श्री गुरु ग्रन्थ साहिबः

पुटः - 450


ਜਨ ਨਾਨਕ ਕਉ ਹਰਿ ਬਖਸਿਆ ਹਰਿ ਭਗਤਿ ਭੰਡਾਰਾ ॥੨॥
जन नानक कउ हरि बखसिआ हरि भगति भंडारा ॥२॥

भगवता भक्ति-पूजायाः निधिः सेवक-नानकस्य कृते दत्तः। ||२||

ਹਮ ਕਿਆ ਗੁਣ ਤੇਰੇ ਵਿਥਰਹ ਸੁਆਮੀ ਤੂੰ ਅਪਰ ਅਪਾਰੋ ਰਾਮ ਰਾਜੇ ॥
हम किआ गुण तेरे विथरह सुआमी तूं अपर अपारो राम राजे ॥

तव के के गुणा महिमा प्रवक्तुं शक्नोमि भगवन् । अनन्तानाम् अनन्ततमोऽसि त्वं नृप ।

ਹਰਿ ਨਾਮੁ ਸਾਲਾਹਹ ਦਿਨੁ ਰਾਤਿ ਏਹਾ ਆਸ ਆਧਾਰੋ ॥
हरि नामु सालाहह दिनु राति एहा आस आधारो ॥

अहं भगवतः नाम स्तुवामि, दिवारात्रौ; एतदेव मम आशा, समर्थनं च।

ਹਮ ਮੂਰਖ ਕਿਛੂਅ ਨ ਜਾਣਹਾ ਕਿਵ ਪਾਵਹ ਪਾਰੋ ॥
हम मूरख किछूअ न जाणहा किव पावह पारो ॥

अहं मूर्खः, अहं किमपि न जानामि। कथं तव सीमां प्राप्नुयाम् ?

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਕਾ ਦਾਸੁ ਹੈ ਹਰਿ ਦਾਸ ਪਨਿਹਾਰੋ ॥੩॥
जनु नानकु हरि का दासु है हरि दास पनिहारो ॥३॥

सेवकः नानकः भगवतः दासः, भगवतः दासानाम् जलवाहकः। ||३||

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖਿ ਲੈ ਹਮ ਸਰਣਿ ਪ੍ਰਭ ਆਏ ਰਾਮ ਰਾਜੇ ॥
जिउ भावै तिउ राखि लै हम सरणि प्रभ आए राम राजे ॥

यथा त्वां रोचते, त्वं मां तारयसि; अहं तव अभयारण्यम् अन्वेष्य आगतः देव राजेश्वर |

ਹਮ ਭੂਲਿ ਵਿਗਾੜਹ ਦਿਨਸੁ ਰਾਤਿ ਹਰਿ ਲਾਜ ਰਖਾਏ ॥
हम भूलि विगाड़ह दिनसु राति हरि लाज रखाए ॥

अहं परिभ्रमन् अस्मि, दिवारात्रौ आत्मनः नाशं करोमि; हे भगवन् मम मानं त्राहि !

ਹਮ ਬਾਰਿਕ ਤੂੰ ਗੁਰੁ ਪਿਤਾ ਹੈ ਦੇ ਮਤਿ ਸਮਝਾਏ ॥
हम बारिक तूं गुरु पिता है दे मति समझाए ॥

अहं बालकः एव अस्मि; त्वं गुरु मम पिता। अवगमनं उपदेशं च ददातु ।

ਜਨੁ ਨਾਨਕੁ ਦਾਸੁ ਹਰਿ ਕਾਂਢਿਆ ਹਰਿ ਪੈਜ ਰਖਾਏ ॥੪॥੧੦॥੧੭॥
जनु नानकु दासु हरि कांढिआ हरि पैज रखाए ॥४॥१०॥१७॥

