श्री गुरु ग्रन्थ साहिबः

पुटः - 962


ਤਿਥੈ ਤੂ ਸਮਰਥੁ ਜਿਥੈ ਕੋਇ ਨਾਹਿ ॥
तिथै तू समरथु जिथै कोइ नाहि ॥

यत्र त्वं विभु भगवन् नान्यः कश्चित् ।

ਓਥੈ ਤੇਰੀ ਰਖ ਅਗਨੀ ਉਦਰ ਮਾਹਿ ॥
ओथै तेरी रख अगनी उदर माहि ॥

तत्र मातृगर्भाग्नौ त्वया नः रक्षितः |

ਸੁਣਿ ਕੈ ਜਮ ਕੇ ਦੂਤ ਨਾਇ ਤੇਰੈ ਛਡਿ ਜਾਹਿ ॥
सुणि कै जम के दूत नाइ तेरै छडि जाहि ॥

तव नाम श्रुत्वा पलायते मृत्युदूतः |

ਭਉਜਲੁ ਬਿਖਮੁ ਅਸਗਾਹੁ ਗੁਰਸਬਦੀ ਪਾਰਿ ਪਾਹਿ ॥
भउजलु बिखमु असगाहु गुरसबदी पारि पाहि ॥

भयङ्करं, विश्वासघातकं, दुर्गमं जगत्-सागरं पारं भवति, गुरुस्य शबादस्य वचनस्य माध्यमेन।

ਜਿਨ ਕਉ ਲਗੀ ਪਿਆਸ ਅੰਮ੍ਰਿਤੁ ਸੇਇ ਖਾਹਿ ॥
जिन कउ लगी पिआस अंम्रितु सेइ खाहि ॥

ये तव तृष्णां अनुभवन्ति ते तव अम्ब्रोसियमामृतं गृहाण।

ਕਲਿ ਮਹਿ ਏਹੋ ਪੁੰਨੁ ਗੁਣ ਗੋਵਿੰਦ ਗਾਹਿ ॥
कलि महि एहो पुंनु गुण गोविंद गाहि ॥

अस्मिन् कलियुगस्य कृष्णयुगे एतत् एकमेव सद्भावं, विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायितुं।

ਸਭਸੈ ਨੋ ਕਿਰਪਾਲੁ ਸਮੑਾਲੇ ਸਾਹਿ ਸਾਹਿ ॥
सभसै नो किरपालु समाले साहि साहि ॥

सः सर्वेषां दयालुः अस्ति; सः अस्मान् एकैकेन निःश्वासेन धारयति।

ਬਿਰਥਾ ਕੋਇ ਨ ਜਾਇ ਜਿ ਆਵੈ ਤੁਧੁ ਆਹਿ ॥੯॥
बिरथा कोइ न जाइ जि आवै तुधु आहि ॥९॥

ये भवतः समीपं प्रेम्णा श्रद्धया च आगच्छन्ति ते कदापि शून्यहस्ता न निवर्तन्ते । ||९||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਦੂਜਾ ਤਿਸੁ ਨ ਬੁਝਾਇਹੁ ਪਾਰਬ੍ਰਹਮ ਨਾਮੁ ਦੇਹੁ ਆਧਾਰੁ ॥
दूजा तिसु न बुझाइहु पारब्रहम नामु देहु आधारु ॥

नामाश्रयेण योऽशिषयसि परमेश्वर, ते अन्यं न जानन्ति ।

ਅਗਮੁ ਅਗੋਚਰੁ ਸਾਹਿਬੋ ਸਮਰਥੁ ਸਚੁ ਦਾਤਾਰੁ ॥
अगमु अगोचरु साहिबो समरथु सचु दातारु ॥

दुर्गमः, अगाहः प्रभुः च गुरुः, सर्वशक्तिमान् सच्चा महान् दाता:

ਤੂ ਨਿਹਚਲੁ ਨਿਰਵੈਰੁ ਸਚੁ ਸਚਾ ਤੁਧੁ ਦਰਬਾਰੁ ॥
तू निहचलु निरवैरु सचु सचा तुधु दरबारु ॥

त्वं शाश्वतः अपरिवर्तनीयः, प्रतिशोधरहितः सत्यः च असि; सत्यं भवतः न्यायालयस्य दरबारः।

ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈਐ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
कीमति कहणु न जाईऐ अंतु न पारावारु ॥

भवतः मूल्यं वर्णयितुं न शक्यते; भवतः अन्तः न सीमा वा नास्ति।

ਪ੍ਰਭੁ ਛੋਡਿ ਹੋਰੁ ਜਿ ਮੰਗਣਾ ਸਭੁ ਬਿਖਿਆ ਰਸ ਛਾਰੁ ॥
प्रभु छोडि होरु जि मंगणा सभु बिखिआ रस छारु ॥

ईश्वरं त्यक्त्वा अन्यत् किमपि याचयितुम् सर्वं भ्रष्टाचारः भस्म च।

ਸੇ ਸੁਖੀਏ ਸਚੁ ਸਾਹ ਸੇ ਜਿਨ ਸਚਾ ਬਿਉਹਾਰੁ ॥
से सुखीए सचु साह से जिन सचा बिउहारु ॥

ते एव शान्तिं लभन्ते सच्चे राजानः सत्यव्यवहाराः ।

ਜਿਨਾ ਲਗੀ ਪ੍ਰੀਤਿ ਪ੍ਰਭ ਨਾਮ ਸਹਜ ਸੁਖ ਸਾਰੁ ॥
जिना लगी प्रीति प्रभ नाम सहज सुख सारु ॥

ये ईश्वरस्य नामप्रेमिणः सन्ति, ते सहजतया शान्तिस्य सारं भोजयन्ति।

ਨਾਨਕ ਇਕੁ ਆਰਾਧੇ ਸੰਤਨ ਰੇਣਾਰੁ ॥੧॥
नानक इकु आराधे संतन रेणारु ॥१॥

नानकः एकेश्वरं पूजयति, पूजयति च; सः सन्तानाम् रजः अन्वेषयति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਅਨਦ ਸੂਖ ਬਿਸ੍ਰਾਮ ਨਿਤ ਹਰਿ ਕਾ ਕੀਰਤਨੁ ਗਾਇ ॥
अनद सूख बिस्राम नित हरि का कीरतनु गाइ ॥

भगवतः स्तुतिकीर्तनं गायन् आनन्दः शान्तिः विश्रामः च लभ्यते।

ਅਵਰ ਸਿਆਣਪ ਛਾਡਿ ਦੇਹਿ ਨਾਨਕ ਉਧਰਸਿ ਨਾਇ ॥੨॥
अवर सिआणप छाडि देहि नानक उधरसि नाइ ॥२॥

अन्यान् चतुरान् युक्तिं त्यक्त्वा नानक; केवलं नामद्वारा एव भवतः उद्धारः भविष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾ ਤੂ ਆਵਹਿ ਵਸਿ ਬਹੁਤੁ ਘਿਣਾਵਣੇ ॥
ना तू आवहि वसि बहुतु घिणावणे ॥

