श्री गुरु ग्रन्थ साहिबः

पुटः - 691


ਧਨਾਸਰੀ ਮਹਲਾ ੫ ਛੰਤ ॥
धनासरी महला ५ छंत ॥

धनासरी, पंचम मेहल, छन्त: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਤਿਗੁਰ ਦੀਨ ਦਇਆਲ ਜਿਸੁ ਸੰਗਿ ਹਰਿ ਗਾਵੀਐ ਜੀਉ ॥
सतिगुर दीन दइआल जिसु संगि हरि गावीऐ जीउ ॥

सत्यगुरुः नम्रेषु दयालुः भवति; तस्य सान्निध्ये भगवतः स्तुतिः गाय्यते।

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਕਾ ਨਾਮੁ ਸਾਧਸੰਗਿ ਰਾਵੀਐ ਜੀਉ ॥
अंम्रितु हरि का नामु साधसंगि रावीऐ जीउ ॥

पवित्रस्य सङ्घस्य साधसंगते भगवतः अम्ब्रोसियलनाम जप्यते ।

ਭਜੁ ਸੰਗਿ ਸਾਧੂ ਇਕੁ ਅਰਾਧੂ ਜਨਮ ਮਰਨ ਦੁਖ ਨਾਸਏ ॥
भजु संगि साधू इकु अराधू जनम मरन दुख नासए ॥

स्पन्दमानः, पवित्रसङ्गमे एकेश्वरं पूजयन् जन्ममरणवेदनाः अपहृताः भवन्ति।

ਧੁਰਿ ਕਰਮੁ ਲਿਖਿਆ ਸਾਚੁ ਸਿਖਿਆ ਕਟੀ ਜਮ ਕੀ ਫਾਸਏ ॥
धुरि करमु लिखिआ साचु सिखिआ कटी जम की फासए ॥

येषां तादृशं कर्म पूर्वनिर्धारितं भवति, ते सत्यं अधीत्य शिक्षन्ति; तेषां कण्ठेभ्यः मृत्युपाशः निष्कासितः भवति।

ਭੈ ਭਰਮ ਨਾਠੇ ਛੁਟੀ ਗਾਠੇ ਜਮ ਪੰਥਿ ਮੂਲਿ ਨ ਆਵੀਐ ॥
भै भरम नाठे छुटी गाठे जम पंथि मूलि न आवीऐ ॥

तेषां भयाः संशयाः च निवृत्ताः भवन्ति, मृत्युग्रन्थिः विमोच्यते, तेषां कदापि मृत्युमार्गे गन्तुं न प्रयोजनम्।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਧਾਰਿ ਕਿਰਪਾ ਸਦਾ ਹਰਿ ਗੁਣ ਗਾਵੀਐ ॥੧॥
बिनवंति नानक धारि किरपा सदा हरि गुण गावीऐ ॥१॥

प्रार्थयति नानक, मम कृपा वर्षा भगवन्; तव गौरवं स्तुतिं सदा गायामि। ||१||

ਨਿਧਰਿਆ ਧਰ ਏਕੁ ਨਾਮੁ ਨਿਰੰਜਨੋ ਜੀਉ ॥
निधरिआ धर एकु नामु निरंजनो जीउ ॥

एकस्य नाम अमलेश्वरः असहृतानां आश्रयः।

ਤੂ ਦਾਤਾ ਦਾਤਾਰੁ ਸਰਬ ਦੁਖ ਭੰਜਨੋ ਜੀਉ ॥
तू दाता दातारु सरब दुख भंजनो जीउ ॥

त्वं दाता महादाता सर्वदुःखनिवारकः |

ਦੁਖ ਹਰਤ ਕਰਤਾ ਸੁਖਹ ਸੁਆਮੀ ਸਰਣਿ ਸਾਧੂ ਆਇਆ ॥
दुख हरत करता सुखह सुआमी सरणि साधू आइआ ॥

हे दुःखनाशक, प्रजापति, शान्ति-आनन्द-स्वामी, पवित्रस्य अभयारण्यम् अन्विष्य आगतः;

ਸੰਸਾਰੁ ਸਾਗਰੁ ਮਹਾ ਬਿਖੜਾ ਪਲ ਏਕ ਮਾਹਿ ਤਰਾਇਆ ॥
संसारु सागरु महा बिखड़ा पल एक माहि तराइआ ॥

कृपया, भयंकरं कठिनं च जगत्-समुद्रं क्षणमात्रेण पारं कर्तुं मम साहाय्यं कुर्वन्तु।