सेवकः नानकः भगवतः दासः इति प्रसिद्धः; हे भगवन् तस्य मानं रक्षतु ! ||४||१०||१७||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਜਿਨ ਮਸਤਕਿ ਧੁਰਿ ਹਰਿ ਲਿਖਿਆ ਤਿਨਾ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਰਾਮ ਰਾਜੇ ॥
जिन मसतकि धुरि हरि लिखिआ तिना सतिगुरु मिलिआ राम राजे ॥

येषां ललाटेषु भगवतः धन्यं पूर्वनिर्धारितं दैवं लिखितम् अस्ति, तेषां सच्चिदानन्दगुरुं भगवान् राजानं मिलन्ति।

ਅਗਿਆਨੁ ਅੰਧੇਰਾ ਕਟਿਆ ਗੁਰ ਗਿਆਨੁ ਘਟਿ ਬਲਿਆ ॥
अगिआनु अंधेरा कटिआ गुर गिआनु घटि बलिआ ॥

गुरुः अज्ञानस्य अन्धकारं हरति, आध्यात्मिक प्रज्ञा तेषां हृदयं प्रकाशयति।

ਹਰਿ ਲਧਾ ਰਤਨੁ ਪਦਾਰਥੋ ਫਿਰਿ ਬਹੁੜਿ ਨ ਚਲਿਆ ॥
हरि लधा रतनु पदारथो फिरि बहुड़ि न चलिआ ॥

ते भगवतः मणिधनं विन्दन्ति, ततः, न पुनः भ्रमन्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਆਰਾਧਿਆ ਆਰਾਧਿ ਹਰਿ ਮਿਲਿਆ ॥੧॥
जन नानक नामु आराधिआ आराधि हरि मिलिआ ॥१॥

सेवकः नानकः नाम भगवतः नाम ध्यायति, ध्याने च भगवता सह मिलति। ||१||

ਜਿਨੀ ਐਸਾ ਹਰਿ ਨਾਮੁ ਨ ਚੇਤਿਓ ਸੇ ਕਾਹੇ ਜਗਿ ਆਏ ਰਾਮ ਰਾਜੇ ॥
जिनी ऐसा हरि नामु न चेतिओ से काहे जगि आए राम राजे ॥

ये भगवतः नाम चैतन्ये न स्थापिताः - ते किमर्थं जगति आगन्तुं कष्टं कृतवन्तः, भगवन् राजन्?

ਇਹੁ ਮਾਣਸ ਜਨਮੁ ਦੁਲੰਭੁ ਹੈ ਨਾਮ ਬਿਨਾ ਬਿਰਥਾ ਸਭੁ ਜਾਏ ॥
इहु माणस जनमु दुलंभु है नाम बिना बिरथा सभु जाए ॥

एतावता दुष्करोऽयं मानवावतारः, नाम विना सर्वं व्यर्थं निष्प्रयोजनं च।

ਹੁਣਿ ਵਤੈ ਹਰਿ ਨਾਮੁ ਨ ਬੀਜਿਓ ਅਗੈ ਭੁਖਾ ਕਿਆ ਖਾਏ ॥
हुणि वतै हरि नामु न बीजिओ अगै भुखा किआ खाए ॥

अधुना अस्मिन् अत्यन्तं सौभाग्यपूर्णे ऋतौ भगवतः नामस्य बीजं न रोपयति; किं भक्षयिष्यति क्षुधार्तात्मा, परलोके?

ਮਨਮੁਖਾ ਨੋ ਫਿਰਿ ਜਨਮੁ ਹੈ ਨਾਨਕ ਹਰਿ ਭਾਏ ॥੨॥
मनमुखा नो फिरि जनमु है नानक हरि भाए ॥२॥

स्वेच्छा मनमुखाः जायन्ते मुहुर्मुहुः | हे नानक, तादृशी भगवतः इच्छा। ||२||

ਤੂੰ ਹਰਿ ਤੇਰਾ ਸਭੁ ਕੋ ਸਭਿ ਤੁਧੁ ਉਪਾਏ ਰਾਮ ਰਾਜੇ ॥
तूं हरि तेरा सभु को सभि तुधु उपाए राम राजे ॥

