श्री गुरु ग्रन्थ साहिबः

पुटः - 782


ਸੋ ਪ੍ਰਭੁ ਅਪੁਨਾ ਸਦਾ ਧਿਆਈਐ ਸੋਵਤ ਬੈਸਤ ਖਲਿਆ ॥
सो प्रभु अपुना सदा धिआईऐ सोवत बैसत खलिआ ॥

ध्याय सदा स्वदेवं, यदा त्वं सुप्तः उपविश्य तिष्ठसि च।

ਗੁਣ ਨਿਧਾਨ ਸੁਖ ਸਾਗਰ ਸੁਆਮੀ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਸੋਈ ॥
गुण निधान सुख सागर सुआमी जलि थलि महीअलि सोई ॥

प्रभुः स्वामी च गुणनिधिः, शान्तिसागरः; जलं भूमिं च व्योमं च व्याप्तम्।

ਜਨ ਨਾਨਕ ਪ੍ਰਭ ਕੀ ਸਰਣਾਈ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ॥੩॥
जन नानक प्रभ की सरणाई तिसु बिनु अवरु न कोई ॥३॥

सेवकः नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति; तस्मात् अन्यः नास्ति। ||३||

ਮੇਰਾ ਘਰੁ ਬਨਿਆ ਬਨੁ ਤਾਲੁ ਬਨਿਆ ਪ੍ਰਭ ਪਰਸੇ ਹਰਿ ਰਾਇਆ ਰਾਮ ॥
मेरा घरु बनिआ बनु तालु बनिआ प्रभ परसे हरि राइआ राम ॥

मम गृहं निर्मितं, उद्यानं कुण्डं च निर्मितं, मम सार्वभौमः ईश्वरः मां मिलितवान्।

ਮੇਰਾ ਮਨੁ ਸੋਹਿਆ ਮੀਤ ਸਾਜਨ ਸਰਸੇ ਗੁਣ ਮੰਗਲ ਹਰਿ ਗਾਇਆ ਰਾਮ ॥
मेरा मनु सोहिआ मीत साजन सरसे गुण मंगल हरि गाइआ राम ॥

मम मनः अलङ्कृतं, मम मित्राणि च आनन्दयन्ति; आनन्दगीतानि, भगवतः महिमा स्तुतिं च गायामि।

ਗੁਣ ਗਾਇ ਪ੍ਰਭੂ ਧਿਆਇ ਸਾਚਾ ਸਗਲ ਇਛਾ ਪਾਈਆ ॥
गुण गाइ प्रभू धिआइ साचा सगल इछा पाईआ ॥

सच्चे भगवान् ईश्वरस्य महिमा स्तुतिं गायन् सर्वे कामाः सिद्धाः भवन्ति।

ਗੁਰ ਚਰਣ ਲਾਗੇ ਸਦਾ ਜਾਗੇ ਮਨਿ ਵਜੀਆ ਵਾਧਾਈਆ ॥
गुर चरण लागे सदा जागे मनि वजीआ वाधाईआ ॥

ये गुरुचरणसक्ताः सदा जागरिताः जागरूकाः च भवन्ति; तस्य स्तुतयः तेषां मनसि प्रतिध्वनन्ति, प्रतिध्वनिताः च भवन्ति।

ਕਰੀ ਨਦਰਿ ਸੁਆਮੀ ਸੁਖਹ ਗਾਮੀ ਹਲਤੁ ਪਲਤੁ ਸਵਾਰਿਆ ॥
करी नदरि सुआमी सुखह गामी हलतु पलतु सवारिआ ॥

मम प्रभुः गुरुः च शान्तिप्रदः मां स्वप्रसादेन आशीर्वादं दत्तवान्; तेन इमं संसारं, परलोकं च मम कृते व्यवस्थापितम्।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਨਿਤ ਨਾਮੁ ਜਪੀਐ ਜੀਉ ਪਿੰਡੁ ਜਿਨਿ ਧਾਰਿਆ ॥੪॥੪॥੭॥
बिनवंति नानक नित नामु जपीऐ जीउ पिंडु जिनि धारिआ ॥४॥४॥७॥

