कानरा, छन्त, पंचम मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ते एव त्राता भवन्ति, ये भगवन्तं ध्यायन्ति।
माया कृते कार्यं निष्प्रयोजनम्।
ध्यात्वा भगवन्तं सर्वं फलं फलं च लभ्यते । धन्याः धन्याः अतीव भाग्यवन्तः च।
ते सच्चिदानन्दसङ्घस्य जागरिताः जागरूकाः च सन्ति; नामसक्ताः, ते प्रेम्णा एकेन सह अनुकूलाः भवन्ति।
अहं अभिमानं, भावनात्मकं आसक्तिं, दुष्टतां, भ्रष्टतां च त्यक्तवान्; पवित्रे सक्तः अहं तेषां पादयोः पारं नीतः अस्मि।
प्रार्थयति नानक, अहं मम भगवतः गुरुस्य च अभयारण्यम् आगतः; महता सौभाग्येन तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नोमि। ||१||
पवित्राः मिलित्वा, निरन्तरं स्पन्दन्ते, भगवन्तं ध्यायन्ति च।
प्रेम्णा उत्साहेन च स्वेश्वरस्य गुरुस्य च गौरवं स्तुतिं गायन्ति।
तस्य स्तुतिं गायन् ते जीवन्ति, भगवतः अमृते पिबन्तः; जन्ममरणचक्रं तेषां कृते समाप्तम् अस्ति।
सत्यसङ्घं प्राप्य भगवन्तं ध्यायन् पुनः कदापि दुःखेन पीडितः न भवति ।
दैवस्य शिल्पकारस्य महान् दातुः अनुग्रहेण वयं सन्तसेवायै कार्यं कुर्मः।
प्रार्थयति नानक, विनयस्य पादस्य रजः स्पृहामि; अहं भगवतः भगवतः दर्शने सहजतया लीनः अस्मि। ||२||
स्फुरन्ति सर्वे भूतानि लोकेश्वरं ध्यायन्ति च।
अनेन जप-ध्यान-पुण्यं तपः आत्म-अनुशासनं सम्यक् सेवा च आनयति ।
अस्माकं भगवन्तं गुरुं च, अन्तःज्ञं, हृदयानाम् अन्वेषकं च निरन्तरं स्पन्दन् ध्यायन् च जीवनं सर्वथा फलप्रदं भवति।
ये विश्वेश्वरं निरन्तरं गायन्ति ध्यायन्ति च - तेषां जगति आगमनं धन्यं अनुमोदितं च भवति।
निर्मलेश्वरः हरः हरः ध्यानं जपं च तपस्वी आत्मसंयमं च; केवलं विश्वेश्वरस्य धनं त्वया सह अन्ते गमिष्यति।
प्रार्थयति नानक, कृपया तव प्रसादं प्रयच्छ भगवन्, रत्नेन च मां आशीर्वादं ददातु, यत् अहं तत् मम जेबं वहतु। ||३||
तस्य अद्भुतानि अद्भुतानि च नाटकानि आनन्ददायकानि सन्ति
अनुग्रहं प्रदातुं परमं आनन्दं प्रयच्छति।
ईश्वरः, मम प्रभुः, गुरुः, शान्तिप्रदः, मां मिलितवान्, मम मनसः इच्छाः पूर्णाः भवन्ति।
अभिनन्दनानि प्रवहन्ति; अहं सहजतया भगवति लीनः अस्मि। अहं पुनः कदापि दुःखेन न रोदिष्यामि।
सः मां स्वस्य आलिंगने निकटतया आलिंगयति, शान्तिं च आशीर्वादयति; पापस्य भ्रष्टाचारस्य च दुष्टता गता।
प्रार्थयति नानकः, मया मम प्रभुं गुरुं च, आनन्दस्य मूर्तं, आदिमेश्वरं मिलितम्। ||४||१||
वर आफ् कानरा, चतुर्थ मेहल, मूसा इत्यस्य बैलेडस्य धुने गायितम्:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, चतुर्थ मेहल : १.
गुरुशिक्षां अनुसृत्य, भगवतः नामनिधिं हृदये निहितं कुरुत।
भगवतः दासानां दासः भव, अहंकारं भ्रष्टतां च जित्वा।
त्वं एतत् जीवननिधिं जिगीष्यसि; त्वं कदापि न हास्यसि।
धन्याः धन्याः अतीव सौभाग्याः च ते नानक गुरुशिक्षाद्वारा भगवतः उदात्ततत्त्वस्य आस्वादनं कुर्वन्ति। ||१||
चतुर्थ मेहलः १.
गोविन्द, गोविन्द, गोविन्द - भगवान् ईश्वर, जगत के स्वामी गुण निधि।
गोविन्दं विश्वेश्वरं गोविन्दं गुरुशिक्षाद्वारा ध्यानं कृत्वा भगवतः प्राङ्गणे भवतः सम्मानः भविष्यति।