त्वं सर्वेषां भगवन् सर्वस्य त्वदीयम् । त्वया सर्वान् सृजसि राजन् ।

ਕਿਛੁ ਹਾਥਿ ਕਿਸੈ ਦੈ ਕਿਛੁ ਨਾਹੀ ਸਭਿ ਚਲਹਿ ਚਲਾਏ ॥
किछु हाथि किसै दै किछु नाही सभि चलहि चलाए ॥

न किमपि कस्यचित् हस्ते अस्ति; सर्वे यथा भवन्तः तान् चरन्ति तथा गच्छन्ति।

ਜਿਨੑ ਤੂੰ ਮੇਲਹਿ ਪਿਆਰੇ ਸੇ ਤੁਧੁ ਮਿਲਹਿ ਜੋ ਹਰਿ ਮਨਿ ਭਾਏ ॥
जिन तूं मेलहि पिआरे से तुधु मिलहि जो हरि मनि भाए ॥

ते एव त्वया सह संयोजिताः प्रिये, यं त्वं तादृशं संयोगं करोषि; ते एव तव मनसः प्रियाः सन्ति।

ਜਨ ਨਾਨਕ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ਹਰਿ ਨਾਮਿ ਤਰਾਏ ॥੩॥
जन नानक सतिगुरु भेटिआ हरि नामि तराए ॥३॥

सेवकः नानकः सत्यगुरुं मिलितवान्, भगवतः नामद्वारा सः पारं नीतः अस्ति। ||३||

ਕੋਈ ਗਾਵੈ ਰਾਗੀ ਨਾਦੀ ਬੇਦੀ ਬਹੁ ਭਾਤਿ ਕਰਿ ਨਹੀ ਹਰਿ ਹਰਿ ਭੀਜੈ ਰਾਮ ਰਾਜੇ ॥
कोई गावै रागी नादी बेदी बहु भाति करि नही हरि हरि भीजै राम राजे ॥

केचन भगवतः गायन्ति, संगीतरागैः नादस्य ध्वनिप्रवाहेन च, वेदैः, एतावता प्रकारेण च। हरः हरः तु न प्रीयते भगवान् नृप |

ਜਿਨਾ ਅੰਤਰਿ ਕਪਟੁ ਵਿਕਾਰੁ ਹੈ ਤਿਨਾ ਰੋਇ ਕਿਆ ਕੀਜੈ ॥
जिना अंतरि कपटु विकारु है तिना रोइ किआ कीजै ॥

ये अन्तः धोखाधड़ीभ्रष्टाचारपूर्णाः सन्ति - तेषां क्रन्दनस्य किं लाभः ?

ਹਰਿ ਕਰਤਾ ਸਭੁ ਕਿਛੁ ਜਾਣਦਾ ਸਿਰਿ ਰੋਗ ਹਥੁ ਦੀਜੈ ॥
हरि करता सभु किछु जाणदा सिरि रोग हथु दीजै ॥

प्रजापतिः सर्वं जानाति यद्यपि ते स्वपापानि रोगकारणानि च गोपयितुं प्रयतन्ते ।

ਜਿਨਾ ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਿਰਦਾ ਸੁਧੁ ਹੈ ਹਰਿ ਭਗਤਿ ਹਰਿ ਲੀਜੈ ॥੪॥੧੧॥੧੮॥
जिना नानक गुरमुखि हिरदा सुधु है हरि भगति हरि लीजै ॥४॥११॥१८॥

हे नानक, ये गुरमुखाः शुद्धहृदयाः, ते भगवन्तं हरं हरं भक्तिपूजया लभन्ते। ||४||११||१८||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਜਿਨ ਅੰਤਰਿ ਹਰਿ ਹਰਿ ਪ੍ਰੀਤਿ ਹੈ ਤੇ ਜਨ ਸੁਘੜ ਸਿਆਣੇ ਰਾਮ ਰਾਜੇ ॥
जिन अंतरि हरि हरि प्रीति है ते जन सुघड़ सिआणे राम राजे ॥

