श्री गुरु ग्रन्थ साहिबः

पुटः - 1330


ਆਪੇ ਖੇਲ ਕਰੇ ਸਭ ਕਰਤਾ ਐਸਾ ਬੂਝੈ ਕੋਈ ॥੩॥
आपे खेल करे सभ करता ऐसा बूझै कोई ॥३॥

प्रजापतिः एव सर्वाणि क्रीडाः क्रीडति; कतिपये एव एतत् अवगच्छन्ति। ||३||

ਨਾਉ ਪ੍ਰਭਾਤੈ ਸਬਦਿ ਧਿਆਈਐ ਛੋਡਹੁ ਦੁਨੀ ਪਰੀਤਾ ॥
नाउ प्रभातै सबदि धिआईऐ छोडहु दुनी परीता ॥

नाम, शब्दवचनं च प्रदोषात् पूर्वं प्रातःकाले ध्यायन्तु; लौकिकं उलझनं त्यजतु।

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਦਾਸਨਿ ਦਾਸਾ ਜਗਿ ਹਾਰਿਆ ਤਿਨਿ ਜੀਤਾ ॥੪॥੯॥
प्रणवति नानक दासनि दासा जगि हारिआ तिनि जीता ॥४॥९॥

ईश्वरस्य दासानाम् दासः नानकः प्रार्थयति- जगत् हारति, सः च विजयते। ||४||९||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਮਨੁ ਮਾਇਆ ਮਨੁ ਧਾਇਆ ਮਨੁ ਪੰਖੀ ਆਕਾਸਿ ॥
मनु माइआ मनु धाइआ मनु पंखी आकासि ॥

मनः माया, मनः अनुधावकः; मनः आकाशं पारं उड्डीयमानः पक्षी अस्ति।

ਤਸਕਰ ਸਬਦਿ ਨਿਵਾਰਿਆ ਨਗਰੁ ਵੁਠਾ ਸਾਬਾਸਿ ॥
तसकर सबदि निवारिआ नगरु वुठा साबासि ॥

चोराः शाबादनाभिभूताः, ततः शरीरग्रामः समृद्धः भवति, उत्सवं च करोति।

ਜਾ ਤੂ ਰਾਖਹਿ ਰਾਖਿ ਲੈਹਿ ਸਾਬਤੁ ਹੋਵੈ ਰਾਸਿ ॥੧॥
जा तू राखहि राखि लैहि साबतु होवै रासि ॥१॥

भगवन् यदा त्वं कञ्चित् तारयसि तदा सः त्रायते; तस्य राजधानी सुरक्षिता, स्वस्थः च अस्ति। ||१||

ਐਸਾ ਨਾਮੁ ਰਤਨੁ ਨਿਧਿ ਮੇਰੈ ॥
ऐसा नामु रतनु निधि मेरै ॥

एतादृशः मम निधिः नामरत्नः;

ਗੁਰਮਤਿ ਦੇਹਿ ਲਗਉ ਪਗਿ ਤੇਰੈ ॥੧॥ ਰਹਾਉ ॥
गुरमति देहि लगउ पगि तेरै ॥१॥ रहाउ ॥

गुरुशिक्षया मां आशीर्वादं ददातु, येन अहं तव पादयोः पतति। ||१||विराम||

ਮਨੁ ਜੋਗੀ ਮਨੁ ਭੋਗੀਆ ਮਨੁ ਮੂਰਖੁ ਗਾਵਾਰੁ ॥
मनु जोगी मनु भोगीआ मनु मूरखु गावारु ॥

मनः योगी, मनः भोगार्थी; मनः मूर्खः अज्ञानी च भवति।

ਮਨੁ ਦਾਤਾ ਮਨੁ ਮੰਗਤਾ ਮਨ ਸਿਰਿ ਗੁਰੁ ਕਰਤਾਰੁ ॥
मनु दाता मनु मंगता मन सिरि गुरु करतारु ॥

