श्री गुरु ग्रन्थ साहिबः

पुटः - 172


ਘਟਿ ਘਟਿ ਰਮਈਆ ਰਮਤ ਰਾਮ ਰਾਇ ਗੁਰ ਸਬਦਿ ਗੁਰੂ ਲਿਵ ਲਾਗੇ ॥
घटि घटि रमईआ रमत राम राइ गुर सबदि गुरू लिव लागे ॥

सर्वव्यापी सार्वभौमराजः एकैकं हृदये समाहितः अस्ति। गुरुस्य माध्यमेन, गुरुस्य च शब्दस्य माध्यमेन अहं प्रेम्णा भगवते केन्द्रितः अस्मि।

ਹਉ ਮਨੁ ਤਨੁ ਦੇਵਉ ਕਾਟਿ ਗੁਰੂ ਕਉ ਮੇਰਾ ਭ੍ਰਮੁ ਭਉ ਗੁਰ ਬਚਨੀ ਭਾਗੇ ॥੨॥
हउ मनु तनु देवउ काटि गुरू कउ मेरा भ्रमु भउ गुर बचनी भागे ॥२॥

मनः शरीरं च छित्त्वा गुरवे समर्पयामि। गुरुशिक्षया मम संशयं भयं च दूरीकृतम्। ||२||

ਅੰਧਿਆਰੈ ਦੀਪਕ ਆਨਿ ਜਲਾਏ ਗੁਰ ਗਿਆਨਿ ਗੁਰੂ ਲਿਵ ਲਾਗੇ ॥
अंधिआरै दीपक आनि जलाए गुर गिआनि गुरू लिव लागे ॥

अन्धकारे गुरुणा गुरुप्रज्ञादीपः प्रज्वलितः; अहं प्रेम्णा भगवते केन्द्रितः अस्मि।

ਅਗਿਆਨੁ ਅੰਧੇਰਾ ਬਿਨਸਿ ਬਿਨਾਸਿਓ ਘਰਿ ਵਸਤੁ ਲਹੀ ਮਨ ਜਾਗੇ ॥੩॥
अगिआनु अंधेरा बिनसि बिनासिओ घरि वसतु लही मन जागे ॥३॥

अज्ञानस्य तमः निरस्तः, मम मनः प्रबुद्धः; मम अन्तःकरणस्य गृहे एव मया वास्तविकः लेखः प्राप्तः। ||३||

ਸਾਕਤ ਬਧਿਕ ਮਾਇਆਧਾਰੀ ਤਿਨ ਜਮ ਜੋਹਨਿ ਲਾਗੇ ॥
साकत बधिक माइआधारी तिन जम जोहनि लागे ॥

दुष्टाः लुब्धाः अविश्वासिनः निन्दकाः मृत्युदूतेन मृगया भवन्ति ।

ਉਨ ਸਤਿਗੁਰ ਆਗੈ ਸੀਸੁ ਨ ਬੇਚਿਆ ਓਇ ਆਵਹਿ ਜਾਹਿ ਅਭਾਗੇ ॥੪॥
उन सतिगुर आगै सीसु न बेचिआ ओइ आवहि जाहि अभागे ॥४॥

तेषां शिरः सत्यगुरुं न विक्रीतम्; ते कृपणाः अभाग्याः पुनर्जन्मनि आगच्छन्ति गच्छन्ति च। ||४||

ਹਮਰਾ ਬਿਨਉ ਸੁਨਹੁ ਪ੍ਰਭ ਠਾਕੁਰ ਹਮ ਸਰਣਿ ਪ੍ਰਭੂ ਹਰਿ ਮਾਗੇ ॥
हमरा बिनउ सुनहु प्रभ ठाकुर हम सरणि प्रभू हरि मागे ॥

मम प्रार्थनां शृणु देव, मम प्रभुः गुरुः, अहं भगवतः ईश्वरस्य अभयारण्यम् याचयामि।

ਜਨ ਨਾਨਕ ਕੀ ਲਜ ਪਾਤਿ ਗੁਰੂ ਹੈ ਸਿਰੁ ਬੇਚਿਓ ਸਤਿਗੁਰ ਆਗੇ ॥੫॥੧੦॥੨੪॥੬੨॥
जन नानक की लज पाति गुरू है सिरु बेचिओ सतिगुर आगे ॥५॥१०॥२४॥६२॥

सेवक नानकस्य मानः आदरश्च गुरुः; सः सच्चे गुरुं प्रति शिरः विक्रीतवान्। ||५||१०||२४||६२||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਹਮ ਅਹੰਕਾਰੀ ਅਹੰਕਾਰ ਅਗਿਆਨ ਮਤਿ ਗੁਰਿ ਮਿਲਿਐ ਆਪੁ ਗਵਾਇਆ ॥
हम अहंकारी अहंकार अगिआन मति गुरि मिलिऐ आपु गवाइआ ॥

अहंकारी अभिमानी च मे बुद्धिः अज्ञानी च । गुरुं मिलित्वा मम स्वार्थः अभिमानः च निरस्तः अभवत्।