भगवत्प्रेमपूर्णहृदयानां हर हरः पण्डिततमाः चतुराः जनाः भगवन् राजन्।

ਜੇ ਬਾਹਰਹੁ ਭੁਲਿ ਚੁਕਿ ਬੋਲਦੇ ਭੀ ਖਰੇ ਹਰਿ ਭਾਣੇ ॥
जे बाहरहु भुलि चुकि बोलदे भी खरे हरि भाणे ॥

बहिर्भ्रष्टापि ते भगवतः अतीव प्रियाः भवन्ति ।

ਹਰਿ ਸੰਤਾ ਨੋ ਹੋਰੁ ਥਾਉ ਨਾਹੀ ਹਰਿ ਮਾਣੁ ਨਿਮਾਣੇ ॥
हरि संता नो होरु थाउ नाही हरि माणु निमाणे ॥

भगवतः सन्तानाम् अन्यत् स्थानं नास्ति। भगवान् अपमानितानां मानः।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਦੀਬਾਣੁ ਹੈ ਹਰਿ ਤਾਣੁ ਸਤਾਣੇ ॥੧॥
जन नानक नामु दीबाणु है हरि ताणु सताणे ॥१॥

नाम, भगवतः नाम, सेवकस्य नानकस्य राजदरबारः अस्ति; भगवतः शक्तिः एव तस्य एकमात्रं शक्तिः। ||१||

ਜਿਥੈ ਜਾਇ ਬਹੈ ਮੇਰਾ ਸਤਿਗੁਰੂ ਸੋ ਥਾਨੁ ਸੁਹਾਵਾ ਰਾਮ ਰਾਜੇ ॥
जिथै जाइ बहै मेरा सतिगुरू सो थानु सुहावा राम राजे ॥

यत्र यत्र सच्चो गुरुः गत्वा उपविशति तत्र तत्स्थानं सुन्दरं राजन्।

ਗੁਰਸਿਖਂੀ ਸੋ ਥਾਨੁ ਭਾਲਿਆ ਲੈ ਧੂਰਿ ਮੁਖਿ ਲਾਵਾ ॥
गुरसिखीं सो थानु भालिआ लै धूरि मुखि लावा ॥

गुरुस्य सिक्खाः तत् स्थानं अन्वेषयन्ति; ते रजः आदाय मुखयोः प्रयोजयन्ति।

ਗੁਰਸਿਖਾ ਕੀ ਘਾਲ ਥਾਇ ਪਈ ਜਿਨ ਹਰਿ ਨਾਮੁ ਧਿਆਵਾ ॥
गुरसिखा की घाल थाइ पई जिन हरि नामु धिआवा ॥

भगवतः नाम ध्यायमानानां गुरुसिक्खानां कृतयः अनुमोदिताः भवन्ति।

ਜਿਨੑ ਨਾਨਕੁ ਸਤਿਗੁਰੁ ਪੂਜਿਆ ਤਿਨ ਹਰਿ ਪੂਜ ਕਰਾਵਾ ॥੨॥
जिन नानकु सतिगुरु पूजिआ तिन हरि पूज करावा ॥२॥

ये सत्यगुरुं भजन्ति नानक - भगवान् क्रमेण पूजयितुं करोति। ||२||

ਗੁਰਸਿਖਾ ਮਨਿ ਹਰਿ ਪ੍ਰੀਤਿ ਹੈ ਹਰਿ ਨਾਮ ਹਰਿ ਤੇਰੀ ਰਾਮ ਰਾਜੇ ॥
गुरसिखा मनि हरि प्रीति है हरि नाम हरि तेरी राम राजे ॥

गुरुस्य सिक्खः भगवतः प्रेम, भगवतः नाम च मनसि धारयति। स त्वां प्रीयते भगवन् नृप ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430