श्री गुरु ग्रन्थ साहिबः

पुटः - 703


ਰਤਨੁ ਰਾਮੁ ਘਟ ਹੀ ਕੇ ਭੀਤਰਿ ਤਾ ਕੋ ਗਿਆਨੁ ਨ ਪਾਇਓ ॥
रतनु रामु घट ही के भीतरि ता को गिआनु न पाइओ ॥

भगवतः मणिः मम हृदये गहनः अस्ति, परन्तु तस्य विषये मम किमपि ज्ञानं नास्ति।

ਜਨ ਨਾਨਕ ਭਗਵੰਤ ਭਜਨ ਬਿਨੁ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਓ ॥੨॥੧॥
जन नानक भगवंत भजन बिनु बिरथा जनमु गवाइओ ॥२॥१॥

हे सेवक नानक, अस्पन्दन, भगवन्तं ध्यायन्, मानवजीवनं व्यर्थं व्यर्थं नष्टं च भवति। ||२||१||

ਜੈਤਸਰੀ ਮਹਲਾ ੯ ॥
जैतसरी महला ९ ॥

जैत्श्री, नवम मेहलः १.

ਹਰਿ ਜੂ ਰਾਖਿ ਲੇਹੁ ਪਤਿ ਮੇਰੀ ॥
हरि जू राखि लेहु पति मेरी ॥

हे प्रिय भगवन् मम मानं त्राहि!

ਜਮ ਕੋ ਤ੍ਰਾਸ ਭਇਓ ਉਰ ਅੰਤਰਿ ਸਰਨਿ ਗਹੀ ਕਿਰਪਾ ਨਿਧਿ ਤੇਰੀ ॥੧॥ ਰਹਾਉ ॥
जम को त्रास भइओ उर अंतरि सरनि गही किरपा निधि तेरी ॥१॥ रहाउ ॥

मृत्योः भयं मम हृदयं प्रविष्टम्; तव अभयारण्यस्य रक्षणं लप्यते भगवन् दयार्णवे | ||१||विराम||

ਮਹਾ ਪਤਿਤ ਮੁਗਧ ਲੋਭੀ ਫੁਨਿ ਕਰਤ ਪਾਪ ਅਬ ਹਾਰਾ ॥
महा पतित मुगध लोभी फुनि करत पाप अब हारा ॥

अहं महान् पापी मूर्खः लोभी च; किन्तु इदानीं अन्ते पापं कृत्वा श्रान्तः अभवम्।

ਭੈ ਮਰਬੇ ਕੋ ਬਿਸਰਤ ਨਾਹਿਨ ਤਿਹ ਚਿੰਤਾ ਤਨੁ ਜਾਰਾ ॥੧॥
भै मरबे को बिसरत नाहिन तिह चिंता तनु जारा ॥१॥

मृत्योः भयं विस्मर्तुं न शक्नोमि; एषा चिन्ता मम शरीरं भक्षयति। ||१||

ਕੀਏ ਉਪਾਵ ਮੁਕਤਿ ਕੇ ਕਾਰਨਿ ਦਹ ਦਿਸਿ ਕਉ ਉਠਿ ਧਾਇਆ ॥
कीए उपाव मुकति के कारनि दह दिसि कउ उठि धाइआ ॥

अहं दश दिक्षु धावन् मुक्तिं कर्तुं प्रयतमानोऽस्मि ।

ਘਟ ਹੀ ਭੀਤਰਿ ਬਸੈ ਨਿਰੰਜਨੁ ਤਾ ਕੋ ਮਰਮੁ ਨ ਪਾਇਆ ॥੨॥
घट ही भीतरि बसै निरंजनु ता को मरमु न पाइआ ॥२॥

शुद्धः अमलः मम हृदये गभीरं तिष्ठति, किन्तु तस्य रहस्यस्य रहस्यं न अवगच्छामि । ||२||

ਨਾਹਿਨ ਗੁਨੁ ਨਾਹਿਨ ਕਛੁ ਜਪੁ ਤਪੁ ਕਉਨੁ ਕਰਮੁ ਅਬ ਕੀਜੈ ॥
नाहिन गुनु नाहिन कछु जपु तपु कउनु करमु अब कीजै ॥

न मे पुण्यं, ध्यानं तपः वा किमपि न जानामि; इदानीं किं कर्तव्यम् ?

ਨਾਨਕ ਹਾਰਿ ਪਰਿਓ ਸਰਨਾਗਤਿ ਅਭੈ ਦਾਨੁ ਪ੍ਰਭ ਦੀਜੈ ॥੩॥੨॥
नानक हारि परिओ सरनागति अभै दानु प्रभ दीजै ॥३॥२॥

हे नानक श्रान्तोऽस्मि; अहं तव अभयारण्यस्य आश्रयं अन्वेषयामि; अभयदानेन मे देव भगवन् । ||३||२||

ਜੈਤਸਰੀ ਮਹਲਾ ੯ ॥
जैतसरी महला ९ ॥

जैत्श्री, नवम मेहलः १.