मनः दाता, मनः याचकः; मनः महान् गुरुः प्रजापतिः।

ਪੰਚ ਮਾਰਿ ਸੁਖੁ ਪਾਇਆ ਐਸਾ ਬ੍ਰਹਮੁ ਵੀਚਾਰੁ ॥੨॥
पंच मारि सुखु पाइआ ऐसा ब्रहमु वीचारु ॥२॥

पञ्च चोराः जिता भवन्ति, शान्तिः प्राप्यते; तादृशी ईश्वरस्य चिन्तनात्मका प्रज्ञा। ||२||

ਘਟਿ ਘਟਿ ਏਕੁ ਵਖਾਣੀਐ ਕਹਉ ਨ ਦੇਖਿਆ ਜਾਇ ॥
घटि घटि एकु वखाणीऐ कहउ न देखिआ जाइ ॥

एकैकहृदये एकः भगवान् उच्यते, किन्तु तं कोऽपि द्रष्टुं न शक्नोति।

ਖੋਟੋ ਪੂਠੋ ਰਾਲੀਐ ਬਿਨੁ ਨਾਵੈ ਪਤਿ ਜਾਇ ॥
खोटो पूठो रालीऐ बिनु नावै पति जाइ ॥

मिथ्याः पुनर्जन्मस्य गर्भे उल्टावस्थायां क्षिप्ताः भवन्ति; नाम विना ते गौरवं नष्टं कुर्वन्ति।

ਜਾ ਤੂ ਮੇਲਹਿ ਤਾ ਮਿਲਿ ਰਹਾਂ ਜਾਂ ਤੇਰੀ ਹੋਇ ਰਜਾਇ ॥੩॥
जा तू मेलहि ता मिलि रहां जां तेरी होइ रजाइ ॥३॥

ये त्वं संयोजसि, ते एकीकृताः तिष्ठन्तु, यदि तव इच्छा अस्ति। ||३||

ਜਾਤਿ ਜਨਮੁ ਨਹ ਪੂਛੀਐ ਸਚ ਘਰੁ ਲੇਹੁ ਬਤਾਇ ॥
जाति जनमु नह पूछीऐ सच घरु लेहु बताइ ॥

ईश्वरः सामाजिकवर्गस्य जन्मस्य वा विषये न पृच्छति; भवता स्वस्य यथार्थं गृहं अवश्यं अन्वेष्टव्यम्।

ਸਾ ਜਾਤਿ ਸਾ ਪਤਿ ਹੈ ਜੇਹੇ ਕਰਮ ਕਮਾਇ ॥
सा जाति सा पति है जेहे करम कमाइ ॥

स भवतः सामाजिकवर्गः स च भवतः स्थितिः - भवता कृतस्य कर्म।

ਜਨਮ ਮਰਨ ਦੁਖੁ ਕਾਟੀਐ ਨਾਨਕ ਛੂਟਸਿ ਨਾਇ ॥੪॥੧੦॥
जनम मरन दुखु काटीऐ नानक छूटसि नाइ ॥४॥१०॥

मृत्युपुनर्जन्मयोः वेदनाः निर्मूलिताः भवन्ति; हे नानक, मोक्षः भगवतः नाम्नः अस्ति। ||४||१०||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਜਾਗਤੁ ਬਿਗਸੈ ਮੂਠੋ ਅੰਧਾ ॥
जागतु बिगसै मूठो अंधा ॥

सः जागरितः, सुखी अपि अस्ति, परन्तु सः लुण्ठितः भवति - सः अन्धः अस्ति!

