श्री गुरु ग्रन्थ साहिबः

पुटः - 1065


ਹਰਿ ਚੇਤਹਿ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਉ ॥
हरि चेतहि तिन बलिहारै जाउ ॥

अहं यज्ञः अस्मि ये भगवन्तं स्मरन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਤਿਨ ਮੇਲਿ ਮਿਲਾਉ ॥
गुर कै सबदि तिन मेलि मिलाउ ॥

गुरुस्य शबादस्य वचनेन अहं भगवता सह मिलित्वा एकीभवामि।

ਤਿਨ ਕੀ ਧੂਰਿ ਲਾਈ ਮੁਖਿ ਮਸਤਕਿ ਸਤਸੰਗਤਿ ਬਹਿ ਗੁਣ ਗਾਇਦਾ ॥੨॥
तिन की धूरि लाई मुखि मसतकि सतसंगति बहि गुण गाइदा ॥२॥

तेषां पादस्य रजः मम मुखं ललाटं च स्पृशामि; सन्तसङ्घे उपविश्य तस्य गौरवं स्तुतिं गायामि। ||२||

ਹਰਿ ਕੇ ਗੁਣ ਗਾਵਾ ਜੇ ਹਰਿ ਪ੍ਰਭ ਭਾਵਾ ॥
हरि के गुण गावा जे हरि प्रभ भावा ॥

अहं भगवतः महिमा स्तुतिं गायामि, यथा अहं भगवतः ईश्वरस्य प्रीतिम् अनुभवामि।

ਅੰਤਰਿ ਹਰਿ ਨਾਮੁ ਸਬਦਿ ਸੁਹਾਵਾ ॥
अंतरि हरि नामु सबदि सुहावा ॥

मम अन्तः गभीरं भगवतः नाम, अहं शब्दवचनेन अलङ्कृतः अस्मि।

ਗੁਰਬਾਣੀ ਚਹੁ ਕੁੰਡੀ ਸੁਣੀਐ ਸਾਚੈ ਨਾਮਿ ਸਮਾਇਦਾ ॥੩॥
गुरबाणी चहु कुंडी सुणीऐ साचै नामि समाइदा ॥३॥

गुरुबनिवचनं जगतः चतुर्कोणेषु श्रूयते; तस्य माध्यमेन वयं True Name इत्यत्र विलीनाः भवेम। ||३||

ਸੋ ਜਨੁ ਸਾਚਾ ਜਿ ਅੰਤਰੁ ਭਾਲੇ ॥
सो जनु साचा जि अंतरु भाले ॥

सः विनयशीलः सत्त्वात्मनः अन्वेषणं करोति ।

ਗੁਰ ਕੈ ਸਬਦਿ ਹਰਿ ਨਦਰਿ ਨਿਹਾਲੇ ॥
गुर कै सबदि हरि नदरि निहाले ॥

गुरुशब्दवाचनाद्वारा, नेत्रेण भगवन्तं पश्यति।

ਗਿਆਨ ਅੰਜਨੁ ਪਾਏ ਗੁਰਸਬਦੀ ਨਦਰੀ ਨਦਰਿ ਮਿਲਾਇਦਾ ॥੪॥
गिआन अंजनु पाए गुरसबदी नदरी नदरि मिलाइदा ॥४॥

गुरुस्य शबादस्य माध्यमेन सः आध्यात्मिकप्रज्ञायाः लेपं स्वनेत्रेषु प्रयोजयति; कृपालुः प्रभुः स्वप्रसादेन तं स्वयमेव संयोजयति। ||४||

ਵਡੈ ਭਾਗਿ ਇਹੁ ਸਰੀਰੁ ਪਾਇਆ ॥
वडै भागि इहु सरीरु पाइआ ॥

महता सौभाग्येन एतत् शरीरं प्राप्तवान्;