ਹਉਮੈ ਰੋਗੁ ਗਇਆ ਸੁਖੁ ਪਾਇਆ ਧਨੁ ਧੰਨੁ ਗੁਰੂ ਹਰਿ ਰਾਇਆ ॥੧॥
हउमै रोगु गइआ सुखु पाइआ धनु धंनु गुरू हरि राइआ ॥१॥

अहंकारस्य व्याधिः गतः, मया च शान्तिः प्राप्ता। धन्यः धन्यः गुरुः सार्वभौमराजः | ||१||

ਰਾਮ ਗੁਰ ਕੈ ਬਚਨਿ ਹਰਿ ਪਾਇਆ ॥੧॥ ਰਹਾਉ ॥
राम गुर कै बचनि हरि पाइआ ॥१॥ रहाउ ॥

अहं भगवन्तं प्राप्नोमि, गुरुशिक्षाद्वारा। ||१||विराम||

ਮੇਰੈ ਹੀਅਰੈ ਪ੍ਰੀਤਿ ਰਾਮ ਰਾਇ ਕੀ ਗੁਰਿ ਮਾਰਗੁ ਪੰਥੁ ਬਤਾਇਆ ॥
मेरै हीअरै प्रीति राम राइ की गुरि मारगु पंथु बताइआ ॥

मम हृदयं सार्वभौमराजस्य प्रेम्णा पूरितम् अस्ति; गुरुः मम मार्गं मार्गं च दर्शितवान् तस्य अन्वेषणस्य।

ਮੇਰਾ ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਸਤਿਗੁਰ ਆਗੈ ਜਿਨਿ ਵਿਛੁੜਿਆ ਹਰਿ ਗਲਿ ਲਾਇਆ ॥੨॥
मेरा जीउ पिंडु सभु सतिगुर आगै जिनि विछुड़िआ हरि गलि लाइआ ॥२॥

मम आत्मा शरीरं च सर्वं गुरुस्य; अहं विरक्तः अभवम्, तेन मां भगवतः आलिंगने नीतवान्। ||२||

ਮੇਰੈ ਅੰਤਰਿ ਪ੍ਰੀਤਿ ਲਗੀ ਦੇਖਨ ਕਉ ਗੁਰਿ ਹਿਰਦੇ ਨਾਲਿ ਦਿਖਾਇਆ ॥
मेरै अंतरि प्रीति लगी देखन कउ गुरि हिरदे नालि दिखाइआ ॥

अन्तः गहने अहं भगवन्तं द्रष्टुं प्रीतिमान् भविष्यामि; गुरुणा मां हृदये तं द्रष्टुं प्रेरितवान्।

ਸਹਜ ਅਨੰਦੁ ਭਇਆ ਮਨਿ ਮੋਰੈ ਗੁਰ ਆਗੈ ਆਪੁ ਵੇਚਾਇਆ ॥੩॥
सहज अनंदु भइआ मनि मोरै गुर आगै आपु वेचाइआ ॥३॥

मम मनसः अन्तः सहजं शान्तिः आनन्दः च उत्पन्नः; अहं गुरुं विक्रीतवान्। ||३||

ਹਮ ਅਪਰਾਧ ਪਾਪ ਬਹੁ ਕੀਨੇ ਕਰਿ ਦੁਸਟੀ ਚੋਰ ਚੁਰਾਇਆ ॥
हम अपराध पाप बहु कीने करि दुसटी चोर चुराइआ ॥

अहं पापी - मया एतावता पापाः कृताः; अहं खलनायकः, चोरः चोरः अस्मि।

ਅਬ ਨਾਨਕ ਸਰਣਾਗਤਿ ਆਏ ਹਰਿ ਰਾਖਹੁ ਲਾਜ ਹਰਿ ਭਾਇਆ ॥੪॥੧੧॥੨੫॥੬੩॥
अब नानक सरणागति आए हरि राखहु लाज हरि भाइआ ॥४॥११॥२५॥६३॥

अधुना नानकः भगवतः अभयारण्यम् आगतः; रक्ष मम मानं भगवन् यथा तव इच्छा रोचते। ||४||११||२५||६३||

ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ॥
गउड़ी पूरबी महला ४ ॥

गौरी पूरबी, चतुर्थ मेहलः : १.

ਗੁਰਮਤਿ ਬਾਜੈ ਸਬਦੁ ਅਨਾਹਦੁ ਗੁਰਮਤਿ ਮਨੂਆ ਗਾਵੈ ॥
गुरमति बाजै सबदु अनाहदु गुरमति मनूआ गावै ॥

गुरुशिक्षायाः माध्यमेन अप्रहृतं सङ्गीतं प्रतिध्वन्यते; गुरुशिक्षाद्वारा मनः गायति।

ਵਡਭਾਗੀ ਗੁਰ ਦਰਸਨੁ ਪਾਇਆ ਧਨੁ ਧੰਨੁ ਗੁਰੂ ਲਿਵ ਲਾਵੈ ॥੧॥
वडभागी गुर दरसनु पाइआ धनु धंनु गुरू लिव लावै ॥१॥

