श्री गुरु ग्रन्थ साहिबः

पुटः - 544


ਗੁਰਮੁਖਿ ਮਨਹੁ ਨ ਵੀਸਰੈ ਹਰਿ ਜੀਉ ਕਰਤਾ ਪੁਰਖੁ ਮੁਰਾਰੀ ਰਾਮ ॥
गुरमुखि मनहु न वीसरै हरि जीउ करता पुरखु मुरारी राम ॥

मनसि गुरमुखाः प्रियेश्वरं प्राथमिकं प्रजापतिं न विस्मरन्ति।

ਦੂਖੁ ਰੋਗੁ ਨ ਭਉ ਬਿਆਪੈ ਜਿਨੑੀ ਹਰਿ ਹਰਿ ਧਿਆਇਆ ॥
दूखु रोगु न भउ बिआपै जिनी हरि हरि धिआइआ ॥

वेदना रोगो भयं न लसन्ति भगवन्तं हर हरं ध्यायन्ते।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਤਰੇ ਭਵਜਲੁ ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਇਆ ॥
संत प्रसादि तरे भवजलु पूरबि लिखिआ पाइआ ॥

ते सन्तप्रसादेन भयानकं जगत्-सागरं लङ्घयन्ति, स्वस्य पूर्वनिर्धारितं दैवं च प्राप्नुवन्ति।

ਵਜੀ ਵਧਾਈ ਮਨਿ ਸਾਂਤਿ ਆਈ ਮਿਲਿਆ ਪੁਰਖੁ ਅਪਾਰੀ ॥
वजी वधाई मनि सांति आई मिलिआ पुरखु अपारी ॥

अभिनन्दिताः ताडिताः च भवन्ति, तेषां मनः शान्तं भवति, अनन्तं भगवतः ईश्वरं च मिलन्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕੁ ਸਿਮਰਿ ਹਰਿ ਹਰਿ ਇਛ ਪੁੰਨੀ ਹਮਾਰੀ ॥੪॥੩॥
बिनवंति नानकु सिमरि हरि हरि इछ पुंनी हमारी ॥४॥३॥

प्रार्थयति नानक, भगवतः स्मरणेन ध्यात्वा हर, हर, मम कामाः सिद्धाः भवन्ति। ||४||३||

ਬਿਹਾਗੜਾ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
बिहागड़ा महला ५ घरु २ ॥

बिहाग्रा, पंचम मेहल, द्वितीय सदन : १.

ੴ ਸਤਿ ਨਾਮੁ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਵਧੁ ਸੁਖੁ ਰੈਨੜੀਏ ਪ੍ਰਿਅ ਪ੍ਰੇਮੁ ਲਗਾ ॥
वधु सुखु रैनड़ीए प्रिअ प्रेमु लगा ॥

हे शान्तरात्रौ, दीर्घतरं वर्धय - अहं मम प्रियतमस्य प्रेम्णः निषेधं कर्तुं आगतः।

ਘਟੁ ਦੁਖ ਨੀਦੜੀਏ ਪਰਸਉ ਸਦਾ ਪਗਾ ॥
घटु दुख नीदड़ीए परसउ सदा पगा ॥

दुःखनिद्रा ह्रस्वं वर्धय यथा अहं तस्य पादौ नित्यं गृह्णामि ।

ਪਗ ਧੂਰਿ ਬਾਂਛਉ ਸਦਾ ਜਾਚਉ ਨਾਮ ਰਸਿ ਬੈਰਾਗਨੀ ॥
पग धूरि बांछउ सदा जाचउ नाम रसि बैरागनी ॥

अहं तस्य पादस्य रजः स्पृहयामि, तस्य नाम च याचयामि; तस्य प्रेम्णः कृते अहं जगत् परित्यागं कृतवान्।

ਪ੍ਰਿਅ ਰੰਗਿ ਰਾਤੀ ਸਹਜ ਮਾਤੀ ਮਹਾ ਦੁਰਮਤਿ ਤਿਆਗਨੀ ॥
प्रिअ रंगि राती सहज माती महा दुरमति तिआगनी ॥

अहं प्रियप्रेमेण ओतप्रोतः अस्मि, स्वाभाविकतया च तया मत्तः अस्मि; अहं घोरं दुरात्म्यं त्यक्तवान्।

ਗਹਿ ਭੁਜਾ ਲੀਨੑੀ ਪ੍ਰੇਮ ਭੀਨੀ ਮਿਲਨੁ ਪ੍ਰੀਤਮ ਸਚ ਮਗਾ ॥
गहि भुजा लीनी प्रेम भीनी मिलनु प्रीतम सच मगा ॥

