श्री गुरु ग्रन्थ साहिबः

पुटः - 47


ਮਾਇਆ ਮੋਹ ਪਰੀਤਿ ਧ੍ਰਿਗੁ ਸੁਖੀ ਨ ਦੀਸੈ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
माइआ मोह परीति ध्रिगु सुखी न दीसै कोइ ॥१॥ रहाउ ॥

शापितः भावात्मकः आसक्तिः, मायायाः प्रेम च; न कश्चित् शान्तिः दृश्यते। ||१||विराम||

ਦਾਨਾ ਦਾਤਾ ਸੀਲਵੰਤੁ ਨਿਰਮਲੁ ਰੂਪੁ ਅਪਾਰੁ ॥
दाना दाता सीलवंतु निरमलु रूपु अपारु ॥

ईश्वरः ज्ञानी, दाता, कोमलहृदयः, शुद्धः, सुन्दरः, अनन्तः च अस्ति।

ਸਖਾ ਸਹਾਈ ਅਤਿ ਵਡਾ ਊਚਾ ਵਡਾ ਅਪਾਰੁ ॥
सखा सहाई अति वडा ऊचा वडा अपारु ॥

सः अस्माकं सहचरः सहायकः च, परमो महान्, उदात्तः, सर्वथा अनन्तः च अस्ति।

ਬਾਲਕੁ ਬਿਰਧਿ ਨ ਜਾਣੀਐ ਨਿਹਚਲੁ ਤਿਸੁ ਦਰਵਾਰੁ ॥
बालकु बिरधि न जाणीऐ निहचलु तिसु दरवारु ॥

सः युवा वा वृद्धः इति न ज्ञायते; तस्य न्यायालयः स्थिरः स्थिरः च अस्ति ।

ਜੋ ਮੰਗੀਐ ਸੋਈ ਪਾਈਐ ਨਿਧਾਰਾ ਆਧਾਰੁ ॥੨॥
जो मंगीऐ सोई पाईऐ निधारा आधारु ॥२॥

यत्किमपि तस्मात् वयं याचयामः तत् प्राप्नुमः। सः असमर्थितानां समर्थनम् अस्ति। ||२||

ਜਿਸੁ ਪੇਖਤ ਕਿਲਵਿਖ ਹਿਰਹਿ ਮਨਿ ਤਨਿ ਹੋਵੈ ਸਾਂਤਿ ॥
जिसु पेखत किलविख हिरहि मनि तनि होवै सांति ॥

तं दृष्ट्वा अस्माकं दुष्टप्रवृत्तयः विलुप्ताः भवन्ति; मनः शरीरं च शान्तं शान्तं च भवति।

ਇਕ ਮਨਿ ਏਕੁ ਧਿਆਈਐ ਮਨ ਕੀ ਲਾਹਿ ਭਰਾਂਤਿ ॥
इक मनि एकु धिआईऐ मन की लाहि भरांति ॥

एकेन चित्तेन एकेश्वरं ध्यात्वा मनसः संशयाः निवृत्ताः भविष्यन्ति ।

ਗੁਣ ਨਿਧਾਨੁ ਨਵਤਨੁ ਸਦਾ ਪੂਰਨ ਜਾ ਕੀ ਦਾਤਿ ॥
गुण निधानु नवतनु सदा पूरन जा की दाति ॥

सः उत्कृष्टतायाः निधिः, नित्यं नवीनः जीवः अस्ति। तस्य दानं सिद्धं सम्पूर्णं च अस्ति।

ਸਦਾ ਸਦਾ ਆਰਾਧੀਐ ਦਿਨੁ ਵਿਸਰਹੁ ਨਹੀ ਰਾਤਿ ॥੩॥
सदा सदा आराधीऐ दिनु विसरहु नही राति ॥३॥

नित्यं नित्यं तं पूजयित्वा पूजयन्तु। दिवारात्रौ तं मा विस्मरन्तु। ||३||

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨ ਕਾ ਸਖਾ ਗੋਵਿੰਦੁ ॥
जिन कउ पूरबि लिखिआ तिन का सखा गोविंदु ॥

एवं पूर्वनिर्धारितं दैवं विश्वेश्वरं सहचरं लभते।

ਤਨੁ ਮਨੁ ਧਨੁ ਅਰਪੀ ਸਭੋ ਸਗਲ ਵਾਰੀਐ ਇਹ ਜਿੰਦੁ ॥
तनु मनु धनु अरपी सभो सगल वारीऐ इह जिंदु ॥

शरीरं मनः धनं सर्वं तस्मै समर्पयामि । अहं तस्मै सर्वथा आत्मानं त्याजयामि।

ਦੇਖੈ ਸੁਣੈ ਹਦੂਰਿ ਸਦ ਘਟਿ ਘਟਿ ਬ੍ਰਹਮੁ ਰਵਿੰਦੁ ॥
देखै सुणै हदूरि सद घटि घटि ब्रहमु रविंदु ॥

