किनै न पाइओ पचि मुए अजाणी ॥१७॥

गुरुं विना न कश्चित् भगवन्तं लब्धवान्; अज्ञानिनः सड़्गन्ति म्रियन्ते च। ||१७||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਵਾਹੁ ਵਾਹੁ ਬਾਣੀ ਨਿਰੰਕਾਰ ਹੈ ਤਿਸੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਇ ॥
वाहु वाहु बाणी निरंकार है तिसु जेवडु अवरु न कोइ ॥

वाहो ! वाहो ! इति बणिर्वचनं निराकारस्य भगवतः। तस्य इव महान् अन्यः नास्ति।

ਵਾਹੁ ਵਾਹੁ ਅਗਮ ਅਥਾਹੁ ਹੈ ਵਾਹੁ ਵਾਹੁ ਸਚਾ ਸੋਇ ॥
वाहु वाहु अगम अथाहु है वाहु वाहु सचा सोइ ॥

वाहो ! वाहो ! भगवान् अगाह्यः दुर्गमः च अस्ति। वाहो ! वाहो ! स एव सत्यः ।

ਵਾਹੁ ਵਾਹੁ ਵੇਪਰਵਾਹੁ ਹੈ ਵਾਹੁ ਵਾਹੁ ਕਰੇ ਸੁ ਹੋਇ ॥
वाहु वाहु वेपरवाहु है वाहु वाहु करे सु होइ ॥

वाहो ! वाहो ! सः एव स्वयम् अस्ति प्रभुः । वाहो ! वाहो ! यथा इच्छति तथा भवति।

ਵਾਹੁ ਵਾਹੁ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਹੈ ਗੁਰਮੁਖਿ ਪਾਵੈ ਕੋਇ ॥
वाहु वाहु अंम्रित नामु है गुरमुखि पावै कोइ ॥

वाहो ! वाहो ! इति गुरमुखेन प्राप्तं नाम भगवतः नाम अम्ब्रोसियल अमृतम्।

ਵਾਹੁ ਵਾਹੁ ਕਰਮੀ ਪਾਈਐ ਆਪਿ ਦਇਆ ਕਰਿ ਦੇਇ ॥
वाहु वाहु करमी पाईऐ आपि दइआ करि देइ ॥

वाहो ! वाहो ! एतत् तस्य प्रसादेन साक्षात्कृतं भवति, यथा सः स्वयमेव स्वस्य अनुग्रहं ददाति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430