न कश्चित् त्वां वशं कर्तुं शक्नोति, जगत् अवहेलना ।

ਨਾ ਤੂ ਆਵਹਿ ਵਸਿ ਬੇਦ ਪੜਾਵਣੇ ॥
ना तू आवहि वसि बेद पड़ावणे ॥

न कश्चित् त्वां वशं कर्तुं शक्नोति, वेदानाम् अध्ययनेन ।

ਨਾ ਤੂ ਆਵਹਿ ਵਸਿ ਤੀਰਥਿ ਨਾਈਐ ॥
ना तू आवहि वसि तीरथि नाईऐ ॥

न कश्चित् त्वां वशं कर्तुं शक्नोति, तीर्थस्नानात् ।

ਨਾ ਤੂ ਆਵਹਿ ਵਸਿ ਧਰਤੀ ਧਾਈਐ ॥
ना तू आवहि वसि धरती धाईऐ ॥

न कश्चित् त्वां वशं कर्तुं शक्नोति, सर्वलोकं भ्रमन् ।

ਨਾ ਤੂ ਆਵਹਿ ਵਸਿ ਕਿਤੈ ਸਿਆਣਪੈ ॥
ना तू आवहि वसि कितै सिआणपै ॥

न कश्चित् त्वां वशं कर्तुं शक्नोति, केनचित् चतुरेण युक्त्या ।

ਨਾ ਤੂ ਆਵਹਿ ਵਸਿ ਬਹੁਤਾ ਦਾਨੁ ਦੇ ॥
ना तू आवहि वसि बहुता दानु दे ॥

न कश्चित् भवन्तं वशं कर्तुं शक्नोति, दानसंस्थाभ्यः महतीं दानं दत्त्वा ।

ਸਭੁ ਕੋ ਤੇਰੈ ਵਸਿ ਅਗਮ ਅਗੋਚਰਾ ॥
सभु को तेरै वसि अगम अगोचरा ॥

सर्वे त्वदधीनाः अगम्यमगम्येश्वर |

ਤੂ ਭਗਤਾ ਕੈ ਵਸਿ ਭਗਤਾ ਤਾਣੁ ਤੇਰਾ ॥੧੦॥
तू भगता कै वसि भगता ताणु तेरा ॥१०॥

त्वं तव भक्तानां वशे असि; त्वं भक्तानां बलम् असि । ||१०||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਆਪੇ ਵੈਦੁ ਆਪਿ ਨਾਰਾਇਣੁ ॥
आपे वैदु आपि नाराइणु ॥

भगवान् एव सच्चिदानन्दः ।

ਏਹਿ ਵੈਦ ਜੀਅ ਕਾ ਦੁਖੁ ਲਾਇਣ ॥
एहि वैद जीअ का दुखु लाइण ॥

एते जगतः वैद्याः केवलं दुःखेन आत्मानं भारं कुर्वन्ति।

ਗੁਰ ਕਾ ਸਬਦੁ ਅੰਮ੍ਰਿਤ ਰਸੁ ਖਾਇਣ ॥
गुर का सबदु अंम्रित रसु खाइण ॥

गुरुस्य शाबादस्य वचनं अम्ब्रोसियल अमृतम् अस्ति; एतावत् स्वादिष्टं खादितुं।

ਨਾਨਕ ਜਿਸੁ ਮਨਿ ਵਸੈ ਤਿਸ ਕੇ ਸਭਿ ਦੂਖ ਮਿਟਾਇਣ ॥੧॥
नानक जिसु मनि वसै तिस के सभि दूख मिटाइण ॥१॥

अनेन अमृतेन पूरितं मनः यस्य नानक - तस्य सर्वा दुःखानि निवर्तन्ते। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਹੁਕਮਿ ਉਛਲੈ ਹੁਕਮੇ ਰਹੈ ॥
हुकमि उछलै हुकमे रहै ॥

