श्री गुरु ग्रन्थ साहिबः

पुटः - 21


ਅੰਤਰ ਕੀ ਗਤਿ ਜਾਣੀਐ ਗੁਰ ਮਿਲੀਐ ਸੰਕ ਉਤਾਰਿ ॥
अंतर की गति जाणीऐ गुर मिलीऐ संक उतारि ॥

भवतः अन्तःकरणस्य स्थितिं विद्धि; गुरुणा सह मिलित्वा भवतः संशयात् मुक्तिं प्राप्नुत।

ਮੁਇਆ ਜਿਤੁ ਘਰਿ ਜਾਈਐ ਤਿਤੁ ਜੀਵਦਿਆ ਮਰੁ ਮਾਰਿ ॥
मुइआ जितु घरि जाईऐ तितु जीवदिआ मरु मारि ॥

मृत्योः अनन्तरं स्वस्य सत्यं गृहं प्राप्तुं भवता जीविते एव मृत्युं जितव्यम् ।

ਅਨਹਦ ਸਬਦਿ ਸੁਹਾਵਣੇ ਪਾਈਐ ਗੁਰ ਵੀਚਾਰਿ ॥੨॥
अनहद सबदि सुहावणे पाईऐ गुर वीचारि ॥२॥

शबदस्य सुन्दरः, अप्रहृतः शब्दः प्राप्यते, गुरुं चिन्तयन्। ||२||

ਅਨਹਦ ਬਾਣੀ ਪਾਈਐ ਤਹ ਹਉਮੈ ਹੋਇ ਬਿਨਾਸੁ ॥
अनहद बाणी पाईऐ तह हउमै होइ बिनासु ॥

गुरबानीयाः अप्रहृतः रागः प्राप्यते, अहङ्कारः च निवर्तते।

ਸਤਗੁਰੁ ਸੇਵੇ ਆਪਣਾ ਹਉ ਸਦ ਕੁਰਬਾਣੈ ਤਾਸੁ ॥
सतगुरु सेवे आपणा हउ सद कुरबाणै तासु ॥

अहं सदा यज्ञः अस्मि ये तेषां सच्चिदानन्दगुरुं सेवन्ते।

ਖੜਿ ਦਰਗਹ ਪੈਨਾਈਐ ਮੁਖਿ ਹਰਿ ਨਾਮ ਨਿਵਾਸੁ ॥੩॥
खड़ि दरगह पैनाईऐ मुखि हरि नाम निवासु ॥३॥

ते भगवतः प्राङ्गणे मानवस्त्रधारिणः सन्ति; तेषां अधरे भगवतः नाम अस्ति। ||३||

ਜਹ ਦੇਖਾ ਤਹ ਰਵਿ ਰਹੇ ਸਿਵ ਸਕਤੀ ਕਾ ਮੇਲੁ ॥
जह देखा तह रवि रहे सिव सकती का मेलु ॥

यत्र यत्र पश्यामि तत्र तत्र व्याप्तं भगवन्तं पश्यामि शिवशक्तयोः संयोगे चैतन्यद्रव्ययोः।

ਤ੍ਰਿਹੁ ਗੁਣ ਬੰਧੀ ਦੇਹੁਰੀ ਜੋ ਆਇਆ ਜਗਿ ਸੋ ਖੇਲੁ ॥
त्रिहु गुण बंधी देहुरी जो आइआ जगि सो खेलु ॥

त्रयः गुणाः शरीरं बन्धने धारयन्ति; यः कश्चित् लोके आगच्छति सः तेषां क्रीडायाः अधीनः भवति।

ਵਿਜੋਗੀ ਦੁਖਿ ਵਿਛੁੜੇ ਮਨਮੁਖਿ ਲਹਹਿ ਨ ਮੇਲੁ ॥੪॥
विजोगी दुखि विछुड़े मनमुखि लहहि न मेलु ॥४॥

विरहन्ति ये भगवतः दुःखे नष्टाः। स्वेच्छा मनमुखाः तस्य संयोगं न प्राप्नुवन्ति। ||४||

