श्री गुरु ग्रन्थ साहिबः

पुटः - 430


ਭਗਤਿ ਨਿਰਾਲੀ ਅਲਾਹ ਦੀ ਜਾਪੈ ਗੁਰ ਵੀਚਾਰਿ ॥
भगति निराली अलाह दी जापै गुर वीचारि ॥

भगवतः पूजा अद्वितीया - गुरुचिन्तनमात्रेण ज्ञायते।

ਨਾਨਕ ਨਾਮੁ ਹਿਰਦੈ ਵਸੈ ਭੈ ਭਗਤੀ ਨਾਮਿ ਸਵਾਰਿ ॥੯॥੧੪॥੩੬॥
नानक नामु हिरदै वसै भै भगती नामि सवारि ॥९॥१४॥३६॥

भगवद्भयभक्तिद्वारा नामेन पूरितचित्तस्य नानक नामेन अलङ्कृतः। ||९||१४||३६||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਅਨ ਰਸ ਮਹਿ ਭੋਲਾਇਆ ਬਿਨੁ ਨਾਮੈ ਦੁਖ ਪਾਇ ॥
अन रस महि भोलाइआ बिनु नामै दुख पाइ ॥

अन्येषु भोगेषु लीनः परिभ्रमति, नाम विना तु दुःखं प्राप्नोति।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਨ ਭੇਟਿਓ ਜਿ ਸਚੀ ਬੂਝ ਬੁਝਾਇ ॥੧॥
सतिगुरु पुरखु न भेटिओ जि सची बूझ बुझाइ ॥१॥

सत्गुरुं न मिलति सच्चिदानीं प्रयच्छति । ||१||

ਏ ਮਨ ਮੇਰੇ ਬਾਵਲੇ ਹਰਿ ਰਸੁ ਚਖਿ ਸਾਦੁ ਪਾਇ ॥
ए मन मेरे बावले हरि रसु चखि सादु पाइ ॥

उन्मत्तचित्ते भगवतः उदात्ततत्त्वे पिब, तस्य रसस्य आस्वादनं कुरु।

ਅਨ ਰਸਿ ਲਾਗਾ ਤੂੰ ਫਿਰਹਿ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇ ॥੧॥ ਰਹਾਉ ॥
अन रसि लागा तूं फिरहि बिरथा जनमु गवाइ ॥१॥ रहाउ ॥

अन्येषु भोगेषु सक्तः भ्रमसि जीवनं व्यर्थं व्यर्थं भवति । ||१||विराम||

ਇਸੁ ਜੁਗ ਮਹਿ ਗੁਰਮੁਖ ਨਿਰਮਲੇ ਸਚਿ ਨਾਮਿ ਰਹਹਿ ਲਿਵ ਲਾਇ ॥
इसु जुग महि गुरमुख निरमले सचि नामि रहहि लिव लाइ ॥

अस्मिन् युगे गुरमुखाः शुद्धाः; ते सत्यनामप्रेमेण लीनाः तिष्ठन्ति।

ਵਿਣੁ ਕਰਮਾ ਕਿਛੁ ਪਾਈਐ ਨਹੀ ਕਿਆ ਕਰਿ ਕਹਿਆ ਜਾਇ ॥੨॥
विणु करमा किछु पाईऐ नही किआ करि कहिआ जाइ ॥२॥

सद्कर्म दैवं विना किमपि न लभ्यते; किं वक्तुं वा कर्तुं वा शक्नुमः ? ||२||

ਆਪੁ ਪਛਾਣਹਿ ਸਬਦਿ ਮਰਹਿ ਮਨਹੁ ਤਜਿ ਵਿਕਾਰ ॥
आपु पछाणहि सबदि मरहि मनहु तजि विकार ॥

सः स्वात्मानं अवगच्छति, शब्दवचने च म्रियते; सः मनसा भ्रष्टाचारं निर्वासयति।

ਗੁਰ ਸਰਣਾਈ ਭਜਿ ਪਏ ਬਖਸੇ ਬਖਸਣਹਾਰ ॥੩॥
गुर सरणाई भजि पए बखसे बखसणहार ॥३॥

सः गुरु-अभयारण्यम् त्वरयति, क्षमा भगवता च क्षमितः भवति। ||३||

ਬਿਨੁ ਨਾਵੈ ਸੁਖੁ ਨ ਪਾਈਐ ਨਾ ਦੁਖੁ ਵਿਚਹੁ ਜਾਇ ॥
बिनु नावै सुखु न पाईऐ ना दुखु विचहु जाइ ॥

नाम विना शान्तिः न लभ्यते, अन्तः दुःखं न प्रयाति ।

ਇਹੁ ਜਗੁ ਮਾਇਆ ਮੋਹਿ ਵਿਆਪਿਆ ਦੂਜੈ ਭਰਮਿ ਭੁਲਾਇ ॥੪॥
इहु जगु माइआ मोहि विआपिआ दूजै भरमि भुलाइ ॥४॥

अयं लोकः मायासङ्गेन लीनः अस्ति; द्वन्द्वे संशये च भ्रष्टम् अस्ति। ||४||

ਦੋਹਾਗਣੀ ਪਿਰ ਕੀ ਸਾਰ ਨ ਜਾਣਹੀ ਕਿਆ ਕਰਿ ਕਰਹਿ ਸੀਗਾਰੁ ॥
दोहागणी पिर की सार न जाणही किआ करि करहि सीगारु ॥

परित्यक्ताः आत्मावधूः स्वपतिनाथस्य मूल्यं न जानन्ति; कथं ते स्वयमेव अलङ्कर्तुं शक्नुवन्ति ?

