श्री गुरु ग्रन्थ साहिबः

पुटः - 304


ਜੋ ਗੁਰੁ ਗੋਪੇ ਆਪਣਾ ਸੁ ਭਲਾ ਨਾਹੀ ਪੰਚਹੁ ਓਨਿ ਲਾਹਾ ਮੂਲੁ ਸਭੁ ਗਵਾਇਆ ॥
जो गुरु गोपे आपणा सु भला नाही पंचहु ओनि लाहा मूलु सभु गवाइआ ॥

हे चयनितजन हे स्वनिर्वाचित, यः सार्वजनिकरूपेण स्वगुरुं न प्रतिपादयति सः न सत्पुरुषः; सः सर्वं लाभं पूंजीञ्च नष्टं करोति।

ਪਹਿਲਾ ਆਗਮੁ ਨਿਗਮੁ ਨਾਨਕੁ ਆਖਿ ਸੁਣਾਏ ਪੂਰੇ ਗੁਰ ਕਾ ਬਚਨੁ ਉਪਰਿ ਆਇਆ ॥
पहिला आगमु निगमु नानकु आखि सुणाए पूरे गुर का बचनु उपरि आइआ ॥

जनाः शास्त्रवेदान् जपन्ति स्म, पठन्ति स्म च नानक, इदानीं तु सिद्धगुरुवचनं सर्वेभ्यः उच्चतरं जातम्।

ਗੁਰਸਿਖਾ ਵਡਿਆਈ ਭਾਵੈ ਗੁਰ ਪੂਰੇ ਕੀ ਮਨਮੁਖਾ ਓਹ ਵੇਲਾ ਹਥਿ ਨ ਆਇਆ ॥੨॥
गुरसिखा वडिआई भावै गुर पूरे की मनमुखा ओह वेला हथि न आइआ ॥२॥

सिद्धगुरुस्य गौरवपूर्णं माहात्म्यं गुरसिखस्य प्रीतिकरं भवति; स्वेच्छाभिः मनमुखैः एषः अवसरः नष्टः अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚੁ ਸਚਾ ਸਭ ਦੂ ਵਡਾ ਹੈ ਸੋ ਲਏ ਜਿਸੁ ਸਤਿਗੁਰੁ ਟਿਕੇ ॥
सचु सचा सभ दू वडा है सो लए जिसु सतिगुरु टिके ॥

सच्चिदानन्दः सत्यमेव सर्वेभ्यः महत्तमः; स एव तं प्राप्नोति गुरुणा अभिषिक्तम् |

ਸੋ ਸਤਿਗੁਰੁ ਜਿ ਸਚੁ ਧਿਆਇਦਾ ਸਚੁ ਸਚਾ ਸਤਿਗੁਰੁ ਇਕੇ ॥
सो सतिगुरु जि सचु धिआइदा सचु सचा सतिगुरु इके ॥

स सत्यगुरुः सत्येश्वरं ध्यायति। सत्येश्वरः सच्चो गुरुश्च सत्यमेक एव।

ਸੋਈ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਹੈ ਜਿਨਿ ਪੰਜੇ ਦੂਤ ਕੀਤੇ ਵਸਿ ਛਿਕੇ ॥
सोई सतिगुरु पुरखु है जिनि पंजे दूत कीते वसि छिके ॥

स सत्यगुरुः आदिभूतः पञ्चरागान् सर्वथा जितवान्।

ਜਿ ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਆਪੁ ਗਣਾਇਦੇ ਤਿਨ ਅੰਦਰਿ ਕੂੜੁ ਫਿਟੁ ਫਿਟੁ ਮੁਹ ਫਿਕੇ ॥
जि बिनु सतिगुर सेवे आपु गणाइदे तिन अंदरि कूड़ु फिटु फिटु मुह फिके ॥