ਮਨੁ ਬੈਰਾਗੀ ਘਰਿ ਵਸੈ ਸਚ ਭੈ ਰਾਤਾ ਹੋਇ ॥
मनु बैरागी घरि वसै सच भै राता होइ ॥

यदि मनः सन्तुलितं विरक्तं च भूत्वा ईश्वरभयेन ओतप्रोतं स्वस्य सच्चिदानन्दगृहे निवासं कर्तुं आगच्छति।

ਗਿਆਨ ਮਹਾਰਸੁ ਭੋਗਵੈ ਬਾਹੁੜਿ ਭੂਖ ਨ ਹੋਇ ॥
गिआन महारसु भोगवै बाहुड़ि भूख न होइ ॥

तदा परमं आध्यात्मिकप्रज्ञासारं भोजयति; पुनः कदापि क्षुधां न अनुभविष्यति।

ਨਾਨਕ ਇਹੁ ਮਨੁ ਮਾਰਿ ਮਿਲੁ ਭੀ ਫਿਰਿ ਦੁਖੁ ਨ ਹੋਇ ॥੫॥੧੮॥
नानक इहु मनु मारि मिलु भी फिरि दुखु न होइ ॥५॥१८॥

हे नानक, एतत् मनः जित्वा वशं कुरु; भगवता सह मिलित्वा त्वं पुनः कदापि दुःखं न प्राप्स्यसि। ||५||१८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਏਹੁ ਮਨੋ ਮੂਰਖੁ ਲੋਭੀਆ ਲੋਭੇ ਲਗਾ ਲੁੋਭਾਨੁ ॥
एहु मनो मूरखु लोभीआ लोभे लगा लुोभानु ॥

इदं मूर्खं मनः लोभी अस्ति; लोभेन लोभेन अधिकं आसक्तं भवति।

ਸਬਦਿ ਨ ਭੀਜੈ ਸਾਕਤਾ ਦੁਰਮਤਿ ਆਵਨੁ ਜਾਨੁ ॥
सबदि न भीजै साकता दुरमति आवनु जानु ॥

दुष्टबुद्धयः शाक्ताः, अविश्वासिनः निन्दकाः, शाबादस्य अनुकूलाः न भवन्ति; पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।

ਸਾਧੂ ਸਤਗੁਰੁ ਜੇ ਮਿਲੈ ਤਾ ਪਾਈਐ ਗੁਣੀ ਨਿਧਾਨੁ ॥੧॥
साधू सतगुरु जे मिलै ता पाईऐ गुणी निधानु ॥१॥

पवित्रसत्यगुरुणा सह मिलित्वा उत्कृष्टनिधिं लभते। ||१||

ਮਨ ਰੇ ਹਉਮੈ ਛੋਡਿ ਗੁਮਾਨੁ ॥
मन रे हउमै छोडि गुमानु ॥

अहङ्कारदर्पं त्यागं मनसि।

ਹਰਿ ਗੁਰੁ ਸਰਵਰੁ ਸੇਵਿ ਤੂ ਪਾਵਹਿ ਦਰਗਹ ਮਾਨੁ ॥੧॥ ਰਹਾਉ ॥
हरि गुरु सरवरु सेवि तू पावहि दरगह मानु ॥१॥ रहाउ ॥

भगवतः गुरुं पवित्रकुण्डं सेवस्व, भगवतः प्राङ्गणे भवन्तः सम्मानिताः भविष्यन्ति। ||१||विराम||

ਰਾਮ ਨਾਮੁ ਜਪਿ ਦਿਨਸੁ ਰਾਤਿ ਗੁਰਮੁਖਿ ਹਰਿ ਧਨੁ ਜਾਨੁ ॥
राम नामु जपि दिनसु राति गुरमुखि हरि धनु जानु ॥

अहोरात्रं भगवतः नाम जपत; गुरमुख भूत्वा विद्धि भगवतः धनम् |

ਸਭਿ ਸੁਖ ਹਰਿ ਰਸ ਭੋਗਣੇ ਸੰਤ ਸਭਾ ਮਿਲਿ ਗਿਆਨੁ ॥
सभि सुख हरि रस भोगणे संत सभा मिलि गिआनु ॥

