भवतः अन्तःकरणस्य स्थितिं विद्धि; गुरुणा सह मिलित्वा भवतः संशयात् मुक्तिं प्राप्नुत।
मृत्योः अनन्तरं स्वस्य सत्यं गृहं प्राप्तुं भवता जीविते एव मृत्युं जितव्यम् ।
शबदस्य सुन्दरः, अप्रहृतः शब्दः प्राप्यते, गुरुं चिन्तयन्। ||२||
गुरबानीयाः अप्रहृतः रागः प्राप्यते, अहङ्कारः च निवर्तते।
अहं सदा यज्ञः अस्मि ये तेषां सच्चिदानन्दगुरुं सेवन्ते।
ते भगवतः प्राङ्गणे मानवस्त्रधारिणः सन्ति; तेषां अधरे भगवतः नाम अस्ति। ||३||
यत्र यत्र पश्यामि तत्र तत्र व्याप्तं भगवन्तं पश्यामि शिवशक्तयोः संयोगे चैतन्यद्रव्ययोः।
त्रयः गुणाः शरीरं बन्धने धारयन्ति; यः कश्चित् लोके आगच्छति सः तेषां क्रीडायाः अधीनः भवति।
विरहन्ति ये भगवतः दुःखे नष्टाः। स्वेच्छा मनमुखाः तस्य संयोगं न प्राप्नुवन्ति। ||४||
यदि मनः सन्तुलितं विरक्तं च भूत्वा ईश्वरभयेन ओतप्रोतं स्वस्य सच्चिदानन्दगृहे निवासं कर्तुं आगच्छति।
तदा परमं आध्यात्मिकप्रज्ञासारं भोजयति; पुनः कदापि क्षुधां न अनुभविष्यति।
हे नानक, एतत् मनः जित्वा वशं कुरु; भगवता सह मिलित्वा त्वं पुनः कदापि दुःखं न प्राप्स्यसि। ||५||१८||
सिरी राग, प्रथम मेहल : १.
इदं मूर्खं मनः लोभी अस्ति; लोभेन लोभेन अधिकं आसक्तं भवति।
दुष्टबुद्धयः शाक्ताः, अविश्वासिनः निन्दकाः, शाबादस्य अनुकूलाः न भवन्ति; पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।
पवित्रसत्यगुरुणा सह मिलित्वा उत्कृष्टनिधिं लभते। ||१||
अहङ्कारदर्पं त्यागं मनसि।
भगवतः गुरुं पवित्रकुण्डं सेवस्व, भगवतः प्राङ्गणे भवन्तः सम्मानिताः भविष्यन्ति। ||१||विराम||
अहोरात्रं भगवतः नाम जपत; गुरमुख भूत्वा विद्धि भगवतः धनम् |
सर्वाणि आरामाः शान्तिश्च, भगवतः सारं च सन्तसङ्घस्य आध्यात्मिकप्रज्ञां प्राप्य भोज्यते।
दिवारात्रौ नित्यं भगवतः परमेश्वरस्य सेवां कुर्वन्तु; सत्यगुरुः नाम दत्तवान्। ||२||
ये मिथ्याकरणं कुर्वन्ति ते श्वाः; ये गुरुनिन्दन्ति ते स्वाग्नौ दहन्ति |
भ्रमन्ति नष्टाः भ्रान्ताः संशयवञ्चिताः घोरदुःखेन पीडिताः। मृत्योः दूतः तान् गुदां यावत् ताडयिष्यति।
स्वेच्छा मनुष्यमुखाः शान्तिं न प्राप्नुवन्ति, गुरमुखाः तु आश्चर्यवत् आनन्दिताः भवन्ति। ||३||
इह लोके जनाः मिथ्याकार्येषु मग्नाः सन्ति, परलोके तु भवतः सत्यकर्मणां विवरणमेव स्वीक्रियते ।
गुरुः भगवन्तं तस्य आत्मीयमित्रं सेवते। गुरु कर्म परम उच्छ्रित।
हे नानक, नाम भगवतः नाम कदापि न विस्मर; सच्चा प्रभुः भवन्तं स्वस्य अनुग्रहचिह्नेन आशीर्वादं दास्यति। ||४||१९||
सिरी राग, प्रथम मेहल : १.
प्रियं विस्मृत्य मुहूर्तमपि घोरं रोगैः पीडितं मनः।
कथं स्वाङ्गणे मानः लभ्यते, यदि भगवता मनसि न वसति।
गुरुणा सह मिलित्वा शान्तिर्भवति। तस्य महिमा स्तुतिषु अग्निः निष्प्रभः भवति। ||१||
अहोरात्रं भगवतः स्तुतिं निषेधय मनसि।
यः नाम न विस्मरति, क्षणं वा क्षणमपि-कथं दुर्लभं लोके तादृशः व्यक्तिः! ||१||विराम||
यदा कस्यचित् प्रकाशः प्रकाशे विलीयते, तस्य च सहजं चैतन्यं च सहजं चैतन्येन सह संयोजितं भवति, तदा
तदा क्रूरा हिंसकाः वृत्तिः अहङ्कारः च प्रयान्ति, संशयः शोकः च अपहृतः भवति।
भगवतः संयोगे विलीनस्य गुरमुखस्य मनसि गुरुद्वारा भगवान् तिष्ठति। ||२||
वधूवत् शरीरं समर्पयामि चेत् भोक्ता मां भोक्ष्यति ।
यः केवलं गमनशीलः शो अस्ति तस्य सह प्रेम मा कुरुत।
गुरमुखः भर्तुः ईश्वरस्य शय्यायां शुद्धा सुखी वधू इव लुप्तः भवति। ||३||