ਗਲਿ ਫਾਹੀ ਸਿਰਿ ਮਾਰੇ ਧੰਧਾ ॥
गलि फाही सिरि मारे धंधा ॥

पाशः कण्ठे अस्ति, तथापि, तस्य शिरः लौकिककार्येषु व्यस्तम् अस्ति।

ਆਸਾ ਆਵੈ ਮਨਸਾ ਜਾਇ ॥
आसा आवै मनसा जाइ ॥

आशायां आगच्छति कामया च गच्छति।

ਉਰਝੀ ਤਾਣੀ ਕਿਛੁ ਨ ਬਸਾਇ ॥੧॥
उरझी ताणी किछु न बसाइ ॥१॥

तस्य जीवनस्य ताराः सर्वे उलझिताः सन्ति; सः सर्वथा असहायः अस्ति। ||१||

ਜਾਗਸਿ ਜੀਵਣ ਜਾਗਣਹਾਰਾ ॥
जागसि जीवण जागणहारा ॥

जागरूकेश्वरः जीवनेश्वरः जागृतः जागरूकः च अस्ति।

ਸੁਖ ਸਾਗਰ ਅੰਮ੍ਰਿਤ ਭੰਡਾਰਾ ॥੧॥ ਰਹਾਉ ॥
सुख सागर अंम्रित भंडारा ॥१॥ रहाउ ॥

सः शान्तिसागरः, अम्ब्रोसियल-अमृतस्य निधिः अस्ति। ||१||विराम||

ਕਹਿਓ ਨ ਬੂਝੈ ਅੰਧੁ ਨ ਸੂਝੈ ਭੋਂਡੀ ਕਾਰ ਕਮਾਈ ॥
कहिओ न बूझै अंधु न सूझै भोंडी कार कमाई ॥

सः यत् कथितं तत् न अवगच्छति; अन्धः - न पश्यति, तथा च स्वस्य दुष्कृतं करोति।

ਆਪੇ ਪ੍ਰੀਤਿ ਪ੍ਰੇਮ ਪਰਮੇਸੁਰੁ ਕਰਮੀ ਮਿਲੈ ਵਡਾਈ ॥੨॥
आपे प्रीति प्रेम परमेसुरु करमी मिलै वडाई ॥२॥

परमेश्वरः एव स्वस्य प्रेम्णः स्नेहं च वर्षयति; प्रसादात् सः महिमामहात्म्यं ददाति। ||२||

ਦਿਨੁ ਦਿਨੁ ਆਵੈ ਤਿਲੁ ਤਿਲੁ ਛੀਜੈ ਮਾਇਆ ਮੋਹੁ ਘਟਾਈ ॥
दिनु दिनु आवै तिलु तिलु छीजै माइआ मोहु घटाई ॥

प्रत्येकं दिवसस्य आगमनेन तस्य जीवनं क्षीणं भवति, क्षणिकं; परन्तु तदपि तस्य हृदयं मायासङ्गतम् अस्ति।

ਬਿਨੁ ਗੁਰ ਬੂਡੋ ਠਉਰ ਨ ਪਾਵੈ ਜਬ ਲਗ ਦੂਜੀ ਰਾਈ ॥੩॥
बिनु गुर बूडो ठउर न पावै जब लग दूजी राई ॥३॥

गुरुं विना मग्नः, न च विश्रामस्थानं लभते, यावत् द्वन्द्वे गृहीतः। ||३||

ਅਹਿਨਿਸਿ ਜੀਆ ਦੇਖਿ ਸਮੑਾਲੈ ਸੁਖੁ ਦੁਖੁ ਪੁਰਬਿ ਕਮਾਈ ॥
अहिनिसि जीआ देखि समालै सुखु दुखु पुरबि कमाई ॥

दिवारात्रौ ईश्वरः स्वजीवानां निरीक्षणं करोति, पालनं च करोति; ते पूर्वकर्मानुसारेण सुखदुःखं प्राप्नुवन्ति।

ਕਰਮਹੀਣੁ ਸਚੁ ਭੀਖਿਆ ਮਾਂਗੈ ਨਾਨਕ ਮਿਲੈ ਵਡਾਈ ॥੪॥੧੧॥
करमहीणु सचु भीखिआ मांगै नानक मिलै वडाई ॥४॥११॥

नानकः अभाग्यः सत्यस्य दानं याचते; कृपया तस्मै एतेन महिमाना आशीर्वादं ददातु। ||४||११||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਮਸਟਿ ਕਰਉ ਮੂਰਖੁ ਜਗਿ ਕਹੀਆ ॥
मसटि करउ मूरखु जगि कहीआ ॥