ਅਨਦਿਨੁ ਸਦਾ ਜਲਦੀਆ ਫਿਰਹਿ ਸੇਜੈ ਰਵੈ ਨ ਭਤਾਰੁ ॥੫॥
अनदिनु सदा जलदीआ फिरहि सेजै रवै न भतारु ॥५॥

रात्रौ दिवा च नित्यं दहन्ति, भर्तुः भगवतः शयनं न भुङ्क्ते। ||५||

ਸੋਹਾਗਣੀ ਮਹਲੁ ਪਾਇਆ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
सोहागणी महलु पाइआ विचहु आपु गवाइ ॥

सुखिनः आत्मा-वधूः तस्य सान्निध्यं भवनं प्राप्नुवन्ति, अन्तःतः स्वस्य आत्म-अभिमानं निर्मूलयन्ति।

ਗੁਰਸਬਦੀ ਸੀਗਾਰੀਆ ਅਪਣੇ ਸਹਿ ਲਈਆ ਮਿਲਾਇ ॥੬॥
गुरसबदी सीगारीआ अपणे सहि लईआ मिलाइ ॥६॥

ते गुरुशब्दवचनेन अलङ्कृताः भवन्ति, तेषां पतिः प्रभुः तान् स्वेन सह एकीकरोति। ||६||

ਮਰਣਾ ਮਨਹੁ ਵਿਸਾਰਿਆ ਮਾਇਆ ਮੋਹੁ ਗੁਬਾਰੁ ॥
मरणा मनहु विसारिआ माइआ मोहु गुबारु ॥

सः मृत्युं विस्मृतवान्, मायासङ्गस्य अन्धकारे।

ਮਨਮੁਖ ਮਰਿ ਮਰਿ ਜੰਮਹਿ ਭੀ ਮਰਹਿ ਜਮ ਦਰਿ ਹੋਹਿ ਖੁਆਰੁ ॥੭॥
मनमुख मरि मरि जंमहि भी मरहि जम दरि होहि खुआरु ॥७॥

स्वेच्छा मनमुखाः पुनः पुनः म्रियन्ते, पुनर्जन्म च भवन्ति; पुनः म्रियन्ते, मृत्युद्वारे दुःखिताः भवन्ति। ||७||

ਆਪਿ ਮਿਲਾਇਅਨੁ ਸੇ ਮਿਲੇ ਗੁਰ ਸਬਦਿ ਵੀਚਾਰਿ ॥
आपि मिलाइअनु से मिले गुर सबदि वीचारि ॥

ते एव एकीकृताः, यं भगवता स्वयमेव संयोजयति; ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति।

ਨਾਨਕ ਨਾਮਿ ਸਮਾਣੇ ਮੁਖ ਉਜਲੇ ਤਿਤੁ ਸਚੈ ਦਰਬਾਰਿ ॥੮॥੨੨॥੧੫॥੩੭॥
नानक नामि समाणे मुख उजले तितु सचै दरबारि ॥८॥२२॥१५॥३७॥

हे नानक, ते नाम लीना भवन्ति; तेषां मुखं दीप्तं भवति, तस्मिन् सत्यन्यायालये। ||८||२२||१५||३७||

ਆਸਾ ਮਹਲਾ ੫ ਅਸਟਪਦੀਆ ਘਰੁ ੨ ॥
आसा महला ५ असटपदीआ घरु २ ॥

आसा, पंचम मेहल, अष्टपढ़ेया, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪੰਚ ਮਨਾਏ ਪੰਚ ਰੁਸਾਏ ॥
पंच मनाए पंच रुसाए ॥