सत्यगुरुं न सेवते, आत्मानं स्तुवति, सः अन्तः मिथ्यातापूर्णः भवति। शापितं शापितं तस्य कुरूपं मुखम्।

ਓਇ ਬੋਲੇ ਕਿਸੈ ਨ ਭਾਵਨੀ ਮੁਹ ਕਾਲੇ ਸਤਿਗੁਰ ਤੇ ਚੁਕੇ ॥੮॥
ओइ बोले किसै न भावनी मुह काले सतिगुर ते चुके ॥८॥

तस्य वचनं कस्यचित् प्रियं न भवति; तस्य मुखं कृष्णं भवति, सच्चिगुरुतः विरक्तः। ||८||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਪ੍ਰਭ ਕਾ ਸਭੁ ਖੇਤੁ ਹੈ ਹਰਿ ਆਪਿ ਕਿਰਸਾਣੀ ਲਾਇਆ ॥
हरि प्रभ का सभु खेतु है हरि आपि किरसाणी लाइआ ॥

सर्वे भगवतः परमेश् वरस्य क्षेत्रम्; भगवान् एव एतत् क्षेत्रं संवर्धयति।

ਗੁਰਮੁਖਿ ਬਖਸਿ ਜਮਾਈਅਨੁ ਮਨਮੁਖੀ ਮੂਲੁ ਗਵਾਇਆ ॥
गुरमुखि बखसि जमाईअनु मनमुखी मूलु गवाइआ ॥

गुरमुखः क्षमासस्यं वर्धयति, स्वेच्छा मनमुखः तु मूलमपि नष्टं करोति।

ਸਭੁ ਕੋ ਬੀਜੇ ਆਪਣੇ ਭਲੇ ਨੋ ਹਰਿ ਭਾਵੈ ਸੋ ਖੇਤੁ ਜਮਾਇਆ ॥
सभु को बीजे आपणे भले नो हरि भावै सो खेतु जमाइआ ॥

ते सर्वे स्वहिताय रोपयन्ति, परन्तु भगवान् केवलं तत् क्षेत्रं वर्धयति येन सः प्रसन्नः भवति ।

ਗੁਰਸਿਖੀ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਬੀਜਿਆ ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਫਲੁ ਅੰਮ੍ਰਿਤੁ ਪਾਇਆ ॥
गुरसिखी हरि अंम्रितु बीजिआ हरि अंम्रित नामु फलु अंम्रितु पाइआ ॥

गुरसिखः भगवतः अम्ब्रोसियलमृतस्य बीजं रोपयति, भगवतः अम्ब्रोसियलनामं च स्वस्य अम्ब्रोसियलफलरूपेण प्राप्नोति।

ਜਮੁ ਚੂਹਾ ਕਿਰਸ ਨਿਤ ਕੁਰਕਦਾ ਹਰਿ ਕਰਤੈ ਮਾਰਿ ਕਢਾਇਆ ॥
जमु चूहा किरस नित कुरकदा हरि करतै मारि कढाइआ ॥

मृत्युमूषकः सस्यं निरन्तरं दंशति, परन्तु प्रजापतिः तत् ताडयित्वा निष्कासितवान्।

ਕਿਰਸਾਣੀ ਜੰਮੀ ਭਾਉ ਕਰਿ ਹਰਿ ਬੋਹਲ ਬਖਸ ਜਮਾਇਆ ॥
किरसाणी जंमी भाउ करि हरि बोहल बखस जमाइआ ॥

कृषिक्षेत्रं सफलम् अभवत्, भगवतः प्रेम्णा, सस्यं च ईश्वरस्य अनुग्रहेण उत्पादितम्।

ਤਿਨ ਕਾ ਕਾੜਾ ਅੰਦੇਸਾ ਸਭੁ ਲਾਹਿਓਨੁ ਜਿਨੀ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਧਿਆਇਆ ॥
तिन का काड़ा अंदेसा सभु लाहिओनु जिनी सतिगुरु पुरखु धिआइआ ॥