ਮਾਣਸ ਜਨਮਿ ਸਬਦਿ ਚਿਤੁ ਲਾਇਆ ॥
माणस जनमि सबदि चितु लाइआ ॥

अस्मिन् मानवजीवने मया मम चेतना शाबादस्य वचने केन्द्रीकृता अस्ति।

ਬਿਨੁ ਸਬਦੈ ਸਭੁ ਅੰਧ ਅੰਧੇਰਾ ਗੁਰਮੁਖਿ ਕਿਸਹਿ ਬੁਝਾਇਦਾ ॥੫॥
बिनु सबदै सभु अंध अंधेरा गुरमुखि किसहि बुझाइदा ॥५॥

शाबादं विना सर्वं सर्वथा अन्धकारेण आवृतं भवति; केवलं गुरमुख एव अवगच्छति। ||५||

ਇਕਿ ਕਿਤੁ ਆਏ ਜਨਮੁ ਗਵਾਏ ॥
इकि कितु आए जनमु गवाए ॥

केचन केवलं स्वजीवनं अपव्यययन्ति - किमर्थं ते जगति अपि आगताः ?

ਮਨਮੁਖ ਲਾਗੇ ਦੂਜੈ ਭਾਏ ॥
मनमुख लागे दूजै भाए ॥

स्वेच्छा मनमुखाः द्वन्द्वप्रेमसक्ताः |

ਏਹ ਵੇਲਾ ਫਿਰਿ ਹਾਥਿ ਨ ਆਵੈ ਪਗਿ ਖਿਸਿਐ ਪਛੁਤਾਇਦਾ ॥੬॥
एह वेला फिरि हाथि न आवै पगि खिसिऐ पछुताइदा ॥६॥

एषः अवसरः पुनः तेषां हस्ते न भविष्यति; तेषां पादः स्खलति, ते च पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति। ||६||

ਗੁਰ ਕੈ ਸਬਦਿ ਪਵਿਤ੍ਰੁ ਸਰੀਰਾ ॥
गुर कै सबदि पवित्रु सरीरा ॥

गुरुशब्दवचनद्वारा शरीरं पवित्रं भवति।

ਤਿਸੁ ਵਿਚਿ ਵਸੈ ਸਚੁ ਗੁਣੀ ਗਹੀਰਾ ॥
तिसु विचि वसै सचु गुणी गहीरा ॥

सच्चिदानन्दो गुणाब्धिस्तस्मिन्निवसति ।

ਸਚੋ ਸਚੁ ਵੇਖੈ ਸਭ ਥਾਈ ਸਚੁ ਸੁਣਿ ਮੰਨਿ ਵਸਾਇਦਾ ॥੭॥
सचो सचु वेखै सभ थाई सचु सुणि मंनि वसाइदा ॥७॥

सर्वत्र सत्यतमं पश्यन् सत्यं शृणोति मनसि निक्षिपति । ||७||

ਹਉਮੈ ਗਣਤ ਗੁਰ ਸਬਦਿ ਨਿਵਾਰੇ ॥
हउमै गणत गुर सबदि निवारे ॥

अहंकारः मानसिकगणना च गुरुशब्दस्य वचनेन निवृत्तिः भवति।

ਹਰਿ ਜੀਉ ਹਿਰਦੈ ਰਖਹੁ ਉਰ ਧਾਰੇ ॥
हरि जीउ हिरदै रखहु उर धारे ॥

प्रियेश्वरं समीपं कृत्वा हृदये निषेधय।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਦਾ ਸਾਲਾਹੇ ਮਿਲਿ ਸਾਚੇ ਸੁਖੁ ਪਾਇਦਾ ॥੮॥
गुर कै सबदि सदा सालाहे मिलि साचे सुखु पाइदा ॥८॥

यः सदा भगवतः स्तुतिं करोति, गुरुशब्दद्वारा, सच्चिदानन्देन सह मिलित्वा, शान्तिं लभते। ||८||