दृष्ट्वा श्रुत्वा च सदा समीपस्थः। प्रत्येकं हृदये ईश्वरः व्याप्तः अस्ति।

ਅਕਿਰਤਘਣਾ ਨੋ ਪਾਲਦਾ ਪ੍ਰਭ ਨਾਨਕ ਸਦ ਬਖਸਿੰਦੁ ॥੪॥੧੩॥੮੩॥
अकिरतघणा नो पालदा प्रभ नानक सद बखसिंदु ॥४॥१३॥८३॥

कृतघ्नाः अपि ईश्वरेण पोषिताः भवन्ति। हे नानक सदा क्षमाकर्ता। ||४||१३||८३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਮਨੁ ਤਨੁ ਧਨੁ ਜਿਨਿ ਪ੍ਰਭਿ ਦੀਆ ਰਖਿਆ ਸਹਜਿ ਸਵਾਰਿ ॥
मनु तनु धनु जिनि प्रभि दीआ रखिआ सहजि सवारि ॥

इदं मनः, शरीरं, धनं च ईश्वरेण दत्तम्, यः अस्मान् स्वाभाविकतया शोभयति।

ਸਰਬ ਕਲਾ ਕਰਿ ਥਾਪਿਆ ਅੰਤਰਿ ਜੋਤਿ ਅਪਾਰ ॥
सरब कला करि थापिआ अंतरि जोति अपार ॥

सः अस्मान् सर्वशक्त्या आशीर्वादं दत्तवान्, अस्माकं अन्तः गभीरं स्वस्य अनन्तं प्रकाशं च प्रविष्टवान्।

ਸਦਾ ਸਦਾ ਪ੍ਰਭੁ ਸਿਮਰੀਐ ਅੰਤਰਿ ਰਖੁ ਉਰ ਧਾਰਿ ॥੧॥
सदा सदा प्रभु सिमरीऐ अंतरि रखु उर धारि ॥१॥

सदा नित्यं ईश्वरस्य स्मरणेन ध्यायन्तु; तं हृदये निहितं स्थापयतु। ||१||

ਮੇਰੇ ਮਨ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
मेरे मन हरि बिनु अवरु न कोइ ॥

भगवन्तं विना मनसि नान्योऽस्ति सर्वथा ।

ਪ੍ਰਭ ਸਰਣਾਈ ਸਦਾ ਰਹੁ ਦੂਖੁ ਨ ਵਿਆਪੈ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
प्रभ सरणाई सदा रहु दूखु न विआपै कोइ ॥१॥ रहाउ ॥

परमेश् वरस् य अभयारण्ये सदा भव, भवद् भ् यः कोऽपि दुःखः न पीडयिष्यति। ||१||विराम||

ਰਤਨ ਪਦਾਰਥ ਮਾਣਕਾ ਸੁਇਨਾ ਰੁਪਾ ਖਾਕੁ ॥
रतन पदारथ माणका सुइना रुपा खाकु ॥

रत्नानि निधयः मौक्तिकाः सुवर्णं रजतं च-एते सर्वे रजः एव।

ਮਾਤ ਪਿਤਾ ਸੁਤ ਬੰਧਪਾ ਕੂੜੇ ਸਭੇ ਸਾਕ ॥
मात पिता सुत बंधपा कूड़े सभे साक ॥

माता पिता बालकाः बान्धवाः-सर्वः सम्बन्धः मिथ्या एव।

ਜਿਨਿ ਕੀਤਾ ਤਿਸਹਿ ਨ ਜਾਣਈ ਮਨਮੁਖ ਪਸੁ ਨਾਪਾਕ ॥੨॥
जिनि कीता तिसहि न जाणई मनमुख पसु नापाक ॥२॥

स्वेच्छा मनमुखः अपमानजनकः पशुः; तं सृष्टिं न परिगृह्णाति। ||२||

ਅੰਤਰਿ ਬਾਹਰਿ ਰਵਿ ਰਹਿਆ ਤਿਸ ਨੋ ਜਾਣੈ ਦੂਰਿ ॥
अंतरि बाहरि रवि रहिआ तिस नो जाणै दूरि ॥

अन्तः परं च व्याप्तः भगवान् तथापि दूरं मन्यन्ते जनाः ।

ਤ੍ਰਿਸਨਾ ਲਾਗੀ ਰਚਿ ਰਹਿਆ ਅੰਤਰਿ ਹਉਮੈ ਕੂਰਿ ॥
त्रिसना लागी रचि रहिआ अंतरि हउमै कूरि ॥

लसत्कामेषु मग्नाः भवन्ति; तेषां हृदयानाम् अन्तः अहङ्कारः, मिथ्यात्वं च अस्ति।

ਭਗਤੀ ਨਾਮ ਵਿਹੂਣਿਆ ਆਵਹਿ ਵੰਞਹਿ ਪੂਰ ॥੩॥
भगती नाम विहूणिआ आवहि वंञहि पूर ॥३॥

नामभक्तिं विना जनानां समूहाः आगच्छन्ति गच्छन्ति च। ||३||

ਰਾਖਿ ਲੇਹੁ ਪ੍ਰਭੁ ਕਰਣਹਾਰ ਜੀਅ ਜੰਤ ਕਰਿ ਦਇਆ ॥
राखि लेहु प्रभु करणहार जीअ जंत करि दइआ ॥

तव भूतानि प्राणिं च रक्षतु देव; हे प्रजापति भगवन् कृपालु भव !

