भगवता भक्ति-पूजायाः निधिः सेवक-नानकस्य कृते दत्तः। ||२||
तव के के गुणा महिमा प्रवक्तुं शक्नोमि भगवन् । अनन्तानाम् अनन्ततमोऽसि त्वं नृप ।
अहं भगवतः नाम स्तुवामि, दिवारात्रौ; एतदेव मम आशा, समर्थनं च।
अहं मूर्खः, अहं किमपि न जानामि। कथं तव सीमां प्राप्नुयाम् ?
सेवकः नानकः भगवतः दासः, भगवतः दासानाम् जलवाहकः। ||३||
यथा त्वां रोचते, त्वं मां तारयसि; अहं तव अभयारण्यम् अन्वेष्य आगतः देव राजेश्वर |
अहं परिभ्रमन् अस्मि, दिवारात्रौ आत्मनः नाशं करोमि; हे भगवन् मम मानं त्राहि !
अहं बालकः एव अस्मि; त्वं गुरु मम पिता। अवगमनं उपदेशं च ददातु ।
सेवकः नानकः भगवतः दासः इति प्रसिद्धः; हे भगवन् तस्य मानं रक्षतु ! ||४||१०||१७||
आसा, चतुर्थ मेहलः १.
येषां ललाटेषु भगवतः धन्यं पूर्वनिर्धारितं दैवं लिखितम् अस्ति, तेषां सच्चिदानन्दगुरुं भगवान् राजानं मिलन्ति।
गुरुः अज्ञानस्य अन्धकारं हरति, आध्यात्मिक प्रज्ञा तेषां हृदयं प्रकाशयति।
ते भगवतः मणिधनं विन्दन्ति, ततः, न पुनः भ्रमन्ति।
सेवकः नानकः नाम भगवतः नाम ध्यायति, ध्याने च भगवता सह मिलति। ||१||
ये भगवतः नाम चैतन्ये न स्थापिताः - ते किमर्थं जगति आगन्तुं कष्टं कृतवन्तः, भगवन् राजन्?
एतावता दुष्करोऽयं मानवावतारः, नाम विना सर्वं व्यर्थं निष्प्रयोजनं च।
अधुना अस्मिन् अत्यन्तं सौभाग्यपूर्णे ऋतौ भगवतः नामस्य बीजं न रोपयति; किं भक्षयिष्यति क्षुधार्तात्मा, परलोके?
स्वेच्छा मनमुखाः जायन्ते मुहुर्मुहुः | हे नानक, तादृशी भगवतः इच्छा। ||२||
त्वं सर्वेषां भगवन् सर्वस्य त्वदीयम् । त्वया सर्वान् सृजसि राजन् ।
न किमपि कस्यचित् हस्ते अस्ति; सर्वे यथा भवन्तः तान् चरन्ति तथा गच्छन्ति।
ते एव त्वया सह संयोजिताः प्रिये, यं त्वं तादृशं संयोगं करोषि; ते एव तव मनसः प्रियाः सन्ति।
सेवकः नानकः सत्यगुरुं मिलितवान्, भगवतः नामद्वारा सः पारं नीतः अस्ति। ||३||
केचन भगवतः गायन्ति, संगीतरागैः नादस्य ध्वनिप्रवाहेन च, वेदैः, एतावता प्रकारेण च। हरः हरः तु न प्रीयते भगवान् नृप |
ये अन्तः धोखाधड़ीभ्रष्टाचारपूर्णाः सन्ति - तेषां क्रन्दनस्य किं लाभः ?
प्रजापतिः सर्वं जानाति यद्यपि ते स्वपापानि रोगकारणानि च गोपयितुं प्रयतन्ते ।
हे नानक, ये गुरमुखाः शुद्धहृदयाः, ते भगवन्तं हरं हरं भक्तिपूजया लभन्ते। ||४||११||१८||
आसा, चतुर्थ मेहलः १.
भगवत्प्रेमपूर्णहृदयानां हर हरः पण्डिततमाः चतुराः जनाः भगवन् राजन्।
बहिर्भ्रष्टापि ते भगवतः अतीव प्रियाः भवन्ति ।
भगवतः सन्तानाम् अन्यत् स्थानं नास्ति। भगवान् अपमानितानां मानः।
नाम, भगवतः नाम, सेवकस्य नानकस्य राजदरबारः अस्ति; भगवतः शक्तिः एव तस्य एकमात्रं शक्तिः। ||१||
यत्र यत्र सच्चो गुरुः गत्वा उपविशति तत्र तत्स्थानं सुन्दरं राजन्।
गुरुस्य सिक्खाः तत् स्थानं अन्वेषयन्ति; ते रजः आदाय मुखयोः प्रयोजयन्ति।
भगवतः नाम ध्यायमानानां गुरुसिक्खानां कृतयः अनुमोदिताः भवन्ति।
ये सत्यगुरुं भजन्ति नानक - भगवान् क्रमेण पूजयितुं करोति। ||२||
गुरुस्य सिक्खः भगवतः प्रेम, भगवतः नाम च मनसि धारयति। स त्वां प्रीयते भगवन् नृप ।