नानकं प्रार्थयति, नाम जपति, भगवतः नाम सदा; सः शरीरात्मनः आश्रयः अस्ति। ||४||४||७||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਭੈ ਸਾਗਰੋ ਭੈ ਸਾਗਰੁ ਤਰਿਆ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਏ ਰਾਮ ॥
भै सागरो भै सागरु तरिआ हरि हरि नामु धिआए राम ॥

भयावहं जगत्-सागरं, भयङ्करं जगत्-सागरम् - अहं तं ध्यायन् नाम, भगवतः नाम, हर, हर.

ਬੋਹਿਥੜਾ ਹਰਿ ਚਰਣ ਅਰਾਧੇ ਮਿਲਿ ਸਤਿਗੁਰ ਪਾਰਿ ਲਘਾਏ ਰਾਮ ॥
बोहिथड़ा हरि चरण अराधे मिलि सतिगुर पारि लघाए राम ॥

अहं भगवतः पादं पूजयामि, मां पारं नेतुम् नौकाम्। सत्यगुरुं मिलित्वा अहं नीतः अस्मि।

ਗੁਰਸਬਦੀ ਤਰੀਐ ਬਹੁੜਿ ਨ ਮਰੀਐ ਚੂਕੈ ਆਵਣ ਜਾਣਾ ॥
गुरसबदी तरीऐ बहुड़ि न मरीऐ चूकै आवण जाणा ॥

गुरुशब्दवचनद्वारा अहं लङ्घयामि, पुनः न म्रियमाणः भविष्यामि; मम आगमनं गमनं च समाप्तम्।

ਜੋ ਕਿਛੁ ਕਰੈ ਸੋਈ ਭਲ ਮਾਨਉ ਤਾ ਮਨੁ ਸਹਜਿ ਸਮਾਣਾ ॥
जो किछु करै सोई भल मानउ ता मनु सहजि समाणा ॥

यत्किमपि करोति तत् सद् इति स्वीकुर्याम्, मम मनः आकाशशान्तिं विलीयते।

ਦੂਖ ਨ ਭੂਖ ਨ ਰੋਗੁ ਨ ਬਿਆਪੈ ਸੁਖ ਸਾਗਰ ਸਰਣੀ ਪਾਏ ॥
दूख न भूख न रोगु न बिआपै सुख सागर सरणी पाए ॥

न वेदना न क्षुधा न व्याधिः मां पीडयति। भगवतः अभयारण्यं मया प्राप्तं शान्तिसागरम् |

ਹਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਨਕ ਰੰਗਿ ਰਾਤਾ ਮਨ ਕੀ ਚਿੰਤ ਮਿਟਾਏ ॥੧॥
हरि सिमरि सिमरि नानक रंगि राता मन की चिंत मिटाए ॥१॥

ध्यायन्, भगवतः स्मरणेन ध्यायन् नानकः तस्य प्रेम्णा ओतप्रोतः अस्ति; तस्य मनसः चिन्ताः निवृत्ताः भवन्ति। ||१||

ਸੰਤ ਜਨਾ ਹਰਿ ਮੰਤ੍ਰੁ ਦ੍ਰਿੜਾਇਆ ਹਰਿ ਸਾਜਨ ਵਸਗਤਿ ਕੀਨੇ ਰਾਮ ॥
संत जना हरि मंत्रु द्रिड़ाइआ हरि साजन वसगति कीने राम ॥

विनयशीलाः सन्ताः मम अन्तः भगवतः मन्त्रं रोपितवन्तः, मम परममित्रः प्रभुः मम अधिकारे आगतः।