तेषां सत्गुरुं आदिभूतं ध्यायमानानां दाहचिन्ता सर्वान् अपहृतवान्।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਅਰਾਧਿਆ ਆਪਿ ਤਰਿਆ ਸਭੁ ਜਗਤੁ ਤਰਾਇਆ ॥੧॥
जन नानक नामु अराधिआ आपि तरिआ सभु जगतु तराइआ ॥१॥

हे भृत्य नानक, नाम भगवतः नाम पूजयन् आराधयन् तरति, सर्वं जगत् अपि तारयति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਾਰਾ ਦਿਨੁ ਲਾਲਚਿ ਅਟਿਆ ਮਨਮੁਖਿ ਹੋਰੇ ਗਲਾ ॥
सारा दिनु लालचि अटिआ मनमुखि होरे गला ॥

स्वार्थी मनमुखः सर्वं दिवसं लोभेन व्यस्तः भवति यद्यपि सः अन्यथा दावान् कर्तुं शक्नोति।

ਰਾਤੀ ਊਘੈ ਦਬਿਆ ਨਵੇ ਸੋਤ ਸਭਿ ਢਿਲਾ ॥
राती ऊघै दबिआ नवे सोत सभि ढिला ॥

रात्रौ श्रान्त्याभिभूतः, तस्य नवच्छिद्राः सर्वे दुर्बलाः भवन्ति ।

ਮਨਮੁਖਾ ਦੈ ਸਿਰਿ ਜੋਰਾ ਅਮਰੁ ਹੈ ਨਿਤ ਦੇਵਹਿ ਭਲਾ ॥
मनमुखा दै सिरि जोरा अमरु है नित देवहि भला ॥

मनमुखस्य शिरस्य उपरि स्त्रियाः आदेशः अस्ति; तस्याः कृते सः नित्यं सद्प्रतिज्ञां प्रसारयति।

ਜੋਰਾ ਦਾ ਆਖਿਆ ਪੁਰਖ ਕਮਾਵਦੇ ਸੇ ਅਪਵਿਤ ਅਮੇਧ ਖਲਾ ॥
जोरा दा आखिआ पुरख कमावदे से अपवित अमेध खला ॥

ये पुरुषाः स्त्रियाः आदेशानुसारं कुर्वन्ति ते अशुद्धाः, मलिनाः, मूर्खाः च।

ਕਾਮਿ ਵਿਆਪੇ ਕੁਸੁਧ ਨਰ ਸੇ ਜੋਰਾ ਪੁਛਿ ਚਲਾ ॥
कामि विआपे कुसुध नर से जोरा पुछि चला ॥

ते अशुद्धाः पुरुषाः यौनकामनिमग्नाः भवन्ति; ते स्वस्त्रीणां परामर्शं कृत्वा तदनुसारं गच्छन्ति।

ਸਤਿਗੁਰ ਕੈ ਆਖਿਐ ਜੋ ਚਲੈ ਸੋ ਸਤਿ ਪੁਰਖੁ ਭਲ ਭਲਾ ॥
सतिगुर कै आखिऐ जो चलै सो सति पुरखु भल भला ॥

यथा सत्यगुरुः कथयति तथा चरति स सच्चिदा पुरुषोत्तमश्रेष्ठः।

ਜੋਰਾ ਪੁਰਖ ਸਭਿ ਆਪਿ ਉਪਾਇਅਨੁ ਹਰਿ ਖੇਲ ਸਭਿ ਖਿਲਾ ॥
जोरा पुरख सभि आपि उपाइअनु हरि खेल सभि खिला ॥