ਮਨ ਰੇ ਸਾਚਾ ਗਹੋ ਬਿਚਾਰਾ ॥
मन रे साचा गहो बिचारा ॥

हे मनः सत्यं चिन्तनं आलिंगय ।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਮਿਥਿਆ ਮਾਨੋ ਸਗਰੋ ਇਹੁ ਸੰਸਾਰਾ ॥੧॥ ਰਹਾਉ ॥
राम नाम बिनु मिथिआ मानो सगरो इहु संसारा ॥१॥ रहाउ ॥

भगवन्नामं विना विद्धि सर्वमिदं जगत् मिथ्याम्। ||१||विराम||

ਜਾ ਕਉ ਜੋਗੀ ਖੋਜਤ ਹਾਰੇ ਪਾਇਓ ਨਾਹਿ ਤਿਹ ਪਾਰਾ ॥
जा कउ जोगी खोजत हारे पाइओ नाहि तिह पारा ॥

योगिनः तस्य अन्वेषणं श्रान्ताः, परन्तु तेषां सीमां न लब्धाः।

ਸੋ ਸੁਆਮੀ ਤੁਮ ਨਿਕਟਿ ਪਛਾਨੋ ਰੂਪ ਰੇਖ ਤੇ ਨਿਆਰਾ ॥੧॥
सो सुआमी तुम निकटि पछानो रूप रेख ते निआरा ॥१॥

भवता अवश्यं ज्ञातव्यं यत् भगवतः गुरुः च समीपे अस्ति, परन्तु तस्य रूपं वा विशेषता वा नास्ति । ||१||

ਪਾਵਨ ਨਾਮੁ ਜਗਤ ਮੈ ਹਰਿ ਕੋ ਕਬਹੂ ਨਾਹਿ ਸੰਭਾਰਾ ॥
पावन नामु जगत मै हरि को कबहू नाहि संभारा ॥

नाम, भगवतः नाम संसारे शुद्धिकरणं, तथापि त्वं तत् कदापि न स्मरसि।

ਨਾਨਕ ਸਰਨਿ ਪਰਿਓ ਜਗ ਬੰਦਨ ਰਾਖਹੁ ਬਿਰਦੁ ਤੁਹਾਰਾ ॥੨॥੩॥
नानक सरनि परिओ जग बंदन राखहु बिरदु तुहारा ॥२॥३॥

नानकः एकस्य अभयारण्यं प्रविष्टः, यस्य पुरतः सर्वं जगत् नमति; कृपया मां रक्ष रक्ष त्वत्स्वभावेन । ||२||३||

ਜੈਤਸਰੀ ਮਹਲਾ ੫ ਛੰਤ ਘਰੁ ੧ ॥
जैतसरी महला ५ छंत घरु १ ॥

जैतश्री, पंचम मेहल, छन्त, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਦਰਸਨ ਪਿਆਸੀ ਦਿਨਸੁ ਰਾਤਿ ਚਿਤਵਉ ਅਨਦਿਨੁ ਨੀਤ ॥
दरसन पिआसी दिनसु राति चितवउ अनदिनु नीत ॥

भगवतः दर्शनस्य भगवतः दर्शनस्य तृष्णा अस्मि, दिवारात्रौ; तम् आकांक्षामि नित्यं रात्रौ दिवा च।

ਖੋਲਿੑ ਕਪਟ ਗੁਰਿ ਮੇਲੀਆ ਨਾਨਕ ਹਰਿ ਸੰਗਿ ਮੀਤ ॥੧॥
खोलि कपट गुरि मेलीआ नानक हरि संगि मीत ॥१॥

द्वारं उद्घाट्य नानक गुरुणा मां भगवता मित्रेण सह मिलितुं नीतवान्। ||१||

ਛੰਤ ॥
छंत ॥

छन्त: १.

ਸੁਣਿ ਯਾਰ ਹਮਾਰੇ ਸਜਣ ਇਕ ਕਰਉ ਬੇਨੰਤੀਆ ॥
सुणि यार हमारे सजण इक करउ बेनंतीआ ॥

शृणु मम आत्मीय मित्र - मम एकमेव प्रार्थना कर्तव्या अस्ति।

ਤਿਸੁ ਮੋਹਨ ਲਾਲ ਪਿਆਰੇ ਹਉ ਫਿਰਉ ਖੋਜੰਤੀਆ ॥
तिसु मोहन लाल पिआरे हउ फिरउ खोजंतीआ ॥

अहं तं लोभनीयं मधुरं प्रियं अन्वेष्य भ्रमन् अस्मि।

ਤਿਸੁ ਦਸਿ ਪਿਆਰੇ ਸਿਰੁ ਧਰੀ ਉਤਾਰੇ ਇਕ ਭੋਰੀ ਦਰਸਨੁ ਦੀਜੈ ॥
तिसु दसि पिआरे सिरु धरी उतारे इक भोरी दरसनु दीजै ॥

यः मां मम प्रियतमस्य समीपं नयति - अहं मम शिरः छित्त्वा तस्मै अर्पयामि स्म, यद्यपि मम क्षणमात्रस्य कृते तस्य दर्शनस्य धन्यदृष्टिः प्रदत्ता स्यात्।