ਸੋ ਚੇਤੇ ਜਿਸੁ ਆਪਿ ਚੇਤਾਏ ॥
सो चेते जिसु आपि चेताए ॥

स एव स्मरति भगवन्तं स्मरणार्थं प्रेरयति ।

ਗੁਰ ਕੈ ਸਬਦਿ ਵਸੈ ਮਨਿ ਆਏ ॥
गुर कै सबदि वसै मनि आए ॥

गुरुस्य शबादस्य वचनेन सः मनसि निवसितुं आगच्छति।

ਆਪੇ ਵੇਖੈ ਆਪੇ ਬੂਝੈ ਆਪੈ ਆਪੁ ਸਮਾਇਦਾ ॥੯॥
आपे वेखै आपे बूझै आपै आपु समाइदा ॥९॥

स्वयं पश्यति, स्वयं च अवगच्छति; सः सर्वान् स्वयमेव विलीयते। ||९||

ਜਿਨਿ ਮਨ ਵਿਚਿ ਵਥੁ ਪਾਈ ਸੋਈ ਜਾਣੈ ॥
जिनि मन विचि वथु पाई सोई जाणै ॥

स एव जानाति, केन मनसः अन्तः विषयः स्थापितः।

ਗੁਰ ਕੈ ਸਬਦੇ ਆਪੁ ਪਛਾਣੈ ॥
गुर कै सबदे आपु पछाणै ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन सः स्वयमेव अवगन्तुं आगच्छति।

ਆਪੁ ਪਛਾਣੈ ਸੋਈ ਜਨੁ ਨਿਰਮਲੁ ਬਾਣੀ ਸਬਦੁ ਸੁਣਾਇਦਾ ॥੧੦॥
आपु पछाणै सोई जनु निरमलु बाणी सबदु सुणाइदा ॥१०॥

आत्मनः अवगच्छन् स विनयशीलः सत्त्वः निर्मलः। गुरुबाणीं, शब्दवचनं च प्रचक्षते। ||१०||

ਏਹ ਕਾਇਆ ਪਵਿਤੁ ਹੈ ਸਰੀਰੁ ॥
एह काइआ पवितु है सरीरु ॥

एतत् शरीरं पवित्रं शुद्धं च भवति;

ਗੁਰਸਬਦੀ ਚੇਤੈ ਗੁਣੀ ਗਹੀਰੁ ॥
गुरसबदी चेतै गुणी गहीरु ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन सद्सागरस्य भगवतः चिन्तनं करोति।

ਅਨਦਿਨੁ ਗੁਣ ਗਾਵੈ ਰੰਗਿ ਰਾਤਾ ਗੁਣ ਕਹਿ ਗੁਣੀ ਸਮਾਇਦਾ ॥੧੧॥
अनदिनु गुण गावै रंगि राता गुण कहि गुणी समाइदा ॥११॥

यः रात्रौ दिवा भगवतः महिमा स्तुतिं जपति, तस्य प्रेम्णः अनुकूलः च तिष्ठति, तस्य गौरवगुणान् महिमा भगवन् निमग्नः जपति। ||११||

ਏਹੁ ਸਰੀਰੁ ਸਭ ਮੂਲੁ ਹੈ ਮਾਇਆ ॥
एहु सरीरु सभ मूलु है माइआ ॥

इदं शरीरं सर्वमायाम्;

ਦੂਜੈ ਭਾਇ ਭਰਮਿ ਭੁਲਾਇਆ ॥
दूजै भाइ भरमि भुलाइआ ॥

द्वन्द्वप्रेमेण संशयेन मोहितः भवति।

ਹਰਿ ਨ ਚੇਤੈ ਸਦਾ ਦੁਖੁ ਪਾਏ ਬਿਨੁ ਹਰਿ ਚੇਤੇ ਦੁਖੁ ਪਾਇਦਾ ॥੧੨॥
हरि न चेतै सदा दुखु पाए बिनु हरि चेते दुखु पाइदा ॥१२॥

भगवन्तं न स्मरति, शाश्वतदुःखं च पीडयति। भगवन्तं स्मरणं विना दुःखं प्राप्नोति। ||१२||