सः एव सर्वान् स्त्रियः पुरुषान् च सृष्टवान्; भगवान् एव प्रत्येकं नाटकं क्रीडति।

ਸਭ ਤੇਰੀ ਬਣਤ ਬਣਾਵਣੀ ਨਾਨਕ ਭਲ ਭਲਾ ॥੨॥
सभ तेरी बणत बणावणी नानक भल भला ॥२॥

त्वया समग्रं सृष्टिः निर्मितवती; हे नानक उत्तमानाम् उत्तमः । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਵੇਪਰਵਾਹੁ ਅਥਾਹੁ ਹੈ ਅਤੁਲੁ ਕਿਉ ਤੁਲੀਐ ॥
तू वेपरवाहु अथाहु है अतुलु किउ तुलीऐ ॥

त्वं निश्चिन्तः, अगाह्यः, अप्रमेयः च असि; कथं त्वं प्रमेयसि ?

ਸੇ ਵਡਭਾਗੀ ਜਿ ਤੁਧੁ ਧਿਆਇਦੇ ਜਿਨ ਸਤਿਗੁਰੁ ਮਿਲੀਐ ॥
से वडभागी जि तुधु धिआइदे जिन सतिगुरु मिलीऐ ॥

सत्यगुरुं ये त्वां ध्यायन्ति ते महाभागाः ।

ਸਤਿਗੁਰ ਕੀ ਬਾਣੀ ਸਤਿ ਸਰੂਪੁ ਹੈ ਗੁਰਬਾਣੀ ਬਣੀਐ ॥
सतिगुर की बाणी सति सरूपु है गुरबाणी बणीऐ ॥

सत्यगुरुबनिवचनं सत्यस्य मूर्तरूपम्; गुरबानीद्वारा सिद्धः भवति ।

ਸਤਿਗੁਰ ਕੀ ਰੀਸੈ ਹੋਰਿ ਕਚੁ ਪਿਚੁ ਬੋਲਦੇ ਸੇ ਕੂੜਿਆਰ ਕੂੜੇ ਝੜਿ ਪੜੀਐ ॥
सतिगुर की रीसै होरि कचु पिचु बोलदे से कूड़िआर कूड़े झड़ि पड़ीऐ ॥

ईर्ष्यापूर्वकं सत्यगुरुस्य अनुकरणं कुर्वन्तः केचन अन्ये शुभाशुभं वदन्ति, परन्तु असत्यं तेषां मिथ्यात्वेन नश्यन्ति।

ਓਨੑਾ ਅੰਦਰਿ ਹੋਰੁ ਮੁਖਿ ਹੋਰੁ ਹੈ ਬਿਖੁ ਮਾਇਆ ਨੋ ਝਖਿ ਮਰਦੇ ਕੜੀਐ ॥੯॥
ओना अंदरि होरु मुखि होरु है बिखु माइआ नो झखि मरदे कड़ीऐ ॥९॥

तेषां अन्तः एकं वस्तु, तेषां मुखयोः अन्यत्; मायाविषं चूषयन्ति, ततः दुःखदं व्यर्थं कुर्वन्ति। ||९||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਨਿਰਮਲੀ ਨਿਰਮਲ ਜਨੁ ਹੋਇ ਸੁ ਸੇਵਾ ਘਾਲੇ ॥
सतिगुर की सेवा निरमली निरमल जनु होइ सु सेवा घाले ॥

सत्यगुरुसेवा निर्मला शुद्धा च; ते विनयशीलाः सत्त्वाः इमां सेवां कुर्वन्ति।

ਜਿਨ ਅੰਦਰਿ ਕਪਟੁ ਵਿਕਾਰੁ ਝੂਠੁ ਓਇ ਆਪੇ ਸਚੈ ਵਖਿ ਕਢੇ ਜਜਮਾਲੇ ॥
जिन अंदरि कपटु विकारु झूठु ओइ आपे सचै वखि कढे जजमाले ॥

येषां अन्तः वञ्चना, भ्रष्टता, मिथ्या च सन्ति - सच्चिदानन्दः एव तान् कुष्ठरोगिणः इव बहिः निष्कासयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430