ਨੈਨ ਹਮਾਰੇ ਪ੍ਰਿਅ ਰੰਗ ਰੰਗਾਰੇ ਇਕੁ ਤਿਲੁ ਭੀ ਨਾ ਧੀਰੀਜੈ ॥
नैन हमारे प्रिअ रंग रंगारे इकु तिलु भी ना धीरीजै ॥

मम नेत्राणि मम प्रियस्य प्रेम्णा सिक्ताः सन्ति; तया विना मम क्षणमपि शान्तिः नास्ति।

ਪ੍ਰਭ ਸਿਉ ਮਨੁ ਲੀਨਾ ਜਿਉ ਜਲ ਮੀਨਾ ਚਾਤ੍ਰਿਕ ਜਿਵੈ ਤਿਸੰਤੀਆ ॥
प्रभ सिउ मनु लीना जिउ जल मीना चात्रिक जिवै तिसंतीआ ॥

मम मनः भगवति सक्तं मत्स्यं जलं प्रति वर्षपक्षी वर्षाबिन्दुतृष्णा इव।

ਜਨ ਨਾਨਕ ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ਸਗਲੀ ਤਿਖਾ ਬੁਝੰਤੀਆ ॥੧॥
जन नानक गुरु पूरा पाइआ सगली तिखा बुझंतीआ ॥१॥

सेवकः नानकः सिद्धगुरुं प्राप्तवान्; तस्य तृष्णा सर्वथा शाम्यति। ||१||

ਯਾਰ ਵੇ ਪ੍ਰਿਅ ਹਭੇ ਸਖੀਆ ਮੂ ਕਹੀ ਨ ਜੇਹੀਆ ॥
यार वे प्रिअ हभे सखीआ मू कही न जेहीआ ॥

हे आत्मीय मित्र, मम प्रियस्य एते सर्वे प्रेम्णः सहचराः सन्ति; तेषु कस्यापि तुलनां कर्तुं न शक्नोमि।

ਯਾਰ ਵੇ ਹਿਕ ਡੂੰ ਹਿਕ ਚਾੜੈ ਹਉ ਕਿਸੁ ਚਿਤੇਹੀਆ ॥
यार वे हिक डूं हिक चाड़ै हउ किसु चितेहीआ ॥

हे आत्मीय मित्र, तेषां प्रत्येकं अन्येभ्यः अपेक्षया सुन्दरतरम् अस्ति; कः मां विचारयितुं शक्नोति स्म ?

ਹਿਕ ਦੂੰ ਹਿਕਿ ਚਾੜੇ ਅਨਿਕ ਪਿਆਰੇ ਨਿਤ ਕਰਦੇ ਭੋਗ ਬਿਲਾਸਾ ॥
हिक दूं हिकि चाड़े अनिक पिआरे नित करदे भोग बिलासा ॥

तेषां प्रत्येकं अन्येभ्यः अपेक्षया सुन्दरतरम् अस्ति; असंख्याताः तस्य कान्ताः नित्यं तेन सह आनन्दं भुङ्क्ते।

ਤਿਨਾ ਦੇਖਿ ਮਨਿ ਚਾਉ ਉਠੰਦਾ ਹਉ ਕਦਿ ਪਾਈ ਗੁਣਤਾਸਾ ॥
तिना देखि मनि चाउ उठंदा हउ कदि पाई गुणतासा ॥

तान् पश्यन् मम मनसि कामः प्रवहति; कदा लभिष्यामि भगवन्तं गुणनिधिम्?

ਜਿਨੀ ਮੈਡਾ ਲਾਲੁ ਰੀਝਾਇਆ ਹਉ ਤਿਸੁ ਆਗੈ ਮਨੁ ਡੇਂਹੀਆ ॥
जिनी मैडा लालु रीझाइआ हउ तिसु आगै मनु डेंहीआ ॥

ये मम प्रियं प्रीणयन्ति, आकर्षयन्ति च तेभ्यः मम मनः समर्पयामि।

ਨਾਨਕੁ ਕਹੈ ਸੁਣਿ ਬਿਨਉ ਸੁਹਾਗਣਿ ਮੂ ਦਸਿ ਡਿਖਾ ਪਿਰੁ ਕੇਹੀਆ ॥੨॥
नानकु कहै सुणि बिनउ सुहागणि मू दसि डिखा पिरु केहीआ ॥२॥

कथयति नानक, मम प्रार्थनां शृणु, हे सुखी आत्मा-वधूः; कथयतु, मम पतिः प्रभुः कीदृशः अस्ति? ||२||

ਯਾਰ ਵੇ ਪਿਰੁ ਆਪਣ ਭਾਣਾ ਕਿਛੁ ਨੀਸੀ ਛੰਦਾ ॥
यार वे पिरु आपण भाणा किछु नीसी छंदा ॥

हे आत्मीय मित्र, मम पतिः प्रभुः यत् इच्छति तत् करोति; सः कस्यचित् आश्रितः नास्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430