यदि अहं तूष्णीं तिष्ठामि तर्हि जगत् मां मूर्खं वदति।

ਅਧਿਕ ਬਕਉ ਤੇਰੀ ਲਿਵ ਰਹੀਆ ॥
अधिक बकउ तेरी लिव रहीआ ॥

यदि अहं अधिकं वदामि तर्हि अहं भवतः प्रेम्णः गमनं त्यजामि।

ਭੂਲ ਚੂਕ ਤੇਰੈ ਦਰਬਾਰਿ ॥
भूल चूक तेरै दरबारि ॥

मम त्रुटिदोषाणां न्यायः भवतः न्यायालये भविष्यति।

ਨਾਮ ਬਿਨਾ ਕੈਸੇ ਆਚਾਰ ॥੧॥
नाम बिना कैसे आचार ॥१॥

नाम विना भगवतः नाम कथं सद्वृत्तिः । ||१||

ਐਸੇ ਝੂਠਿ ਮੁਠੇ ਸੰਸਾਰਾ ॥
ऐसे झूठि मुठे संसारा ॥

तादृशं मिथ्यात्वं यत् जगत् लुण्ठयति।

ਨਿੰਦਕੁ ਨਿੰਦੈ ਮੁਝੈ ਪਿਆਰਾ ॥੧॥ ਰਹਾਉ ॥
निंदकु निंदै मुझै पिआरा ॥१॥ रहाउ ॥

निन्दकः मां निन्दति, परन्तु तदपि अहं तं प्रेम करोमि। ||१||विराम||

ਜਿਸੁ ਨਿੰਦਹਿ ਸੋਈ ਬਿਧਿ ਜਾਣੈ ॥
जिसु निंदहि सोई बिधि जाणै ॥

स एव मार्गं जानाति, यः निन्दितः।

ਗੁਰ ਕੈ ਸਬਦੇ ਦਰਿ ਨੀਸਾਣੈ ॥
गुर कै सबदे दरि नीसाणै ॥

गुरुस्य शबादस्य वचनेन तस्य प्राङ्गणे भगवतः चिह्नस्य मुद्रणं भवति।

ਕਾਰਣ ਨਾਮੁ ਅੰਤਰ ਗਤਿ ਜਾਣੈ ॥
कारण नामु अंतर गति जाणै ॥

सः नाम निमित्तकारणं आत्मनः अन्तः गभीरं साक्षात्करोति।

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋਈ ਬਿਧਿ ਜਾਣੈ ॥੨॥
जिस नो नदरि करे सोई बिधि जाणै ॥२॥

स एव मार्गं जानाति, यः भगवतः प्रसादकटाक्षेण धन्यः। ||२||

ਮੈ ਮੈਲੌ ਊਜਲੁ ਸਚੁ ਸੋਇ ॥
मै मैलौ ऊजलु सचु सोइ ॥

अहं मलिनः दूषितः च अस्मि; सच्चा भगवान् निर्मलः उदात्तः च अस्ति।

ਊਤਮੁ ਆਖਿ ਨ ਊਚਾ ਹੋਇ ॥
ऊतमु आखि न ऊचा होइ ॥

आत्मानं उदात्तं कथयन् न उच्छ्रितः भवति।

ਮਨਮੁਖੁ ਖੂਲਿੑ ਮਹਾ ਬਿਖੁ ਖਾਇ ॥
मनमुखु खूलि महा बिखु खाइ ॥

स्वेच्छा मनमुखं मुक्तं महाविषं खादति |

ਗੁਰਮੁਖਿ ਹੋਇ ਸੁ ਰਾਚੈ ਨਾਇ ॥੩॥
गुरमुखि होइ सु राचै नाइ ॥३॥

गुरमुखं तु यः भवति सः नाम्नि लीनः भवति। ||३||

ਅੰਧੌ ਬੋਲੌ ਮੁਗਧੁ ਗਵਾਰੁ ॥
अंधौ बोलौ मुगधु गवारु ॥

अन्धः बधिरः मूर्खः अज्ञानी च अहम् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430