ਆਪਨੜਾ ਮਨੁ ਆਗੈ ਧਰਿਆ ਸਰਬਸੁ ਠਾਕੁਰਿ ਦੀਨੇ ਰਾਮ ॥
आपनड़ा मनु आगै धरिआ सरबसु ठाकुरि दीने राम ॥

मया मम मनः मम भगवते गुरोः च समर्पितं, तस्मै च समर्पितं, तेन मम सर्वं आशीर्वादः दत्तः।

ਕਰਿ ਅਪੁਨੀ ਦਾਸੀ ਮਿਟੀ ਉਦਾਸੀ ਹਰਿ ਮੰਦਰਿ ਥਿਤਿ ਪਾਈ ॥
करि अपुनी दासी मिटी उदासी हरि मंदरि थिति पाई ॥

सः मां स्वकन्यायाः दासीं च कृतवान्; मम दुःखं निवृत्तं, भगवतः मन्दिरे च स्थिरतां प्राप्तवान्।

ਅਨਦ ਬਿਨੋਦ ਸਿਮਰਹੁ ਪ੍ਰਭੁ ਸਾਚਾ ਵਿਛੁੜਿ ਕਬਹੂ ਨ ਜਾਈ ॥
अनद बिनोद सिमरहु प्रभु साचा विछुड़ि कबहू न जाई ॥

मम आनन्दः आनन्दः च मम सत्येश्वरस्य ध्याने अस्ति; अहं तस्मात् पुनः कदापि विरक्तः न भविष्यामि।

ਸਾ ਵਡਭਾਗਣਿ ਸਦਾ ਸੋਹਾਗਣਿ ਰਾਮ ਨਾਮ ਗੁਣ ਚੀਨੑੇ ॥
सा वडभागणि सदा सोहागणि राम नाम गुण चीने ॥

सा एव अतीव सौभाग्यशालिनी, सत्या आत्मा वधूः च, या भगवतः नामस्य गौरवपूर्णदृष्टिम् चिन्तयति।

ਕਹੁ ਨਾਨਕ ਰਵਹਿ ਰੰਗਿ ਰਾਤੇ ਪ੍ਰੇਮ ਮਹਾ ਰਸਿ ਭੀਨੇ ॥੨॥
कहु नानक रवहि रंगि राते प्रेम महा रसि भीने ॥२॥

नानकः वदति, अहं तस्य प्रेम्णा ओतप्रोतः, तस्य प्रेमस्य परमं, उदात्ततत्त्वे सिक्तः अस्मि। ||२||

ਅਨਦ ਬਿਨੋਦ ਭਏ ਨਿਤ ਸਖੀਏ ਮੰਗਲ ਸਦਾ ਹਮਾਰੈ ਰਾਮ ॥
अनद बिनोद भए नित सखीए मंगल सदा हमारै राम ॥

अहं निरन्तरं आनन्दे आनन्दे च अस्मि, हे मम सहचराः; आनन्दस्य गीतानि सदा गायामि।

ਆਪਨੜੈ ਪ੍ਰਭਿ ਆਪਿ ਸੀਗਾਰੀ ਸੋਭਾਵੰਤੀ ਨਾਰੇ ਰਾਮ ॥
आपनड़ै प्रभि आपि सीगारी सोभावंती नारे राम ॥

ईश्वरः एव तां अलङ्कृतवती, सा च तस्य सद्गुणी आत्मा वधूः अभवत्।

ਸਹਜ ਸੁਭਾਇ ਭਏ ਕਿਰਪਾਲਾ ਗੁਣ ਅਵਗਣ ਨ ਬੀਚਾਰਿਆ ॥
सहज सुभाइ भए किरपाला गुण अवगण न बीचारिआ ॥

स्वाभाविकतया सहजतया सः तस्याः दयालुः अभवत्। तस्याः पुण्यदोषं वा न मन्यते।

ਕੰਠਿ ਲਗਾਇ ਲੀਏ ਜਨ ਅਪੁਨੇ ਰਾਮ ਨਾਮ ਉਰਿ ਧਾਰਿਆ ॥
कंठि लगाइ लीए जन अपुने राम नाम उरि धारिआ ॥