ਪੂਰਿ ਰਹਿਆ ਸਰਬ ਥਾਈ ਗੁਰ ਗਿਆਨੁ ਨੇਤ੍ਰੀ ਅੰਜਨੋ ॥
पूरि रहिआ सरब थाई गुर गिआनु नेत्री अंजनो ॥

अहं भगवन्तं सर्वत्र व्याप्तं व्याप्तं च दृष्टवान्, यदा मम नेत्रेषु गुरुप्रज्ञायाः चिकित्सालेपः प्रयुक्तः।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਦਾ ਸਿਮਰੀ ਸਰਬ ਦੁਖ ਭੈ ਭੰਜਨੋ ॥੨॥
बिनवंति नानक सदा सिमरी सरब दुख भै भंजनो ॥२॥

प्रार्थयति नानक, तं स्मर सदा ध्याने, सर्वदुःखभयनाशकम्। ||२||

ਆਪਿ ਲੀਏ ਲੜਿ ਲਾਇ ਕਿਰਪਾ ਧਾਰੀਆ ਜੀਉ ॥
आपि लीए लड़ि लाइ किरपा धारीआ जीउ ॥

सः एव मां स्ववस्त्रस्य पार्श्वभागे संलग्नवान्; सः मां स्वस्य दयायाः वर्षणं कृतवान्।

ਮੋਹਿ ਨਿਰਗੁਣੁ ਨੀਚੁ ਅਨਾਥੁ ਪ੍ਰਭ ਅਗਮ ਅਪਾਰੀਆ ਜੀਉ ॥
मोहि निरगुणु नीचु अनाथु प्रभ अगम अपारीआ जीउ ॥

अहं निरर्थकः, नीचः, असहायः च अस्मि; ईश्वरः अगाह्यः अनन्तश्च अस्ति।

ਦਇਆਲ ਸਦਾ ਕ੍ਰਿਪਾਲ ਸੁਆਮੀ ਨੀਚ ਥਾਪਣਹਾਰਿਆ ॥
दइआल सदा क्रिपाल सुआमी नीच थापणहारिआ ॥

मम प्रभुः गुरुः च सर्वदा दयालुः, दयालुः, दयालुः च अस्ति; नीचान् उत्थापयति प्रतिष्ठापयति च।

ਜੀਅ ਜੰਤ ਸਭਿ ਵਸਿ ਤੇਰੈ ਸਗਲ ਤੇਰੀ ਸਾਰਿਆ ॥
जीअ जंत सभि वसि तेरै सगल तेरी सारिआ ॥

सर्वे भूताः प्राणिनः च तव सामर्थ्ये सन्ति; त्वं सर्वेषां पालनं करोषि।

ਆਪਿ ਕਰਤਾ ਆਪਿ ਭੁਗਤਾ ਆਪਿ ਸਗਲ ਬੀਚਾਰੀਆ ॥
आपि करता आपि भुगता आपि सगल बीचारीआ ॥

स एव प्रजापतिः, स एव च भोक्ता; सः एव सर्वेषां चिन्तनकर्ता अस्ति।

ਬਿਨਵੰਤ ਨਾਨਕ ਗੁਣ ਗਾਇ ਜੀਵਾ ਹਰਿ ਜਪੁ ਜਪਉ ਬਨਵਾਰੀਆ ॥੩॥
बिनवंत नानक गुण गाइ जीवा हरि जपु जपउ बनवारीआ ॥३॥

प्रार्थयति नानकं तव महिमा स्तुतिं गायन् जीवामि जगत्-वनेश्वरस्य जपं जपन्। ||३||

ਤੇਰਾ ਦਰਸੁ ਅਪਾਰੁ ਨਾਮੁ ਅਮੋਲਈ ਜੀਉ ॥
तेरा दरसु अपारु नामु अमोलई जीउ ॥

भवतः दर्शनस्य धन्यदृष्टिः अतुलनीया अस्ति; भवतः नाम सर्वथा अमूल्यम् अस्ति।

ਨਿਤਿ ਜਪਹਿ ਤੇਰੇ ਦਾਸ ਪੁਰਖ ਅਤੋਲਈ ਜੀਉ ॥
निति जपहि तेरे दास पुरख अतोलई जीउ ॥

अगणितप्रभो त्वां भृत्यानां विनयशीलाः नित्यं ध्यायन्ति ।

ਸੰਤ ਰਸਨ ਵੂਠਾ ਆਪਿ ਤੂਠਾ ਹਰਿ ਰਸਹਿ ਸੇਈ ਮਾਤਿਆ ॥
संत रसन वूठा आपि तूठा हरि रसहि सेई मातिआ ॥