ਜਿ ਸਤਿਗੁਰੁ ਸੇਵੇ ਸੋ ਪਰਵਾਣੁ ॥
जि सतिगुरु सेवे सो परवाणु ॥

सच्चिगुरुं सेवते स अनुमोदितः आदरः च।

ਕਾਇਆ ਹੰਸੁ ਨਿਰਮਲੁ ਦਰਿ ਸਚੈ ਜਾਣੁ ॥
काइआ हंसु निरमलु दरि सचै जाणु ॥

तस्य शरीरं आत्मा हंसं च निर्मलं शुद्धं च; भगवतः प्राङ्गणे सः सत्यः इति ज्ञायते।

ਹਰਿ ਸੇਵੇ ਹਰਿ ਮੰਨਿ ਵਸਾਏ ਸੋਹੈ ਹਰਿ ਗੁਣ ਗਾਇਦਾ ॥੧੩॥
हरि सेवे हरि मंनि वसाए सोहै हरि गुण गाइदा ॥१३॥

सः भगवन्तं सेवते, भगवन्तं मनसि निक्षिपति; सः भगवतः महिमा स्तुतिं गायन् उच्चितः अस्ति। ||१३||

ਬਿਨੁ ਭਾਗਾ ਗੁਰੁ ਸੇਵਿਆ ਨ ਜਾਇ ॥
बिनु भागा गुरु सेविआ न जाइ ॥

सद्भाग्यं विना कोऽपि सच्चिगुरुं सेवितुं न शक्नोति।

ਮਨਮੁਖ ਭੂਲੇ ਮੁਏ ਬਿਲਲਾਇ ॥
मनमुख भूले मुए बिललाइ ॥

स्वेच्छा मनमुखाः मोहिताः, रुदन्तः विलपन्तः म्रियन्ते।

ਜਿਨ ਕਉ ਨਦਰਿ ਹੋਵੈ ਗੁਰ ਕੇਰੀ ਹਰਿ ਜੀਉ ਆਪਿ ਮਿਲਾਇਦਾ ॥੧੪॥
जिन कउ नदरि होवै गुर केरी हरि जीउ आपि मिलाइदा ॥१४॥

गुरुप्रसाददृष्ट्या ये धन्याः - प्रियेश्वरः तान् स्वेन सह संयोजयति। ||१४||

ਕਾਇਆ ਕੋਟੁ ਪਕੇ ਹਟਨਾਲੇ ॥
काइआ कोटु पके हटनाले ॥

शरीरदुर्गे, दृढनिर्मिताः विपणयः सन्ति।

ਗੁਰਮੁਖਿ ਲੇਵੈ ਵਸਤੁ ਸਮਾਲੇ ॥
गुरमुखि लेवै वसतु समाले ॥

गुरमुखः वस्तु क्रीणाति, तस्य पालनं च करोति।

ਹਰਿ ਕਾ ਨਾਮੁ ਧਿਆਇ ਦਿਨੁ ਰਾਤੀ ਊਤਮ ਪਦਵੀ ਪਾਇਦਾ ॥੧੫॥
हरि का नामु धिआइ दिनु राती ऊतम पदवी पाइदा ॥१५॥

अहोरात्रं भगवन्नामं ध्यात्वा उदात्तं उत्कृष्टं पदं प्राप्नोति। ||१५||

ਆਪੇ ਸਚਾ ਹੈ ਸੁਖਦਾਤਾ ॥
आपे सचा है सुखदाता ॥

सच्चिदानन्दः स्वयं शान्तिप्रदः ।

ਪੂਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਤਾ ॥
पूरे गुर कै सबदि पछाता ॥

सिद्धगुरुस्य शाबादद्वारा सः साक्षात्कृतः भवति।

ਨਾਨਕ ਨਾਮੁ ਸਲਾਹੇ ਸਾਚਾ ਪੂਰੈ ਭਾਗਿ ਕੋ ਪਾਇਦਾ ॥੧੬॥੭॥੨੧॥
नानक नामु सलाहे साचा पूरै भागि को पाइदा ॥१६॥७॥२१॥

नानकः नाम भगवतः सत्यं नाम स्तुवति; सम्यक् दैवद्वारा सः लभ्यते। ||१६||७||२१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430