श्री गुरु ग्रन्थ साहिबः

पुटः - 1312


ਕਾਨੜਾ ਛੰਤ ਮਹਲਾ ੫ ॥
कानड़ा छंत महला ५ ॥

कानरा, छन्त, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੇ ਉਧਰੇ ਜਿਨ ਰਾਮ ਧਿਆਏ ॥
से उधरे जिन राम धिआए ॥

ते एव त्राता भवन्ति, ये भगवन्तं ध्यायन्ति।

ਜਤਨ ਮਾਇਆ ਕੇ ਕਾਮਿ ਨ ਆਏ ॥
जतन माइआ के कामि न आए ॥

माया कृते कार्यं निष्प्रयोजनम्।

ਰਾਮ ਧਿਆਏ ਸਭਿ ਫਲ ਪਾਏ ਧਨਿ ਧੰਨਿ ਤੇ ਬਡਭਾਗੀਆ ॥
राम धिआए सभि फल पाए धनि धंनि ते बडभागीआ ॥

ध्यात्वा भगवन्तं सर्वं फलं फलं च लभ्यते । धन्याः धन्याः अतीव भाग्यवन्तः च।

ਸਤਸੰਗਿ ਜਾਗੇ ਨਾਮਿ ਲਾਗੇ ਏਕ ਸਿਉ ਲਿਵ ਲਾਗੀਆ ॥
सतसंगि जागे नामि लागे एक सिउ लिव लागीआ ॥

ते सच्चिदानन्दसङ्घस्य जागरिताः जागरूकाः च सन्ति; नामसक्ताः, ते प्रेम्णा एकेन सह अनुकूलाः भवन्ति।

ਤਜਿ ਮਾਨ ਮੋਹ ਬਿਕਾਰ ਸਾਧੂ ਲਗਿ ਤਰਉ ਤਿਨ ਕੈ ਪਾਏ ॥
तजि मान मोह बिकार साधू लगि तरउ तिन कै पाए ॥

अहं अभिमानं, भावनात्मकं आसक्तिं, दुष्टतां, भ्रष्टतां च त्यक्तवान्; पवित्रे सक्तः अहं तेषां पादयोः पारं नीतः अस्मि।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਰਣਿ ਸੁਆਮੀ ਬਡਭਾਗਿ ਦਰਸਨੁ ਪਾਏ ॥੧॥
बिनवंति नानक सरणि सुआमी बडभागि दरसनु पाए ॥१॥

प्रार्थयति नानक, अहं मम भगवतः गुरुस्य च अभयारण्यम् आगतः; महता सौभाग्येन तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नोमि। ||१||

ਮਿਲਿ ਸਾਧੂ ਨਿਤ ਭਜਹ ਨਾਰਾਇਣ ॥
मिलि साधू नित भजह नाराइण ॥

पवित्राः मिलित्वा, निरन्तरं स्पन्दन्ते, भगवन्तं ध्यायन्ति च।

ਰਸਕਿ ਰਸਕਿ ਸੁਆਮੀ ਗੁਣ ਗਾਇਣ ॥
रसकि रसकि सुआमी गुण गाइण ॥

प्रेम्णा उत्साहेन च स्वेश्वरस्य गुरुस्य च गौरवं स्तुतिं गायन्ति।

ਗੁਣ ਗਾਇ ਜੀਵਹ ਹਰਿ ਅਮਿਉ ਪੀਵਹ ਜਨਮ ਮਰਣਾ ਭਾਗਏ ॥
गुण गाइ जीवह हरि अमिउ पीवह जनम मरणा भागए ॥

तस्य स्तुतिं गायन् ते जीवन्ति, भगवतः अमृते पिबन्तः; जन्ममरणचक्रं तेषां कृते समाप्तम् अस्ति।

ਸਤਸੰਗਿ ਪਾਈਐ ਹਰਿ ਧਿਆਈਐ ਬਹੁੜਿ ਦੂਖੁ ਨ ਲਾਗਏ ॥
सतसंगि पाईऐ हरि धिआईऐ बहुड़ि दूखु न लागए ॥

सत्यसङ्घं प्राप्य भगवन्तं ध्यायन् पुनः कदापि दुःखेन पीडितः न भवति ।

ਕਰਿ ਦਇਆ ਦਾਤੇ ਪੁਰਖ ਬਿਧਾਤੇ ਸੰਤ ਸੇਵ ਕਮਾਇਣ ॥
करि दइआ दाते पुरख बिधाते संत सेव कमाइण ॥