सन्तानां जिह्वासु निवससि, स्वप्रीत्या; मत्ताः तव उदात्ततत्त्वेन भगवन् |

ਗੁਰ ਚਰਨ ਲਾਗੇ ਮਹਾ ਭਾਗੇ ਸਦਾ ਅਨਦਿਨੁ ਜਾਗਿਆ ॥
गुर चरन लागे महा भागे सदा अनदिनु जागिआ ॥

ये त्वत्पादसक्ताः ते अतीव धन्याः; रात्रौ दिवा च सर्वदा जागृताः जागरूकाः च तिष्ठन्ति।

ਸਦ ਸਦਾ ਸਿੰਮ੍ਰਤਬੵ ਸੁਆਮੀ ਸਾਸਿ ਸਾਸਿ ਗੁਣ ਬੋਲਈ ॥
सद सदा सिंम्रतब्य सुआमी सासि सासि गुण बोलई ॥

नित्यं नित्यं भगवन्तं गुरुं च स्मरणेन ध्यायन्तु; प्रत्येकं निःश्वासेन तस्य महिमा स्तुतिं वदतु।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਧੂਰਿ ਸਾਧੂ ਨਾਮੁ ਪ੍ਰਭੂ ਅਮੋਲਈ ॥੪॥੧॥
बिनवंति नानक धूरि साधू नामु प्रभू अमोलई ॥४॥१॥

प्रार्थयति नानक, अहं सन्तपादरजः भवामि। ईश्वरस्य नाम अमूल्यम् अस्ति। ||४||१||

ਰਾਗੁ ਧਨਾਸਰੀ ਬਾਣੀ ਭਗਤ ਕਬੀਰ ਜੀ ਕੀ ॥
रागु धनासरी बाणी भगत कबीर जी की ॥

राग धनसारी, भक्त कबीर जी का वचन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਨਕ ਸਨੰਦ ਮਹੇਸ ਸਮਾਨਾਂ ॥
सनक सनंद महेस समानां ॥

सनक, सनन्द, शिव, शैश-नागा इत्यादयः भूताः

ਸੇਖਨਾਗਿ ਤੇਰੋ ਮਰਮੁ ਨ ਜਾਨਾਂ ॥੧॥
सेखनागि तेरो मरमु न जानां ॥१॥

- तेषु कश्चित् तव रहस्यं न जानाति भगवन्। ||१||

ਸੰਤਸੰਗਤਿ ਰਾਮੁ ਰਿਦੈ ਬਸਾਈ ॥੧॥ ਰਹਾਉ ॥
संतसंगति रामु रिदै बसाई ॥१॥ रहाउ ॥

सन्तसमाजे भगवान् हृदयस्य अन्तः निवसति। ||१||विराम||

ਹਨੂਮਾਨ ਸਰਿ ਗਰੁੜ ਸਮਾਨਾਂ ॥
हनूमान सरि गरुड़ समानां ॥

हनुमानगरुर इन्द्रदेवराजा मनुष्याधिपाः

ਸੁਰਪਤਿ ਨਰਪਤਿ ਨਹੀ ਗੁਨ ਜਾਨਾਂ ॥੨॥
सुरपति नरपति नही गुन जानां ॥२॥

- तेषु कश्चन अपि तव महिमाम् न जानाति भगवन्। ||२||

ਚਾਰਿ ਬੇਦ ਅਰੁ ਸਿੰਮ੍ਰਿਤਿ ਪੁਰਾਨਾਂ ॥
चारि बेद अरु सिंम्रिति पुरानां ॥

चत्वारः वेदाः सिमृताः पुराणाः च विष्णुः लक्ष्मीशः |

ਕਮਲਾਪਤਿ ਕਵਲਾ ਨਹੀ ਜਾਨਾਂ ॥੩॥
कमलापति कवला नही जानां ॥३॥

स्वयं च लक्ष्मी - तेषु कश्चित् भगवन्तं न जानाति। ||३||

ਕਹਿ ਕਬੀਰ ਸੋ ਭਰਮੈ ਨਾਹੀ ॥
कहि कबीर सो भरमै नाही ॥

भगवतः पादयोः पतति कबीरः कथयति ।

ਪਗ ਲਗਿ ਰਾਮ ਰਹੈ ਸਰਨਾਂਹੀ ॥੪॥੧॥
पग लगि राम रहै सरनांही ॥४॥१॥

स्वस्य अभयारण्ये च तिष्ठति, नष्टं न भ्रमति। ||४||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430