सः मां बाहुं गृहीतवान्, अहं च तस्य प्रेम्णा तृप्तः अस्मि; सत्यपथे मम प्रियं मया मिलितम् |

ਬਿਨਵੰਤਿ ਨਾਨਕ ਧਾਰਿ ਕਿਰਪਾ ਰਹਉ ਚਰਣਹ ਸੰਗਿ ਲਗਾ ॥੧॥
बिनवंति नानक धारि किरपा रहउ चरणह संगि लगा ॥१॥

प्रार्थयति नानकं प्रसीदं भगवन् मयि दयां वर्षय, यथा अहं तव पादसक्तः तिष्ठामि। ||१||

ਮੇਰੀ ਸਖੀ ਸਹੇਲੜੀਹੋ ਪ੍ਰਭ ਕੈ ਚਰਣਿ ਲਗਹ ॥
मेरी सखी सहेलड़ीहो प्रभ कै चरणि लगह ॥

हे मम मित्राणि सहचराः, वयं ईश्वरस्य पादयोः आसक्ताः तिष्ठामः।

ਮਨਿ ਪ੍ਰਿਅ ਪ੍ਰੇਮੁ ਘਣਾ ਹਰਿ ਕੀ ਭਗਤਿ ਮੰਗਹ ॥
मनि प्रिअ प्रेमु घणा हरि की भगति मंगह ॥

मम मनसः अन्तः मम प्रियस्य प्रति महती प्रेम अस्ति; भगवतः भक्तिपूजां याचयामि।

ਹਰਿ ਭਗਤਿ ਪਾਈਐ ਪ੍ਰਭੁ ਧਿਆਈਐ ਜਾਇ ਮਿਲੀਐ ਹਰਿ ਜਨਾ ॥
हरि भगति पाईऐ प्रभु धिआईऐ जाइ मिलीऐ हरि जना ॥

भगवतः भक्तिपूजा लभ्यते, ईश्वरं ध्यायन्। गत्वा भगवतः विनयेन भृत्यैः सह मिलामः।

ਮਾਨੁ ਮੋਹੁ ਬਿਕਾਰੁ ਤਜੀਐ ਅਰਪਿ ਤਨੁ ਧਨੁ ਇਹੁ ਮਨਾ ॥
मानु मोहु बिकारु तजीऐ अरपि तनु धनु इहु मना ॥

अभिमानं, भावनात्मकं आसक्तिं, भ्रष्टाचारं च परित्यज्य, तस्मै एतत् शरीरं, धनं, मनः च समर्पयन्तु।

ਬਡ ਪੁਰਖ ਪੂਰਨ ਗੁਣ ਸੰਪੂਰਨ ਭ੍ਰਮ ਭੀਤਿ ਹਰਿ ਹਰਿ ਮਿਲਿ ਭਗਹ ॥
बड पुरख पूरन गुण संपूरन भ्रम भीति हरि हरि मिलि भगह ॥

प्रभुः परमेश्वरः महान्, सिद्धः, गौरवपूर्णः, सर्वथा सिद्धः अस्ति; मिलित्वा भगवन्तं हरं हरं संशयस्य भित्तिं विदारितम् |

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸੁਣਿ ਮੰਤ੍ਰੁ ਸਖੀਏ ਹਰਿ ਨਾਮੁ ਨਿਤ ਨਿਤ ਨਿਤ ਜਪਹ ॥੨॥
बिनवंति नानक सुणि मंत्रु सखीए हरि नामु नित नित नित जपह ॥२॥

प्रार्थयति नानकं, एतानि उपदेशानि शृणु मित्राणि - भगवतः नाम जपन्तु सततं, पुनः पुनः। ||२||

ਹਰਿ ਨਾਰਿ ਸੁਹਾਗਣੇ ਸਭਿ ਰੰਗ ਮਾਣੇ ॥
हरि नारि सुहागणे सभि रंग माणे ॥

भगवतः वधूः सुखी भार्या अस्ति; सा सर्वान् भोगान् भुङ्क्ते।

ਰਾਂਡ ਨ ਬੈਸਈ ਪ੍ਰਭ ਪੁਰਖ ਚਿਰਾਣੇ ॥
रांड न बैसई प्रभ पुरख चिराणे ॥

सा विधवा इव परितः न उपविशति, यतः प्रभुः परमेश्वरः सदा जीवति।

ਨਹ ਦੂਖ ਪਾਵੈ ਪ੍ਰਭ ਧਿਆਵੈ ਧੰਨਿ ਤੇ ਬਡਭਾਗੀਆ ॥
नह दूख पावै प्रभ धिआवै धंनि ते बडभागीआ ॥