ਬਿਨੁ ਪ੍ਰਭ ਕੋਇ ਨ ਰਖਨਹਾਰੁ ਮਹਾ ਬਿਕਟ ਜਮ ਭਇਆ ॥
बिनु प्रभ कोइ न रखनहारु महा बिकट जम भइआ ॥

ईश्वरं विना त्राणकृपा नास्ति। मृत्युदूतः क्रूरः अभावी च अस्ति।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰਉ ਕਰਿ ਅਪੁਨੀ ਹਰਿ ਮਇਆ ॥੪॥੧੪॥੮੪॥
नानक नामु न वीसरउ करि अपुनी हरि मइआ ॥४॥१४॥८४॥

हे नानक, अहं नाम कदापि न विस्मरतु! कृपां कुरु मे भगवन्! ||४||१४||८४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਮੇਰਾ ਤਨੁ ਅਰੁ ਧਨੁ ਮੇਰਾ ਰਾਜ ਰੂਪ ਮੈ ਦੇਸੁ ॥
मेरा तनु अरु धनु मेरा राज रूप मै देसु ॥

"मम शरीरं मम धनं च; मम शासनशक्तिः, मम सुन्दरं रूपं च देश-मम!"

ਸੁਤ ਦਾਰਾ ਬਨਿਤਾ ਅਨੇਕ ਬਹੁਤੁ ਰੰਗ ਅਰੁ ਵੇਸ ॥
सुत दारा बनिता अनेक बहुतु रंग अरु वेस ॥

भवतः बालकाः, भार्या, बहवः स्वामिनः च भवेयुः; सर्वान् भोगान् सुवस्त्राणि च भोक्तुं शक्नुथ ।

ਹਰਿ ਨਾਮੁ ਰਿਦੈ ਨ ਵਸਈ ਕਾਰਜਿ ਕਿਤੈ ਨ ਲੇਖਿ ॥੧॥
हरि नामु रिदै न वसई कारजि कितै न लेखि ॥१॥

तथापि यदि भगवतः नाम हृदयस्य अन्तः न तिष्ठति तर्हि तस्य कस्यापि उपयोगः मूल्यं वा नास्ति। ||१||

ਮੇਰੇ ਮਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ॥
मेरे मन हरि हरि नामु धिआइ ॥

हर हर हर इति नाम ध्याय मनसि ।

ਕਰਿ ਸੰਗਤਿ ਨਿਤ ਸਾਧ ਕੀ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਇ ॥੧॥ ਰਹਾਉ ॥
करि संगति नित साध की गुर चरणी चितु लाइ ॥१॥ रहाउ ॥

सदा पवित्रस्य सङ्गतिं धारयन्तु, गुरुपादयोः एव चैतन्यं केन्द्रीकुरुत। ||१||विराम||

ਨਾਮੁ ਨਿਧਾਨੁ ਧਿਆਈਐ ਮਸਤਕਿ ਹੋਵੈ ਭਾਗੁ ॥
नामु निधानु धिआईऐ मसतकि होवै भागु ॥

ललाटेषु लिखितं धन्यं दैवं येषां ते नामनिधिं ध्यायन्ति।

ਕਾਰਜ ਸਭਿ ਸਵਾਰੀਅਹਿ ਗੁਰ ਕੀ ਚਰਣੀ ਲਾਗੁ ॥
कारज सभि सवारीअहि गुर की चरणी लागु ॥

तेषां सर्वे कार्याणि गुरुपादं धारयन्तः फलं प्राप्नुवन्ति।

ਹਉਮੈ ਰੋਗੁ ਭ੍ਰਮੁ ਕਟੀਐ ਨਾ ਆਵੈ ਨਾ ਜਾਗੁ ॥੨॥
हउमै रोगु भ्रमु कटीऐ ना आवै ना जागु ॥२॥

अहङ्कारसंशयरोगाः निक्षिप्यन्ते; पुनर्जन्मनि न आगमिष्यन्ति गमिष्यन्ति च। ||२||

ਕਰਿ ਸੰਗਤਿ ਤੂ ਸਾਧ ਕੀ ਅਠਸਠਿ ਤੀਰਥ ਨਾਉ ॥
करि संगति तू साध की अठसठि तीरथ नाउ ॥

अष्टषष्टिपवित्र तीर्थतीर्थेषु पवित्रसङ्गा साधसंगत् भवतः शुद्धिस्नानानि भवन्तु।

ਜੀਉ ਪ੍ਰਾਣ ਮਨੁ ਤਨੁ ਹਰੇ ਸਾਚਾ ਏਹੁ ਸੁਆਉ ॥
जीउ प्राण मनु तनु हरे साचा एहु सुआउ ॥

तव आत्मा, प्राणश्वासः, मनः, शरीरं च लसत्प्रचुरतायां प्रफुल्लितं भविष्यति; एतत् एव जीवनस्य यथार्थं प्रयोजनम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430