भगवतः पूजा अद्वितीया - गुरुचिन्तनमात्रेण ज्ञायते।
भगवद्भयभक्तिद्वारा नामेन पूरितचित्तस्य नानक नामेन अलङ्कृतः। ||९||१४||३६||
आसा, तृतीय मेहलः १.
अन्येषु भोगेषु लीनः परिभ्रमति, नाम विना तु दुःखं प्राप्नोति।
सत्गुरुं न मिलति सच्चिदानीं प्रयच्छति । ||१||
उन्मत्तचित्ते भगवतः उदात्ततत्त्वे पिब, तस्य रसस्य आस्वादनं कुरु।
अन्येषु भोगेषु सक्तः भ्रमसि जीवनं व्यर्थं व्यर्थं भवति । ||१||विराम||
अस्मिन् युगे गुरमुखाः शुद्धाः; ते सत्यनामप्रेमेण लीनाः तिष्ठन्ति।
सद्कर्म दैवं विना किमपि न लभ्यते; किं वक्तुं वा कर्तुं वा शक्नुमः ? ||२||
सः स्वात्मानं अवगच्छति, शब्दवचने च म्रियते; सः मनसा भ्रष्टाचारं निर्वासयति।
सः गुरु-अभयारण्यम् त्वरयति, क्षमा भगवता च क्षमितः भवति। ||३||
नाम विना शान्तिः न लभ्यते, अन्तः दुःखं न प्रयाति ।
अयं लोकः मायासङ्गेन लीनः अस्ति; द्वन्द्वे संशये च भ्रष्टम् अस्ति। ||४||
परित्यक्ताः आत्मावधूः स्वपतिनाथस्य मूल्यं न जानन्ति; कथं ते स्वयमेव अलङ्कर्तुं शक्नुवन्ति ?
रात्रौ दिवा च नित्यं दहन्ति, भर्तुः भगवतः शयनं न भुङ्क्ते। ||५||
सुखिनः आत्मा-वधूः तस्य सान्निध्यं भवनं प्राप्नुवन्ति, अन्तःतः स्वस्य आत्म-अभिमानं निर्मूलयन्ति।
ते गुरुशब्दवचनेन अलङ्कृताः भवन्ति, तेषां पतिः प्रभुः तान् स्वेन सह एकीकरोति। ||६||
सः मृत्युं विस्मृतवान्, मायासङ्गस्य अन्धकारे।
स्वेच्छा मनमुखाः पुनः पुनः म्रियन्ते, पुनर्जन्म च भवन्ति; पुनः म्रियन्ते, मृत्युद्वारे दुःखिताः भवन्ति। ||७||
ते एव एकीकृताः, यं भगवता स्वयमेव संयोजयति; ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति।
हे नानक, ते नाम लीना भवन्ति; तेषां मुखं दीप्तं भवति, तस्मिन् सत्यन्यायालये। ||८||२२||१५||३७||
आसा, पंचम मेहल, अष्टपढ़ेया, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदा पञ्च गुणाः समाहिताः, पञ्च रागाः च विरक्ताः ।
पञ्चान् आत्मनः अन्तः निक्षिप्तवान्, अन्ये पञ्च च बहिः निष्कासितवान्। ||१||
एवं मम शरीरग्रामः निवसितः अभवत् हे मम दैवभ्रातरः।
वाइसः प्रस्थितः, गुरुस्य आध्यात्मिकं प्रज्ञा मयि रोपितवती। ||१||विराम||
तस्य परितः सच्चिदानन्दधर्मस्य वेष्टनं निर्मितम् अस्ति।
गुरुस्य आध्यात्मिकं प्रज्ञा, चिन्तनात्मकं ध्यानं च तस्य दृढं द्वारं जातम्। ||२||
अतः नाम बीजं रोपन्तु भगवतः नाम हे मित्राणि हे दैवभ्रातरः।
गुरुसेवायां नित्यं एव व्यवहारं कुरुत। ||३||
सहजं शान्तिं सुखं च सर्वाणि दुकानानि पूरितानि सन्ति।
बैंकरः व्यापारिणः च एकस्मिन् एव स्थाने निवसन्ति। ||४||
अविश्वासिनः करः नास्ति, न च मृत्योः समये दण्डः करः वा।
सत्यगुरुणा एतेषु मालेषु प्राथमिकेश्वरस्य मुद्रा स्थापिता। ||५||
अतः नामस्य मालवस्तुं भारयित्वा, स्वमालसहितं प्रस्थानम्।
लाभं अर्जय गुरमुख इव स्वगृहं प्रति आगमिष्यसि। ||६||
सच्चः गुरुः बैंकरः, तस्य सिक्खाः व्यापारिणः।
तेषां वणिजं नाम, सत्येश्वरध्यानं तेषां लेखनम्। ||७||
सच्चिगुरुं सेवमानोऽस्मिन् गृहे वसति।
हे नानक, दिव्य नगरम् अनादिम्। ||८||१||