सा दुःखं न प्राप्नोति - सा ईश्वरं ध्यायति। सा धन्या, अतीव सौभाग्यशालिनी च अस्ति।

ਸੁਖ ਸਹਜਿ ਸੋਵਹਿ ਕਿਲਬਿਖ ਖੋਵਹਿ ਨਾਮ ਰਸਿ ਰੰਗਿ ਜਾਗੀਆ ॥
सुख सहजि सोवहि किलबिख खोवहि नाम रसि रंगि जागीआ ॥

शान्तसुखं स्वपिति, तस्याः पापानि मेटितानि, नाम आनन्दं प्रेम च जागरति।

ਮਿਲਿ ਪ੍ਰੇਮ ਰਹਣਾ ਹਰਿ ਨਾਮੁ ਗਹਣਾ ਪ੍ਰਿਅ ਬਚਨ ਮੀਠੇ ਭਾਣੇ ॥
मिलि प्रेम रहणा हरि नामु गहणा प्रिअ बचन मीठे भाणे ॥

सा प्रिये लीना तिष्ठति - भगवतः नाम तस्याः अलङ्कारः अस्ति। तस्याः प्रियस्य वचनं मधुरं प्रियं च तस्याः।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਮਨ ਇਛ ਪਾਈ ਹਰਿ ਮਿਲੇ ਪੁਰਖ ਚਿਰਾਣੇ ॥੩॥
बिनवंति नानक मन इछ पाई हरि मिले पुरख चिराणे ॥३॥

प्रार्थयति नानकं, मम मनसः कामाः प्राप्ताः; अहं मम नित्यं पतिं प्रभुं मिलितवान्। ||३||

ਤਿਤੁ ਗ੍ਰਿਹਿ ਸੋਹਿਲੜੇ ਕੋਡ ਅਨੰਦਾ ॥
तितु ग्रिहि सोहिलड़े कोड अनंदा ॥

आनन्दगीतानि प्रतिध्वनन्ति, तस्मिन् गृहे कोटिकोटिभोगाः प्राप्यन्ते;

ਮਨਿ ਤਨਿ ਰਵਿ ਰਹਿਆ ਪ੍ਰਭ ਪਰਮਾਨੰਦਾ ॥
मनि तनि रवि रहिआ प्रभ परमानंदा ॥

मनः शरीरं च ईश्वरेण परमानन्देश्वरेण व्याप्तम्।

ਹਰਿ ਕੰਤ ਅਨੰਤ ਦਇਆਲ ਸ੍ਰੀਧਰ ਗੋਬਿੰਦ ਪਤਿਤ ਉਧਾਰਣੋ ॥
हरि कंत अनंत दइआल स्रीधर गोबिंद पतित उधारणो ॥

मम पतिः प्रभुः अनन्तः दयालुः च; धनेश्वरः विश्वेश्वरः पापिनां त्राणकृपा।

ਪ੍ਰਭਿ ਕ੍ਰਿਪਾ ਧਾਰੀ ਹਰਿ ਮੁਰਾਰੀ ਭੈ ਸਿੰਧੁ ਸਾਗਰ ਤਾਰਣੋ ॥
प्रभि क्रिपा धारी हरि मुरारी भै सिंधु सागर तारणो ॥

दयायाः दाता भगवान् अभिमाननाशकः अस्मान् विषस्य भयानकं जगत्-सागरं पारं नयति।

ਜੋ ਸਰਣਿ ਆਵੈ ਤਿਸੁ ਕੰਠਿ ਲਾਵੈ ਇਹੁ ਬਿਰਦੁ ਸੁਆਮੀ ਸੰਦਾ ॥
जो सरणि आवै तिसु कंठि लावै इहु बिरदु सुआमी संदा ॥

भगवतः अभयारण्यं यः आगच्छति सः प्रेम्णा आलिंगयति - एषः एव भगवतः गुरुस्य च मार्गः।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਹਰਿ ਕੰਤੁ ਮਿਲਿਆ ਸਦਾ ਕੇਲ ਕਰੰਦਾ ॥੪॥੧॥੪॥
बिनवंति नानक हरि कंतु मिलिआ सदा केल करंदा ॥४॥१॥४॥

प्रार्थयति नानक, मया मम पतिः प्रभुः मिलितः, यः मया सह सदा क्रीडति। ||४||१||४||

ਬਿਹਾਗੜਾ ਮਹਲਾ ੫ ॥
बिहागड़ा महला ५ ॥

बिहाग्रा, पंचम मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430