ध्याय सदा स्वदेवं, यदा त्वं सुप्तः उपविश्य तिष्ठसि च।
प्रभुः स्वामी च गुणनिधिः, शान्तिसागरः; जलं भूमिं च व्योमं च व्याप्तम्।
सेवकः नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति; तस्मात् अन्यः नास्ति। ||३||
मम गृहं निर्मितं, उद्यानं कुण्डं च निर्मितं, मम सार्वभौमः ईश्वरः मां मिलितवान्।
मम मनः अलङ्कृतं, मम मित्राणि च आनन्दयन्ति; आनन्दगीतानि, भगवतः महिमा स्तुतिं च गायामि।
सच्चे भगवान् ईश्वरस्य महिमा स्तुतिं गायन् सर्वे कामाः सिद्धाः भवन्ति।
ये गुरुचरणसक्ताः सदा जागरिताः जागरूकाः च भवन्ति; तस्य स्तुतयः तेषां मनसि प्रतिध्वनन्ति, प्रतिध्वनिताः च भवन्ति।
मम प्रभुः गुरुः च शान्तिप्रदः मां स्वप्रसादेन आशीर्वादं दत्तवान्; तेन इमं संसारं, परलोकं च मम कृते व्यवस्थापितम्।
नानकं प्रार्थयति, नाम जपति, भगवतः नाम सदा; सः शरीरात्मनः आश्रयः अस्ति। ||४||४||७||
सूही, पञ्चम मेहलः : १.
भयावहं जगत्-सागरं, भयङ्करं जगत्-सागरम् - अहं तं ध्यायन् नाम, भगवतः नाम, हर, हर.
अहं भगवतः पादं पूजयामि, मां पारं नेतुम् नौकाम्। सत्यगुरुं मिलित्वा अहं नीतः अस्मि।
गुरुशब्दवचनद्वारा अहं लङ्घयामि, पुनः न म्रियमाणः भविष्यामि; मम आगमनं गमनं च समाप्तम्।
यत्किमपि करोति तत् सद् इति स्वीकुर्याम्, मम मनः आकाशशान्तिं विलीयते।
न वेदना न क्षुधा न व्याधिः मां पीडयति। भगवतः अभयारण्यं मया प्राप्तं शान्तिसागरम् |
ध्यायन्, भगवतः स्मरणेन ध्यायन् नानकः तस्य प्रेम्णा ओतप्रोतः अस्ति; तस्य मनसः चिन्ताः निवृत्ताः भवन्ति। ||१||
विनयशीलाः सन्ताः मम अन्तः भगवतः मन्त्रं रोपितवन्तः, मम परममित्रः प्रभुः मम अधिकारे आगतः।
मया मम मनः मम भगवते गुरोः च समर्पितं, तस्मै च समर्पितं, तेन मम सर्वं आशीर्वादः दत्तः।
सः मां स्वकन्यायाः दासीं च कृतवान्; मम दुःखं निवृत्तं, भगवतः मन्दिरे च स्थिरतां प्राप्तवान्।
मम आनन्दः आनन्दः च मम सत्येश्वरस्य ध्याने अस्ति; अहं तस्मात् पुनः कदापि विरक्तः न भविष्यामि।
सा एव अतीव सौभाग्यशालिनी, सत्या आत्मा वधूः च, या भगवतः नामस्य गौरवपूर्णदृष्टिम् चिन्तयति।
नानकः वदति, अहं तस्य प्रेम्णा ओतप्रोतः, तस्य प्रेमस्य परमं, उदात्ततत्त्वे सिक्तः अस्मि। ||२||
अहं निरन्तरं आनन्दे आनन्दे च अस्मि, हे मम सहचराः; आनन्दस्य गीतानि सदा गायामि।
ईश्वरः एव तां अलङ्कृतवती, सा च तस्य सद्गुणी आत्मा वधूः अभवत्।
स्वाभाविकतया सहजतया सः तस्याः दयालुः अभवत्। तस्याः पुण्यदोषं वा न मन्यते।
सः स्वस्य प्रेम्णा आलिंगने स्वस्य विनयशीलं सेवकान् निकटतः आलिंगयति; ते भगवतः नाम हृदयेषु निक्षिपन्ति।
सर्वे अभिमानेन अभिमानेन, आसक्तिषु, मद्यपानेषु च निमग्नाः सन्ति; दयायाः कृते तेभ्यः मां मुक्तवान्।
नानकः वदति, अहं भयानकं जगत्-सागरं लङ्घितवान्, मम सर्वे कार्याणि सम्यक् निराकृतानि सन्ति। ||३||
सततं लोकेश्वरस्य महिमा स्तुतिं गायन्तु हे मम सहचराः; भवतः सर्वाणि इच्छाः पूर्णानि भविष्यन्ति।
जीवनं फलप्रदं भवति, पवित्रसन्तैः सह मिलित्वा, ब्रह्माण्डस्य निर्मातुः एकेश्वरस्य ध्यानं च भवति।
जपे, ध्याय च एकं देवं, यः समग्रस्य जगतः बहूनां भूतानाम् व्याप्तः व्याप्तः च अस्ति।
ईश्वरः तत् सृष्टवान्, ईश्वरः तस्य माध्यमेन सर्वत्र प्रसरति। यत्र यत्र पश्यामि तत्र तत्र ईश्वरं पश्यामि।
सिद्धः प्रभुः सम्यक् व्याप्तः जलं, भूमिं, आकाशं च व्याप्तः अस्ति; तस्य विना स्थानं नास्ति।