धनासरी, पंचम मेहल, छन्त: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सत्यगुरुः नम्रेषु दयालुः भवति; तस्य सान्निध्ये भगवतः स्तुतिः गाय्यते।
पवित्रस्य सङ्घस्य साधसंगते भगवतः अम्ब्रोसियलनाम जप्यते ।
स्पन्दमानः, पवित्रसङ्गमे एकेश्वरं पूजयन् जन्ममरणवेदनाः अपहृताः भवन्ति।
येषां तादृशं कर्म पूर्वनिर्धारितं भवति, ते सत्यं अधीत्य शिक्षन्ति; तेषां कण्ठेभ्यः मृत्युपाशः निष्कासितः भवति।
तेषां भयाः संशयाः च निवृत्ताः भवन्ति, मृत्युग्रन्थिः विमोच्यते, तेषां कदापि मृत्युमार्गे गन्तुं न प्रयोजनम्।
प्रार्थयति नानक, मम कृपा वर्षा भगवन्; तव गौरवं स्तुतिं सदा गायामि। ||१||
एकस्य नाम अमलेश्वरः असहृतानां आश्रयः।
त्वं दाता महादाता सर्वदुःखनिवारकः |
हे दुःखनाशक, प्रजापति, शान्ति-आनन्द-स्वामी, पवित्रस्य अभयारण्यम् अन्विष्य आगतः;
कृपया, भयंकरं कठिनं च जगत्-समुद्रं क्षणमात्रेण पारं कर्तुं मम साहाय्यं कुर्वन्तु।
अहं भगवन्तं सर्वत्र व्याप्तं व्याप्तं च दृष्टवान्, यदा मम नेत्रेषु गुरुप्रज्ञायाः चिकित्सालेपः प्रयुक्तः।
प्रार्थयति नानक, तं स्मर सदा ध्याने, सर्वदुःखभयनाशकम्। ||२||
सः एव मां स्ववस्त्रस्य पार्श्वभागे संलग्नवान्; सः मां स्वस्य दयायाः वर्षणं कृतवान्।
अहं निरर्थकः, नीचः, असहायः च अस्मि; ईश्वरः अगाह्यः अनन्तश्च अस्ति।
मम प्रभुः गुरुः च सर्वदा दयालुः, दयालुः, दयालुः च अस्ति; नीचान् उत्थापयति प्रतिष्ठापयति च।
सर्वे भूताः प्राणिनः च तव सामर्थ्ये सन्ति; त्वं सर्वेषां पालनं करोषि।
स एव प्रजापतिः, स एव च भोक्ता; सः एव सर्वेषां चिन्तनकर्ता अस्ति।
प्रार्थयति नानकं तव महिमा स्तुतिं गायन् जीवामि जगत्-वनेश्वरस्य जपं जपन्। ||३||
भवतः दर्शनस्य धन्यदृष्टिः अतुलनीया अस्ति; भवतः नाम सर्वथा अमूल्यम् अस्ति।
अगणितप्रभो त्वां भृत्यानां विनयशीलाः नित्यं ध्यायन्ति ।
सन्तानां जिह्वासु निवससि, स्वप्रीत्या; मत्ताः तव उदात्ततत्त्वेन भगवन् |
ये त्वत्पादसक्ताः ते अतीव धन्याः; रात्रौ दिवा च सर्वदा जागृताः जागरूकाः च तिष्ठन्ति।
नित्यं नित्यं भगवन्तं गुरुं च स्मरणेन ध्यायन्तु; प्रत्येकं निःश्वासेन तस्य महिमा स्तुतिं वदतु।
प्रार्थयति नानक, अहं सन्तपादरजः भवामि। ईश्वरस्य नाम अमूल्यम् अस्ति। ||४||१||
राग धनसारी, भक्त कबीर जी का वचन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सनक, सनन्द, शिव, शैश-नागा इत्यादयः भूताः
- तेषु कश्चित् तव रहस्यं न जानाति भगवन्। ||१||
सन्तसमाजे भगवान् हृदयस्य अन्तः निवसति। ||१||विराम||
हनुमानगरुर इन्द्रदेवराजा मनुष्याधिपाः
- तेषु कश्चन अपि तव महिमाम् न जानाति भगवन्। ||२||
चत्वारः वेदाः सिमृताः पुराणाः च विष्णुः लक्ष्मीशः |
स्वयं च लक्ष्मी - तेषु कश्चित् भगवन्तं न जानाति। ||३||
भगवतः पादयोः पतति कबीरः कथयति ।
स्वस्य अभयारण्ये च तिष्ठति, नष्टं न भ्रमति। ||४||१||