महता सौभाग्येन गुरुदर्शनस्य धन्यदृष्टिः प्राप्ता। धन्यः धन्यः गुरुः, यः मां भगवतः प्रेम्णः कृते प्रेरितवान्। ||१||

ਗੁਰਮੁਖਿ ਹਰਿ ਲਿਵ ਲਾਵੈ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि हरि लिव लावै ॥१॥ रहाउ ॥

गुरमुखः प्रेम्णा भगवते केन्द्रितः अस्ति। ||१||विराम||

ਹਮਰਾ ਠਾਕੁਰੁ ਸਤਿਗੁਰੁ ਪੂਰਾ ਮਨੁ ਗੁਰ ਕੀ ਕਾਰ ਕਮਾਵੈ ॥
हमरा ठाकुरु सतिगुरु पूरा मनु गुर की कार कमावै ॥

मम प्रभुः गुरुः सिद्धः सत्यः गुरुः अस्ति। मम मनः गुरुसेवायै कार्यं करोति।

ਹਮ ਮਲਿ ਮਲਿ ਧੋਵਹ ਪਾਵ ਗੁਰੂ ਕੇ ਜੋ ਹਰਿ ਹਰਿ ਕਥਾ ਸੁਨਾਵੈ ॥੨॥
हम मलि मलि धोवह पाव गुरू के जो हरि हरि कथा सुनावै ॥२॥

भगवतः प्रवचनं कुर्वतः गुरुस्य पादौ मालिशं प्रक्षालयामि च। ||२||

ਹਿਰਦੈ ਗੁਰਮਤਿ ਰਾਮ ਰਸਾਇਣੁ ਜਿਹਵਾ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥
हिरदै गुरमति राम रसाइणु जिहवा हरि गुण गावै ॥

गुरुशिक्षा मम हृदये अस्ति; भगवान् अमृतस्य स्रोतः अस्ति। मम जिह्वा भगवतः गौरवं स्तुतिं गायति।

ਮਨ ਰਸਕਿ ਰਸਕਿ ਹਰਿ ਰਸਿ ਆਘਾਨੇ ਫਿਰਿ ਬਹੁਰਿ ਨ ਭੂਖ ਲਗਾਵੈ ॥੩॥
मन रसकि रसकि हरि रसि आघाने फिरि बहुरि न भूख लगावै ॥३॥

मम मनः निमग्नं, भगवतः तत्त्वेन सिक्तं च। भगवतः प्रेम्णा पूर्णः अहं पुनः कदापि क्षुधां न अनुभविष्यामि। ||३||

ਕੋਈ ਕਰੈ ਉਪਾਵ ਅਨੇਕ ਬਹੁਤੇਰੇ ਬਿਨੁ ਕਿਰਪਾ ਨਾਮੁ ਨ ਪਾਵੈ ॥
कोई करै उपाव अनेक बहुतेरे बिनु किरपा नामु न पावै ॥

जनाः सर्वविधं प्रयतन्ते, परन्तु भगवतः दयायाः विना तस्य नाम न लभ्यते ।

ਜਨ ਨਾਨਕ ਕਉ ਹਰਿ ਕਿਰਪਾ ਧਾਰੀ ਮਤਿ ਗੁਰਮਤਿ ਨਾਮੁ ਦ੍ਰਿੜਾਵੈ ॥੪॥੧੨॥੨੬॥੬੪॥
जन नानक कउ हरि किरपा धारी मति गुरमति नामु द्रिड़ावै ॥४॥१२॥२६॥६४॥

भगवता सेवकस्य नानकस्य उपरि दयां वर्षिता अस्ति; गुरुशिक्षायाः प्रज्ञायाः माध्यमेन सः भगवतः नाम नाम स्थापितवान्। ||४||१२||२६||६४||

ਰਾਗੁ ਗਉੜੀ ਮਾਝ ਮਹਲਾ ੪ ॥
रागु गउड़ी माझ महला ४ ॥

राग गौरी माझ, चौथा मेहल: १.

ਗੁਰਮੁਖਿ ਜਿੰਦੂ ਜਪਿ ਨਾਮੁ ਕਰੰਮਾ ॥
गुरमुखि जिंदू जपि नामु करंमा ॥

गुरमुख इव ममात्मने एतत् कर्म कुरु- नाम भगवतः नाम जप।

ਮਤਿ ਮਾਤਾ ਮਤਿ ਜੀਉ ਨਾਮੁ ਮੁਖਿ ਰਾਮਾ ॥
मति माता मति जीउ नामु मुखि रामा ॥

तत् उपदेशं स्वमातरं कुरु, येन सा भवन्तं भगवतः नाम मुखे स्थापयितुं शिक्षयति।

ਸੰਤੋਖੁ ਪਿਤਾ ਕਰਿ ਗੁਰੁ ਪੁਰਖੁ ਅਜਨਮਾ ॥
संतोखु पिता करि गुरु पुरखु अजनमा ॥

सन्तुष्टिः भवतः पिता भवतु; गुरुः आदिभूतः, जन्मतः अवतारात् वा परः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430