दैवस्य शिल्पकारस्य महान् दातुः अनुग्रहेण वयं सन्तसेवायै कार्यं कुर्मः।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਜਨ ਧੂਰਿ ਬਾਂਛਹਿ ਹਰਿ ਦਰਸਿ ਸਹਜਿ ਸਮਾਇਣ ॥੨॥
बिनवंति नानक जन धूरि बांछहि हरि दरसि सहजि समाइण ॥२॥

प्रार्थयति नानक, विनयस्य पादस्य रजः स्पृहामि; अहं भगवतः भगवतः दर्शने सहजतया लीनः अस्मि। ||२||

ਸਗਲੇ ਜੰਤ ਭਜਹੁ ਗੋਪਾਲੈ ॥
सगले जंत भजहु गोपालै ॥

स्फुरन्ति सर्वे भूतानि लोकेश्वरं ध्यायन्ति च।

ਜਪ ਤਪ ਸੰਜਮ ਪੂਰਨ ਘਾਲੈ ॥
जप तप संजम पूरन घालै ॥

अनेन जप-ध्यान-पुण्यं तपः आत्म-अनुशासनं सम्यक् सेवा च आनयति ।

ਨਿਤ ਭਜਹੁ ਸੁਆਮੀ ਅੰਤਰਜਾਮੀ ਸਫਲ ਜਨਮੁ ਸਬਾਇਆ ॥
नित भजहु सुआमी अंतरजामी सफल जनमु सबाइआ ॥

अस्माकं भगवन्तं गुरुं च, अन्तःज्ञं, हृदयानाम् अन्वेषकं च निरन्तरं स्पन्दन् ध्यायन् च जीवनं सर्वथा फलप्रदं भवति।

ਗੋਬਿਦੁ ਗਾਈਐ ਨਿਤ ਧਿਆਈਐ ਪਰਵਾਣੁ ਸੋਈ ਆਇਆ ॥
गोबिदु गाईऐ नित धिआईऐ परवाणु सोई आइआ ॥

ये विश्वेश्वरं निरन्तरं गायन्ति ध्यायन्ति च - तेषां जगति आगमनं धन्यं अनुमोदितं च भवति।

ਜਪ ਤਾਪ ਸੰਜਮ ਹਰਿ ਹਰਿ ਨਿਰੰਜਨ ਗੋਬਿੰਦ ਧਨੁ ਸੰਗਿ ਚਾਲੈ ॥
जप ताप संजम हरि हरि निरंजन गोबिंद धनु संगि चालै ॥

निर्मलेश्वरः हरः हरः ध्यानं जपं च तपस्वी आत्मसंयमं च; केवलं विश्वेश्वरस्य धनं त्वया सह अन्ते गमिष्यति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਕਰਿ ਦਇਆ ਦੀਜੈ ਹਰਿ ਰਤਨੁ ਬਾਧਉ ਪਾਲੈ ॥੩॥
बिनवंति नानक करि दइआ दीजै हरि रतनु बाधउ पालै ॥३॥

प्रार्थयति नानक, कृपया तव प्रसादं प्रयच्छ भगवन्, रत्नेन च मां आशीर्वादं ददातु, यत् अहं तत् मम जेबं वहतु। ||३||

ਮੰਗਲਚਾਰ ਚੋਜ ਆਨੰਦਾ ॥
मंगलचार चोज आनंदा ॥

तस्य अद्भुतानि अद्भुतानि च नाटकानि आनन्ददायकानि सन्ति

ਕਰਿ ਕਿਰਪਾ ਮਿਲੇ ਪਰਮਾਨੰਦਾ ॥
करि किरपा मिले परमानंदा ॥

अनुग्रहं प्रदातुं परमं आनन्दं प्रयच्छति।

ਪ੍ਰਭ ਮਿਲੇ ਸੁਆਮੀ ਸੁਖਹਗਾਮੀ ਇਛ ਮਨ ਕੀ ਪੁੰਨੀਆ ॥
प्रभ मिले सुआमी सुखहगामी इछ मन की पुंनीआ ॥

ईश्वरः, मम प्रभुः, गुरुः, शान्तिप्रदः, मां मिलितवान्, मम मनसः इच्छाः पूर्णाः भवन्ति।