यदा पञ्च गुणाः समाहिताः, पञ्च रागाः च विरक्ताः ।

ਪੰਚ ਵਸਾਏ ਪੰਚ ਗਵਾਏ ॥੧॥
पंच वसाए पंच गवाए ॥१॥

पञ्चान् आत्मनः अन्तः निक्षिप्तवान्, अन्ये पञ्च च बहिः निष्कासितवान्। ||१||

ਇਨੑ ਬਿਧਿ ਨਗਰੁ ਵੁਠਾ ਮੇਰੇ ਭਾਈ ॥
इन बिधि नगरु वुठा मेरे भाई ॥

एवं मम शरीरग्रामः निवसितः अभवत् हे मम दैवभ्रातरः।

ਦੁਰਤੁ ਗਇਆ ਗੁਰਿ ਗਿਆਨੁ ਦ੍ਰਿੜਾਈ ॥੧॥ ਰਹਾਉ ॥
दुरतु गइआ गुरि गिआनु द्रिड़ाई ॥१॥ रहाउ ॥

वाइसः प्रस्थितः, गुरुस्य आध्यात्मिकं प्रज्ञा मयि रोपितवती। ||१||विराम||

ਸਾਚ ਧਰਮ ਕੀ ਕਰਿ ਦੀਨੀ ਵਾਰਿ ॥
साच धरम की करि दीनी वारि ॥

तस्य परितः सच्चिदानन्दधर्मस्य वेष्टनं निर्मितम् अस्ति।

ਫਰਹੇ ਮੁਹਕਮ ਗੁਰ ਗਿਆਨੁ ਬੀਚਾਰਿ ॥੨॥
फरहे मुहकम गुर गिआनु बीचारि ॥२॥

गुरुस्य आध्यात्मिकं प्रज्ञा, चिन्तनात्मकं ध्यानं च तस्य दृढं द्वारं जातम्। ||२||

ਨਾਮੁ ਖੇਤੀ ਬੀਜਹੁ ਭਾਈ ਮੀਤ ॥
नामु खेती बीजहु भाई मीत ॥

अतः नाम बीजं रोपन्तु भगवतः नाम हे मित्राणि हे दैवभ्रातरः।

ਸਉਦਾ ਕਰਹੁ ਗੁਰੁ ਸੇਵਹੁ ਨੀਤ ॥੩॥
सउदा करहु गुरु सेवहु नीत ॥३॥

गुरुसेवायां नित्यं एव व्यवहारं कुरुत। ||३||

ਸਾਂਤਿ ਸਹਜ ਸੁਖ ਕੇ ਸਭਿ ਹਾਟ ॥
सांति सहज सुख के सभि हाट ॥

सहजं शान्तिं सुखं च सर्वाणि दुकानानि पूरितानि सन्ति।

ਸਾਹ ਵਾਪਾਰੀ ਏਕੈ ਥਾਟ ॥੪॥
साह वापारी एकै थाट ॥४॥

बैंकरः व्यापारिणः च एकस्मिन् एव स्थाने निवसन्ति। ||४||

ਜੇਜੀਆ ਡੰਨੁ ਕੋ ਲਏ ਨ ਜਗਾਤਿ ॥
जेजीआ डंनु को लए न जगाति ॥

अविश्वासिनः करः नास्ति, न च मृत्योः समये दण्डः करः वा।

ਸਤਿਗੁਰਿ ਕਰਿ ਦੀਨੀ ਧੁਰ ਕੀ ਛਾਪ ॥੫॥
सतिगुरि करि दीनी धुर की छाप ॥५॥

सत्यगुरुणा एतेषु मालेषु प्राथमिकेश्वरस्य मुद्रा स्थापिता। ||५||

ਵਖਰੁ ਨਾਮੁ ਲਦਿ ਖੇਪ ਚਲਾਵਹੁ ॥
वखरु नामु लदि खेप चलावहु ॥

अतः नामस्य मालवस्तुं भारयित्वा, स्वमालसहितं प्रस्थानम्।

ਲੈ ਲਾਹਾ ਗੁਰਮੁਖਿ ਘਰਿ ਆਵਹੁ ॥੬॥
लै लाहा गुरमुखि घरि आवहु ॥६॥

लाभं अर्जय गुरमुख इव स्वगृहं प्रति आगमिष्यसि। ||६||

ਸਤਿਗੁਰੁ ਸਾਹੁ ਸਿਖ ਵਣਜਾਰੇ ॥
सतिगुरु साहु सिख वणजारे ॥

सच्चः गुरुः बैंकरः, तस्य सिक्खाः व्यापारिणः।

ਪੂੰਜੀ ਨਾਮੁ ਲੇਖਾ ਸਾਚੁ ਸਮ੍ਹਾਰੇ ॥੭॥
पूंजी नामु लेखा साचु सम्हारे ॥७॥

तेषां वणिजं नाम, सत्येश्वरध्यानं तेषां लेखनम्। ||७||

ਸੋ ਵਸੈ ਇਤੁ ਘਰਿ ਜਿਸੁ ਗੁਰੁ ਪੂਰਾ ਸੇਵ ॥
सो वसै इतु घरि जिसु गुरु पूरा सेव ॥

सच्चिगुरुं सेवमानोऽस्मिन् गृहे वसति।

ਅਬਿਚਲ ਨਗਰੀ ਨਾਨਕ ਦੇਵ ॥੮॥੧॥
अबिचल नगरी नानक देव ॥८॥१॥

हे नानक, दिव्य नगरम् अनादिम्। ||८||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430