सर्वाणि आरामाः शान्तिश्च, भगवतः सारं च सन्तसङ्घस्य आध्यात्मिकप्रज्ञां प्राप्य भोज्यते।

ਨਿਤਿ ਅਹਿਨਿਸਿ ਹਰਿ ਪ੍ਰਭੁ ਸੇਵਿਆ ਸਤਗੁਰਿ ਦੀਆ ਨਾਮੁ ॥੨॥
निति अहिनिसि हरि प्रभु सेविआ सतगुरि दीआ नामु ॥२॥

दिवारात्रौ नित्यं भगवतः परमेश्वरस्य सेवां कुर्वन्तु; सत्यगुरुः नाम दत्तवान्। ||२||

ਕੂਕਰ ਕੂੜੁ ਕਮਾਈਐ ਗੁਰ ਨਿੰਦਾ ਪਚੈ ਪਚਾਨੁ ॥
कूकर कूड़ु कमाईऐ गुर निंदा पचै पचानु ॥

ये मिथ्याकरणं कुर्वन्ति ते श्वाः; ये गुरुनिन्दन्ति ते स्वाग्नौ दहन्ति |

ਭਰਮੇ ਭੂਲਾ ਦੁਖੁ ਘਣੋ ਜਮੁ ਮਾਰਿ ਕਰੈ ਖੁਲਹਾਨੁ ॥
भरमे भूला दुखु घणो जमु मारि करै खुलहानु ॥

भ्रमन्ति नष्टाः भ्रान्ताः संशयवञ्चिताः घोरदुःखेन पीडिताः। मृत्योः दूतः तान् गुदां यावत् ताडयिष्यति।

ਮਨਮੁਖਿ ਸੁਖੁ ਨ ਪਾਈਐ ਗੁਰਮੁਖਿ ਸੁਖੁ ਸੁਭਾਨੁ ॥੩॥
मनमुखि सुखु न पाईऐ गुरमुखि सुखु सुभानु ॥३॥

स्वेच्छा मनुष्यमुखाः शान्तिं न प्राप्नुवन्ति, गुरमुखाः तु आश्चर्यवत् आनन्दिताः भवन्ति। ||३||

ਐਥੈ ਧੰਧੁ ਪਿਟਾਈਐ ਸਚੁ ਲਿਖਤੁ ਪਰਵਾਨੁ ॥
ऐथै धंधु पिटाईऐ सचु लिखतु परवानु ॥

इह लोके जनाः मिथ्याकार्येषु मग्नाः सन्ति, परलोके तु भवतः सत्यकर्मणां विवरणमेव स्वीक्रियते ।

ਹਰਿ ਸਜਣੁ ਗੁਰੁ ਸੇਵਦਾ ਗੁਰ ਕਰਣੀ ਪਰਧਾਨੁ ॥
हरि सजणु गुरु सेवदा गुर करणी परधानु ॥

गुरुः भगवन्तं तस्य आत्मीयमित्रं सेवते। गुरु कर्म परम उच्छ्रित।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰੈ ਕਰਮਿ ਸਚੈ ਨੀਸਾਣੁ ॥੪॥੧੯॥
नानक नामु न वीसरै करमि सचै नीसाणु ॥४॥१९॥

हे नानक, नाम भगवतः नाम कदापि न विस्मर; सच्चा प्रभुः भवन्तं स्वस्य अनुग्रहचिह्नेन आशीर्वादं दास्यति। ||४||१९||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਇਕੁ ਤਿਲੁ ਪਿਆਰਾ ਵੀਸਰੈ ਰੋਗੁ ਵਡਾ ਮਨ ਮਾਹਿ ॥
इकु तिलु पिआरा वीसरै रोगु वडा मन माहि ॥

प्रियं विस्मृत्य मुहूर्तमपि घोरं रोगैः पीडितं मनः।

ਕਿਉ ਦਰਗਹ ਪਤਿ ਪਾਈਐ ਜਾ ਹਰਿ ਨ ਵਸੈ ਮਨ ਮਾਹਿ ॥
किउ दरगह पति पाईऐ जा हरि न वसै मन माहि ॥

