सर्वव्यापी सार्वभौमराजः एकैकं हृदये समाहितः अस्ति। गुरुस्य माध्यमेन, गुरुस्य च शब्दस्य माध्यमेन अहं प्रेम्णा भगवते केन्द्रितः अस्मि।
मनः शरीरं च छित्त्वा गुरवे समर्पयामि। गुरुशिक्षया मम संशयं भयं च दूरीकृतम्। ||२||
अन्धकारे गुरुणा गुरुप्रज्ञादीपः प्रज्वलितः; अहं प्रेम्णा भगवते केन्द्रितः अस्मि।
अज्ञानस्य तमः निरस्तः, मम मनः प्रबुद्धः; मम अन्तःकरणस्य गृहे एव मया वास्तविकः लेखः प्राप्तः। ||३||
दुष्टाः लुब्धाः अविश्वासिनः निन्दकाः मृत्युदूतेन मृगया भवन्ति ।
तेषां शिरः सत्यगुरुं न विक्रीतम्; ते कृपणाः अभाग्याः पुनर्जन्मनि आगच्छन्ति गच्छन्ति च। ||४||
मम प्रार्थनां शृणु देव, मम प्रभुः गुरुः, अहं भगवतः ईश्वरस्य अभयारण्यम् याचयामि।
सेवक नानकस्य मानः आदरश्च गुरुः; सः सच्चे गुरुं प्रति शिरः विक्रीतवान्। ||५||१०||२४||६२||
गौरी पूरबी, चतुर्थ मेहलः : १.
अहंकारी अभिमानी च मे बुद्धिः अज्ञानी च । गुरुं मिलित्वा मम स्वार्थः अभिमानः च निरस्तः अभवत्।
अहंकारस्य व्याधिः गतः, मया च शान्तिः प्राप्ता। धन्यः धन्यः गुरुः सार्वभौमराजः | ||१||
अहं भगवन्तं प्राप्नोमि, गुरुशिक्षाद्वारा। ||१||विराम||
मम हृदयं सार्वभौमराजस्य प्रेम्णा पूरितम् अस्ति; गुरुः मम मार्गं मार्गं च दर्शितवान् तस्य अन्वेषणस्य।
मम आत्मा शरीरं च सर्वं गुरुस्य; अहं विरक्तः अभवम्, तेन मां भगवतः आलिंगने नीतवान्। ||२||
अन्तः गहने अहं भगवन्तं द्रष्टुं प्रीतिमान् भविष्यामि; गुरुणा मां हृदये तं द्रष्टुं प्रेरितवान्।
मम मनसः अन्तः सहजं शान्तिः आनन्दः च उत्पन्नः; अहं गुरुं विक्रीतवान्। ||३||
अहं पापी - मया एतावता पापाः कृताः; अहं खलनायकः, चोरः चोरः अस्मि।
अधुना नानकः भगवतः अभयारण्यम् आगतः; रक्ष मम मानं भगवन् यथा तव इच्छा रोचते। ||४||११||२५||६३||
गौरी पूरबी, चतुर्थ मेहलः : १.
गुरुशिक्षायाः माध्यमेन अप्रहृतं सङ्गीतं प्रतिध्वन्यते; गुरुशिक्षाद्वारा मनः गायति।
महता सौभाग्येन गुरुदर्शनस्य धन्यदृष्टिः प्राप्ता। धन्यः धन्यः गुरुः, यः मां भगवतः प्रेम्णः कृते प्रेरितवान्। ||१||
गुरमुखः प्रेम्णा भगवते केन्द्रितः अस्ति। ||१||विराम||
मम प्रभुः गुरुः सिद्धः सत्यः गुरुः अस्ति। मम मनः गुरुसेवायै कार्यं करोति।
भगवतः प्रवचनं कुर्वतः गुरुस्य पादौ मालिशं प्रक्षालयामि च। ||२||
गुरुशिक्षा मम हृदये अस्ति; भगवान् अमृतस्य स्रोतः अस्ति। मम जिह्वा भगवतः गौरवं स्तुतिं गायति।
मम मनः निमग्नं, भगवतः तत्त्वेन सिक्तं च। भगवतः प्रेम्णा पूर्णः अहं पुनः कदापि क्षुधां न अनुभविष्यामि। ||३||
जनाः सर्वविधं प्रयतन्ते, परन्तु भगवतः दयायाः विना तस्य नाम न लभ्यते ।
भगवता सेवकस्य नानकस्य उपरि दयां वर्षिता अस्ति; गुरुशिक्षायाः प्रज्ञायाः माध्यमेन सः भगवतः नाम नाम स्थापितवान्। ||४||१२||२६||६४||
राग गौरी माझ, चौथा मेहल: १.
गुरमुख इव ममात्मने एतत् कर्म कुरु- नाम भगवतः नाम जप।
तत् उपदेशं स्वमातरं कुरु, येन सा भवन्तं भगवतः नाम मुखे स्थापयितुं शिक्षयति।
सन्तुष्टिः भवतः पिता भवतु; गुरुः आदिभूतः, जन्मतः अवतारात् वा परः।