मनसि गुरमुखाः प्रियेश्वरं प्राथमिकं प्रजापतिं न विस्मरन्ति।
वेदना रोगो भयं न लसन्ति भगवन्तं हर हरं ध्यायन्ते।
ते सन्तप्रसादेन भयानकं जगत्-सागरं लङ्घयन्ति, स्वस्य पूर्वनिर्धारितं दैवं च प्राप्नुवन्ति।
अभिनन्दिताः ताडिताः च भवन्ति, तेषां मनः शान्तं भवति, अनन्तं भगवतः ईश्वरं च मिलन्ति।
प्रार्थयति नानक, भगवतः स्मरणेन ध्यात्वा हर, हर, मम कामाः सिद्धाः भवन्ति। ||४||३||
बिहाग्रा, पंचम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे शान्तरात्रौ, दीर्घतरं वर्धय - अहं मम प्रियतमस्य प्रेम्णः निषेधं कर्तुं आगतः।
दुःखनिद्रा ह्रस्वं वर्धय यथा अहं तस्य पादौ नित्यं गृह्णामि ।
अहं तस्य पादस्य रजः स्पृहयामि, तस्य नाम च याचयामि; तस्य प्रेम्णः कृते अहं जगत् परित्यागं कृतवान्।
अहं प्रियप्रेमेण ओतप्रोतः अस्मि, स्वाभाविकतया च तया मत्तः अस्मि; अहं घोरं दुरात्म्यं त्यक्तवान्।
सः मां बाहुं गृहीतवान्, अहं च तस्य प्रेम्णा तृप्तः अस्मि; सत्यपथे मम प्रियं मया मिलितम् |
प्रार्थयति नानकं प्रसीदं भगवन् मयि दयां वर्षय, यथा अहं तव पादसक्तः तिष्ठामि। ||१||
हे मम मित्राणि सहचराः, वयं ईश्वरस्य पादयोः आसक्ताः तिष्ठामः।
मम मनसः अन्तः मम प्रियस्य प्रति महती प्रेम अस्ति; भगवतः भक्तिपूजां याचयामि।
भगवतः भक्तिपूजा लभ्यते, ईश्वरं ध्यायन्। गत्वा भगवतः विनयेन भृत्यैः सह मिलामः।
अभिमानं, भावनात्मकं आसक्तिं, भ्रष्टाचारं च परित्यज्य, तस्मै एतत् शरीरं, धनं, मनः च समर्पयन्तु।
प्रभुः परमेश्वरः महान्, सिद्धः, गौरवपूर्णः, सर्वथा सिद्धः अस्ति; मिलित्वा भगवन्तं हरं हरं संशयस्य भित्तिं विदारितम् |
प्रार्थयति नानकं, एतानि उपदेशानि शृणु मित्राणि - भगवतः नाम जपन्तु सततं, पुनः पुनः। ||२||
भगवतः वधूः सुखी भार्या अस्ति; सा सर्वान् भोगान् भुङ्क्ते।
सा विधवा इव परितः न उपविशति, यतः प्रभुः परमेश्वरः सदा जीवति।
सा दुःखं न प्राप्नोति - सा ईश्वरं ध्यायति। सा धन्या, अतीव सौभाग्यशालिनी च अस्ति।
शान्तसुखं स्वपिति, तस्याः पापानि मेटितानि, नाम आनन्दं प्रेम च जागरति।
सा प्रिये लीना तिष्ठति - भगवतः नाम तस्याः अलङ्कारः अस्ति। तस्याः प्रियस्य वचनं मधुरं प्रियं च तस्याः।
प्रार्थयति नानकं, मम मनसः कामाः प्राप्ताः; अहं मम नित्यं पतिं प्रभुं मिलितवान्। ||३||
आनन्दगीतानि प्रतिध्वनन्ति, तस्मिन् गृहे कोटिकोटिभोगाः प्राप्यन्ते;
मनः शरीरं च ईश्वरेण परमानन्देश्वरेण व्याप्तम्।
मम पतिः प्रभुः अनन्तः दयालुः च; धनेश्वरः विश्वेश्वरः पापिनां त्राणकृपा।
दयायाः दाता भगवान् अभिमाननाशकः अस्मान् विषस्य भयानकं जगत्-सागरं पारं नयति।
भगवतः अभयारण्यं यः आगच्छति सः प्रेम्णा आलिंगयति - एषः एव भगवतः गुरुस्य च मार्गः।
प्रार्थयति नानक, मया मम पतिः प्रभुः मिलितः, यः मया सह सदा क्रीडति। ||४||१||४||
बिहाग्रा, पंचम मेहलः १.