सः स्वस्य प्रेम्णा आलिंगने स्वस्य विनयशीलं सेवकान् निकटतः आलिंगयति; ते भगवतः नाम हृदयेषु निक्षिपन्ति।

ਮਾਨ ਮੋਹ ਮਦ ਸਗਲ ਬਿਆਪੀ ਕਰਿ ਕਿਰਪਾ ਆਪਿ ਨਿਵਾਰੇ ॥
मान मोह मद सगल बिआपी करि किरपा आपि निवारे ॥

सर्वे अभिमानेन अभिमानेन, आसक्तिषु, मद्यपानेषु च निमग्नाः सन्ति; दयायाः कृते तेभ्यः मां मुक्तवान्।

ਕਹੁ ਨਾਨਕ ਭੈ ਸਾਗਰੁ ਤਰਿਆ ਪੂਰਨ ਕਾਜ ਹਮਾਰੇ ॥੩॥
कहु नानक भै सागरु तरिआ पूरन काज हमारे ॥३॥

नानकः वदति, अहं भयानकं जगत्-सागरं लङ्घितवान्, मम सर्वे कार्याणि सम्यक् निराकृतानि सन्ति। ||३||

ਗੁਣ ਗੋਪਾਲ ਗਾਵਹੁ ਨਿਤ ਸਖੀਹੋ ਸਗਲ ਮਨੋਰਥ ਪਾਏ ਰਾਮ ॥
गुण गोपाल गावहु नित सखीहो सगल मनोरथ पाए राम ॥

सततं लोकेश्वरस्य महिमा स्तुतिं गायन्तु हे मम सहचराः; भवतः सर्वाणि इच्छाः पूर्णानि भविष्यन्ति।

ਸਫਲ ਜਨਮੁ ਹੋਆ ਮਿਲਿ ਸਾਧੂ ਏਕੰਕਾਰੁ ਧਿਆਏ ਰਾਮ ॥
सफल जनमु होआ मिलि साधू एकंकारु धिआए राम ॥

जीवनं फलप्रदं भवति, पवित्रसन्तैः सह मिलित्वा, ब्रह्माण्डस्य निर्मातुः एकेश्वरस्य ध्यानं च भवति।

ਜਪਿ ਏਕ ਪ੍ਰਭੂ ਅਨੇਕ ਰਵਿਆ ਸਰਬ ਮੰਡਲਿ ਛਾਇਆ ॥
जपि एक प्रभू अनेक रविआ सरब मंडलि छाइआ ॥

जपे, ध्याय च एकं देवं, यः समग्रस्य जगतः बहूनां भूतानाम् व्याप्तः व्याप्तः च अस्ति।

ਬ੍ਰਹਮੋ ਪਸਾਰਾ ਬ੍ਰਹਮੁ ਪਸਰਿਆ ਸਭੁ ਬ੍ਰਹਮੁ ਦ੍ਰਿਸਟੀ ਆਇਆ ॥
ब्रहमो पसारा ब्रहमु पसरिआ सभु ब्रहमु द्रिसटी आइआ ॥

ईश्वरः तत् सृष्टवान्, ईश्वरः तस्य माध्यमेन सर्वत्र प्रसरति। यत्र यत्र पश्यामि तत्र तत्र ईश्वरं पश्यामि।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਿ ਪੂਰਨ ਤਿਸੁ ਬਿਨਾ ਨਹੀ ਜਾਏ ॥
जलि थलि महीअलि पूरि पूरन तिसु बिना नही जाए ॥

सिद्धः प्रभुः सम्यक् व्याप्तः जलं, भूमिं, आकाशं च व्याप्तः अस्ति; तस्य विना स्थानं नास्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430