ਬਜੀ ਬਧਾਈ ਸਹਜੇ ਸਮਾਈ ਬਹੁੜਿ ਦੂਖਿ ਨ ਰੁੰਨੀਆ ॥
बजी बधाई सहजे समाई बहुड़ि दूखि न रुंनीआ ॥

अभिनन्दनानि प्रवहन्ति; अहं सहजतया भगवति लीनः अस्मि। अहं पुनः कदापि दुःखेन न रोदिष्यामि।

ਲੇ ਕੰਠਿ ਲਾਏ ਸੁਖ ਦਿਖਾਏ ਬਿਕਾਰ ਬਿਨਸੇ ਮੰਦਾ ॥
ले कंठि लाए सुख दिखाए बिकार बिनसे मंदा ॥

सः मां स्वस्य आलिंगने निकटतया आलिंगयति, शान्तिं च आशीर्वादयति; पापस्य भ्रष्टाचारस्य च दुष्टता गता।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਮਿਲੇ ਸੁਆਮੀ ਪੁਰਖ ਪਰਮਾਨੰਦਾ ॥੪॥੧॥
बिनवंति नानक मिले सुआमी पुरख परमानंदा ॥४॥१॥

प्रार्थयति नानकः, मया मम प्रभुं गुरुं च, आनन्दस्य मूर्तं, आदिमेश्वरं मिलितम्। ||४||१||

ਕਾਨੜੇ ਕੀ ਵਾਰ ਮਹਲਾ ੪ ਮੂਸੇ ਕੀ ਵਾਰ ਕੀ ਧੁਨੀ ॥
कानड़े की वार महला ४ मूसे की वार की धुनी ॥

वर आफ् कानरा, चतुर्थ मेहल, मूसा इत्यस्य बैलेडस्य धुने गायितम्:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਰਾਮ ਨਾਮੁ ਨਿਧਾਨੁ ਹਰਿ ਗੁਰਮਤਿ ਰਖੁ ਉਰ ਧਾਰਿ ॥
राम नामु निधानु हरि गुरमति रखु उर धारि ॥

गुरुशिक्षां अनुसृत्य, भगवतः नामनिधिं हृदये निहितं कुरुत।

ਦਾਸਨ ਦਾਸਾ ਹੋਇ ਰਹੁ ਹਉਮੈ ਬਿਖਿਆ ਮਾਰਿ ॥
दासन दासा होइ रहु हउमै बिखिआ मारि ॥

भगवतः दासानां दासः भव, अहंकारं भ्रष्टतां च जित्वा।

ਜਨਮੁ ਪਦਾਰਥੁ ਜੀਤਿਆ ਕਦੇ ਨ ਆਵੈ ਹਾਰਿ ॥
जनमु पदारथु जीतिआ कदे न आवै हारि ॥

त्वं एतत् जीवननिधिं जिगीष्यसि; त्वं कदापि न हास्यसि।

ਧਨੁ ਧਨੁ ਵਡਭਾਗੀ ਨਾਨਕਾ ਜਿਨ ਗੁਰਮਤਿ ਹਰਿ ਰਸੁ ਸਾਰਿ ॥੧॥
धनु धनु वडभागी नानका जिन गुरमति हरि रसु सारि ॥१॥

धन्याः धन्याः अतीव सौभाग्याः च ते नानक गुरुशिक्षाद्वारा भगवतः उदात्ततत्त्वस्य आस्वादनं कुर्वन्ति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਗੋਵਿੰਦੁ ਗੋਵਿਦੁ ਗੋਵਿਦੁ ਹਰਿ ਗੋਵਿਦੁ ਗੁਣੀ ਨਿਧਾਨੁ ॥
गोविंदु गोविदु गोविदु हरि गोविदु गुणी निधानु ॥

गोविन्द, गोविन्द, गोविन्द - भगवान् ईश्वर, जगत के स्वामी गुण निधि।

ਗੋਵਿਦੁ ਗੋਵਿਦੁ ਗੁਰਮਤਿ ਧਿਆਈਐ ਤਾਂ ਦਰਗਹ ਪਾਈਐ ਮਾਨੁ ॥
गोविदु गोविदु गुरमति धिआईऐ तां दरगह पाईऐ मानु ॥

गोविन्दं विश्वेश्वरं गोविन्दं गुरुशिक्षाद्वारा ध्यानं कृत्वा भगवतः प्राङ्गणे भवतः सम्मानः भविष्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430