कथं स्वाङ्गणे मानः लभ्यते, यदि भगवता मनसि न वसति।

ਗੁਰਿ ਮਿਲਿਐ ਸੁਖੁ ਪਾਈਐ ਅਗਨਿ ਮਰੈ ਗੁਣ ਮਾਹਿ ॥੧॥
गुरि मिलिऐ सुखु पाईऐ अगनि मरै गुण माहि ॥१॥

गुरुणा सह मिलित्वा शान्तिर्भवति। तस्य महिमा स्तुतिषु अग्निः निष्प्रभः भवति। ||१||

ਮਨ ਰੇ ਅਹਿਨਿਸਿ ਹਰਿ ਗੁਣ ਸਾਰਿ ॥
मन रे अहिनिसि हरि गुण सारि ॥

अहोरात्रं भगवतः स्तुतिं निषेधय मनसि।

ਜਿਨ ਖਿਨੁ ਪਲੁ ਨਾਮੁ ਨ ਵੀਸਰੈ ਤੇ ਜਨ ਵਿਰਲੇ ਸੰਸਾਰਿ ॥੧॥ ਰਹਾਉ ॥
जिन खिनु पलु नामु न वीसरै ते जन विरले संसारि ॥१॥ रहाउ ॥

यः नाम न विस्मरति, क्षणं वा क्षणमपि-कथं दुर्लभं लोके तादृशः व्यक्तिः! ||१||विराम||

ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈਐ ਸੁਰਤੀ ਸੁਰਤਿ ਸੰਜੋਗੁ ॥
जोती जोति मिलाईऐ सुरती सुरति संजोगु ॥

यदा कस्यचित् प्रकाशः प्रकाशे विलीयते, तस्य च सहजं चैतन्यं च सहजं चैतन्येन सह संयोजितं भवति, तदा

ਹਿੰਸਾ ਹਉਮੈ ਗਤੁ ਗਏ ਨਾਹੀ ਸਹਸਾ ਸੋਗੁ ॥
हिंसा हउमै गतु गए नाही सहसा सोगु ॥

तदा क्रूरा हिंसकाः वृत्तिः अहङ्कारः च प्रयान्ति, संशयः शोकः च अपहृतः भवति।

ਗੁਰਮੁਖਿ ਜਿਸੁ ਹਰਿ ਮਨਿ ਵਸੈ ਤਿਸੁ ਮੇਲੇ ਗੁਰੁ ਸੰਜੋਗੁ ॥੨॥
गुरमुखि जिसु हरि मनि वसै तिसु मेले गुरु संजोगु ॥२॥

भगवतः संयोगे विलीनस्य गुरमुखस्य मनसि गुरुद्वारा भगवान् तिष्ठति। ||२||

ਕਾਇਆ ਕਾਮਣਿ ਜੇ ਕਰੀ ਭੋਗੇ ਭੋਗਣਹਾਰੁ ॥
काइआ कामणि जे करी भोगे भोगणहारु ॥

वधूवत् शरीरं समर्पयामि चेत् भोक्ता मां भोक्ष्यति ।

ਤਿਸੁ ਸਿਉ ਨੇਹੁ ਨ ਕੀਜਈ ਜੋ ਦੀਸੈ ਚਲਣਹਾਰੁ ॥
तिसु सिउ नेहु न कीजई जो दीसै चलणहारु ॥

यः केवलं गमनशीलः शो अस्ति तस्य सह प्रेम मा कुरुत।

ਗੁਰਮੁਖਿ ਰਵਹਿ ਸੋਹਾਗਣੀ ਸੋ ਪ੍ਰਭੁ ਸੇਜ ਭਤਾਰੁ ॥੩॥
गुरमुखि रवहि सोहागणी सो प्रभु सेज भतारु ॥३॥

गुरमुखः भर्तुः ईश्वरस्य शय्यायां शुद्धा सुखी वधू इव लुप्तः भवति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430