शापितः भावात्मकः आसक्तिः, मायायाः प्रेम च; न कश्चित् शान्तिः दृश्यते। ||१||विराम||
ईश्वरः ज्ञानी, दाता, कोमलहृदयः, शुद्धः, सुन्दरः, अनन्तः च अस्ति।
सः अस्माकं सहचरः सहायकः च, परमो महान्, उदात्तः, सर्वथा अनन्तः च अस्ति।
सः युवा वा वृद्धः इति न ज्ञायते; तस्य न्यायालयः स्थिरः स्थिरः च अस्ति ।
यत्किमपि तस्मात् वयं याचयामः तत् प्राप्नुमः। सः असमर्थितानां समर्थनम् अस्ति। ||२||
तं दृष्ट्वा अस्माकं दुष्टप्रवृत्तयः विलुप्ताः भवन्ति; मनः शरीरं च शान्तं शान्तं च भवति।
एकेन चित्तेन एकेश्वरं ध्यात्वा मनसः संशयाः निवृत्ताः भविष्यन्ति ।
सः उत्कृष्टतायाः निधिः, नित्यं नवीनः जीवः अस्ति। तस्य दानं सिद्धं सम्पूर्णं च अस्ति।
नित्यं नित्यं तं पूजयित्वा पूजयन्तु। दिवारात्रौ तं मा विस्मरन्तु। ||३||
एवं पूर्वनिर्धारितं दैवं विश्वेश्वरं सहचरं लभते।
शरीरं मनः धनं सर्वं तस्मै समर्पयामि । अहं तस्मै सर्वथा आत्मानं त्याजयामि।
दृष्ट्वा श्रुत्वा च सदा समीपस्थः। प्रत्येकं हृदये ईश्वरः व्याप्तः अस्ति।
कृतघ्नाः अपि ईश्वरेण पोषिताः भवन्ति। हे नानक सदा क्षमाकर्ता। ||४||१३||८३||
सिरी राग, पञ्चम मेहल : १.
इदं मनः, शरीरं, धनं च ईश्वरेण दत्तम्, यः अस्मान् स्वाभाविकतया शोभयति।
सः अस्मान् सर्वशक्त्या आशीर्वादं दत्तवान्, अस्माकं अन्तः गभीरं स्वस्य अनन्तं प्रकाशं च प्रविष्टवान्।
सदा नित्यं ईश्वरस्य स्मरणेन ध्यायन्तु; तं हृदये निहितं स्थापयतु। ||१||
भगवन्तं विना मनसि नान्योऽस्ति सर्वथा ।
परमेश् वरस् य अभयारण्ये सदा भव, भवद् भ् यः कोऽपि दुःखः न पीडयिष्यति। ||१||विराम||
रत्नानि निधयः मौक्तिकाः सुवर्णं रजतं च-एते सर्वे रजः एव।
माता पिता बालकाः बान्धवाः-सर्वः सम्बन्धः मिथ्या एव।
स्वेच्छा मनमुखः अपमानजनकः पशुः; तं सृष्टिं न परिगृह्णाति। ||२||
अन्तः परं च व्याप्तः भगवान् तथापि दूरं मन्यन्ते जनाः ।
लसत्कामेषु मग्नाः भवन्ति; तेषां हृदयानाम् अन्तः अहङ्कारः, मिथ्यात्वं च अस्ति।
नामभक्तिं विना जनानां समूहाः आगच्छन्ति गच्छन्ति च। ||३||
तव भूतानि प्राणिं च रक्षतु देव; हे प्रजापति भगवन् कृपालु भव !
ईश्वरं विना त्राणकृपा नास्ति। मृत्युदूतः क्रूरः अभावी च अस्ति।
हे नानक, अहं नाम कदापि न विस्मरतु! कृपां कुरु मे भगवन्! ||४||१४||८४||
सिरी राग, पञ्चम मेहल : १.
"मम शरीरं मम धनं च; मम शासनशक्तिः, मम सुन्दरं रूपं च देश-मम!"
भवतः बालकाः, भार्या, बहवः स्वामिनः च भवेयुः; सर्वान् भोगान् सुवस्त्राणि च भोक्तुं शक्नुथ ।
तथापि यदि भगवतः नाम हृदयस्य अन्तः न तिष्ठति तर्हि तस्य कस्यापि उपयोगः मूल्यं वा नास्ति। ||१||
हर हर हर इति नाम ध्याय मनसि ।
सदा पवित्रस्य सङ्गतिं धारयन्तु, गुरुपादयोः एव चैतन्यं केन्द्रीकुरुत। ||१||विराम||
ललाटेषु लिखितं धन्यं दैवं येषां ते नामनिधिं ध्यायन्ति।
तेषां सर्वे कार्याणि गुरुपादं धारयन्तः फलं प्राप्नुवन्ति।
अहङ्कारसंशयरोगाः निक्षिप्यन्ते; पुनर्जन्मनि न आगमिष्यन्ति गमिष्यन्ति च। ||२||
अष्टषष्टिपवित्र तीर्थतीर्थेषु पवित्रसङ्गा साधसंगत् भवतः शुद्धिस्नानानि भवन्तु।
तव आत्मा, प्राणश्वासः, मनः, शरीरं च लसत्प्रचुरतायां प्रफुल्लितं भविष्यति; एतत् एव जीवनस्य यथार्थं प्रयोजनम्।