यत्र त्वं विभु भगवन् नान्यः कश्चित् ।
तत्र मातृगर्भाग्नौ त्वया नः रक्षितः |
तव नाम श्रुत्वा पलायते मृत्युदूतः |
भयङ्करं, विश्वासघातकं, दुर्गमं जगत्-सागरं पारं भवति, गुरुस्य शबादस्य वचनस्य माध्यमेन।
ये तव तृष्णां अनुभवन्ति ते तव अम्ब्रोसियमामृतं गृहाण।
अस्मिन् कलियुगस्य कृष्णयुगे एतत् एकमेव सद्भावं, विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायितुं।
सः सर्वेषां दयालुः अस्ति; सः अस्मान् एकैकेन निःश्वासेन धारयति।
ये भवतः समीपं प्रेम्णा श्रद्धया च आगच्छन्ति ते कदापि शून्यहस्ता न निवर्तन्ते । ||९||
सलोक, पञ्चम मेहलः १.
नामाश्रयेण योऽशिषयसि परमेश्वर, ते अन्यं न जानन्ति ।
दुर्गमः, अगाहः प्रभुः च गुरुः, सर्वशक्तिमान् सच्चा महान् दाता:
त्वं शाश्वतः अपरिवर्तनीयः, प्रतिशोधरहितः सत्यः च असि; सत्यं भवतः न्यायालयस्य दरबारः।
भवतः मूल्यं वर्णयितुं न शक्यते; भवतः अन्तः न सीमा वा नास्ति।
ईश्वरं त्यक्त्वा अन्यत् किमपि याचयितुम् सर्वं भ्रष्टाचारः भस्म च।
ते एव शान्तिं लभन्ते सच्चे राजानः सत्यव्यवहाराः ।
ये ईश्वरस्य नामप्रेमिणः सन्ति, ते सहजतया शान्तिस्य सारं भोजयन्ति।
नानकः एकेश्वरं पूजयति, पूजयति च; सः सन्तानाम् रजः अन्वेषयति। ||१||
पञ्चमः मेहलः १.
भगवतः स्तुतिकीर्तनं गायन् आनन्दः शान्तिः विश्रामः च लभ्यते।
अन्यान् चतुरान् युक्तिं त्यक्त्वा नानक; केवलं नामद्वारा एव भवतः उद्धारः भविष्यति। ||२||
पौरी : १.
न कश्चित् त्वां वशं कर्तुं शक्नोति, जगत् अवहेलना ।
न कश्चित् त्वां वशं कर्तुं शक्नोति, वेदानाम् अध्ययनेन ।
न कश्चित् त्वां वशं कर्तुं शक्नोति, तीर्थस्नानात् ।
न कश्चित् त्वां वशं कर्तुं शक्नोति, सर्वलोकं भ्रमन् ।
न कश्चित् त्वां वशं कर्तुं शक्नोति, केनचित् चतुरेण युक्त्या ।
न कश्चित् भवन्तं वशं कर्तुं शक्नोति, दानसंस्थाभ्यः महतीं दानं दत्त्वा ।
सर्वे त्वदधीनाः अगम्यमगम्येश्वर |
त्वं तव भक्तानां वशे असि; त्वं भक्तानां बलम् असि । ||१०||
सलोक, पञ्चम मेहलः १.
भगवान् एव सच्चिदानन्दः ।
एते जगतः वैद्याः केवलं दुःखेन आत्मानं भारं कुर्वन्ति।
गुरुस्य शाबादस्य वचनं अम्ब्रोसियल अमृतम् अस्ति; एतावत् स्वादिष्टं खादितुं।
अनेन अमृतेन पूरितं मनः यस्य नानक - तस्य सर्वा दुःखानि निवर्तन्ते। ||१||
पञ्चमः मेहलः १.
भगवतः आज्ञायाः हुकमेण ते भ्रमन्ति; भगवतः आज्ञया निश्चलं तिष्ठन्ति।
तस्य हुकमेण दुःखं सुखं च समानं सहन्ते।
तस्य हुकमेन नाम भगवतः नाम जपन्ति दिवारात्रौ।
स एव करोति नानक धन्यः ।
भगवतः आज्ञायाः हुकमेण ते म्रियन्ते; तस्य आज्ञायाः हुकमेण ते जीवन्ति।
तस्य हुकमेन ते लघु, विशालाः च भवन्ति।
तस्य हुकमेण ते दुःखं सुखं आनन्दं च प्राप्नुवन्ति।
तस्य हुकमेन गुरुमन्त्रं जपन्ति, यः सदा कार्यं करोति।
तस्य हुकमेण पुनर्जन्मनि आगमनं निवर्तयतु।
यदा तान् स्वभक्तिपूजया सह संयोजयति नानक। ||२||
पौरी : १.
अहं यज्ञोऽस्मि तस्मै सङ्गीतकाराय यः तव भृत्यः भगवन् |
अनन्तेश्वरस्य गौरवं स्तुतिं गायति तस्मै सङ्गीतकाराय अहं यज्ञः अस्मि।
धन्यः धन्यः स सङ्गीतकारः यस्य कृते स्वयं निराकारः प्रभुः स्पृहति।
अतीव सौभाग्यशाली सः सङ्गीतकारः यः सच्चिदानन्दस्य प्राङ्गणस्य द्वारं आगच्छति।
स त्वां ध्यायति भगवन् त्वां प्रशंसति अहोरात्रम् ।
सः अम्ब्रोसियल नाम भगवतः नाम याचते, कदापि न पराजितः भविष्यति।
तस्य वस्त्रं भोजनं च सत्यं, सः अन्तः भगवतः प्रेम्णः निहितं करोति।
प्रशंसनीयः सः संगीतकारः यः ईश्वरं प्रेम करोति। ||११||