भगवतः आज्ञायाः हुकमेण ते भ्रमन्ति; भगवतः आज्ञया निश्चलं तिष्ठन्ति।

ਹੁਕਮੇ ਦੁਖੁ ਸੁਖੁ ਸਮ ਕਰਿ ਸਹੈ ॥
हुकमे दुखु सुखु सम करि सहै ॥

तस्य हुकमेण दुःखं सुखं च समानं सहन्ते।

ਹੁਕਮੇ ਨਾਮੁ ਜਪੈ ਦਿਨੁ ਰਾਤਿ ॥
हुकमे नामु जपै दिनु राति ॥

तस्य हुकमेन नाम भगवतः नाम जपन्ति दिवारात्रौ।

ਨਾਨਕ ਜਿਸ ਨੋ ਹੋਵੈ ਦਾਤਿ ॥
नानक जिस नो होवै दाति ॥

स एव करोति नानक धन्यः ।

ਹੁਕਮਿ ਮਰੈ ਹੁਕਮੇ ਹੀ ਜੀਵੈ ॥
हुकमि मरै हुकमे ही जीवै ॥

भगवतः आज्ञायाः हुकमेण ते म्रियन्ते; तस्य आज्ञायाः हुकमेण ते जीवन्ति।

ਹੁਕਮੇ ਨਾਨੑਾ ਵਡਾ ਥੀਵੈ ॥
हुकमे नाना वडा थीवै ॥

तस्य हुकमेन ते लघु, विशालाः च भवन्ति।

ਹੁਕਮੇ ਸੋਗ ਹਰਖ ਆਨੰਦ ॥
हुकमे सोग हरख आनंद ॥

तस्य हुकमेण ते दुःखं सुखं आनन्दं च प्राप्नुवन्ति।

ਹੁਕਮੇ ਜਪੈ ਨਿਰੋਧਰ ਗੁਰਮੰਤ ॥
हुकमे जपै निरोधर गुरमंत ॥

तस्य हुकमेन गुरुमन्त्रं जपन्ति, यः सदा कार्यं करोति।

ਹੁਕਮੇ ਆਵਣੁ ਜਾਣੁ ਰਹਾਏ ॥
हुकमे आवणु जाणु रहाए ॥

तस्य हुकमेण पुनर्जन्मनि आगमनं निवर्तयतु।

ਨਾਨਕ ਜਾ ਕਉ ਭਗਤੀ ਲਾਏ ॥੨॥
नानक जा कउ भगती लाए ॥२॥

यदा तान् स्वभक्तिपूजया सह संयोजयति नानक। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਉ ਤਿਸੁ ਢਾਢੀ ਕੁਰਬਾਣੁ ਜਿ ਤੇਰਾ ਸੇਵਦਾਰੁ ॥
हउ तिसु ढाढी कुरबाणु जि तेरा सेवदारु ॥

अहं यज्ञोऽस्मि तस्मै सङ्गीतकाराय यः तव भृत्यः भगवन् |

ਹਉ ਤਿਸੁ ਢਾਢੀ ਬਲਿਹਾਰ ਜਿ ਗਾਵੈ ਗੁਣ ਅਪਾਰ ॥
हउ तिसु ढाढी बलिहार जि गावै गुण अपार ॥

अनन्तेश्वरस्य गौरवं स्तुतिं गायति तस्मै सङ्गीतकाराय अहं यज्ञः अस्मि।

ਸੋ ਢਾਢੀ ਧਨੁ ਧੰਨੁ ਜਿਸੁ ਲੋੜੇ ਨਿਰੰਕਾਰੁ ॥
सो ढाढी धनु धंनु जिसु लोड़े निरंकारु ॥

धन्यः धन्यः स सङ्गीतकारः यस्य कृते स्वयं निराकारः प्रभुः स्पृहति।

ਸੋ ਢਾਢੀ ਭਾਗਠੁ ਜਿਸੁ ਸਚਾ ਦੁਆਰ ਬਾਰੁ ॥
सो ढाढी भागठु जिसु सचा दुआर बारु ॥

अतीव सौभाग्यशाली सः सङ्गीतकारः यः सच्चिदानन्दस्य प्राङ्गणस्य द्वारं आगच्छति।

ਓਹੁ ਢਾਢੀ ਤੁਧੁ ਧਿਆਇ ਕਲਾਣੇ ਦਿਨੁ ਰੈਣਾਰ ॥
ओहु ढाढी तुधु धिआइ कलाणे दिनु रैणार ॥

स त्वां ध्यायति भगवन् त्वां प्रशंसति अहोरात्रम् ।

ਮੰਗੈ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਨ ਆਵੈ ਕਦੇ ਹਾਰਿ ॥
मंगै अंम्रित नामु न आवै कदे हारि ॥

सः अम्ब्रोसियल नाम भगवतः नाम याचते, कदापि न पराजितः भविष्यति।

ਕਪੜੁ ਭੋਜਨੁ ਸਚੁ ਰਹਦਾ ਲਿਵੈ ਧਾਰ ॥
कपड़ु भोजनु सचु रहदा लिवै धार ॥

तस्य वस्त्रं भोजनं च सत्यं, सः अन्तः भगवतः प्रेम्णः निहितं करोति।

ਸੋ ਢਾਢੀ ਗੁਣਵੰਤੁ ਜਿਸ ਨੋ ਪ੍ਰਭ ਪਿਆਰੁ ॥੧੧॥
सो ढाढी गुणवंतु जिस नो प्रभ पिआरु ॥११॥

प्रशंसनीयः सः संगीतकारः यः ईश्वरं प्रेम करोति। ||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430