तेषां प्रजा अन्धाः प्रज्ञां विना मृतानां इच्छां प्रीणयितुं प्रयतन्ते ।
नृत्यं कुर्वन्ति, वादयन्ति च आध्यात्मिकबुद्धयः सुन्दरैः अलङ्कारैः ।
ते उच्चैः उद्घोषयन्ति, महाकाव्यं वीरकथां च गायन्ति।
मूर्खाः आत्मानं आध्यात्मिकविद्वान् इति वदन्ति, तेषां चतुरयुक्त्या धनसङ्ग्रहं प्रीयन्ते ।
धर्मिणः स्वधर्मं अपव्ययन्ति, मोक्षद्वारं याच्य।
ब्रह्मचारिणी इति वदन्ति, गृहं त्यक्त्वा न जानन्ति यथार्थं जीवनम् ।
सर्वे आत्मानं सिद्धं वदन्ति; न कश्चित् स्वं असिद्धं वदन्ति।
यदि मानभारं तुलायां स्थाप्यते तर्हि तस्य सत्यं भारं पश्यति नानक। ||२||
प्रथमः मेहलः : १.
दुष्टकर्म सार्वजनिकरूपेण प्रसिद्धाः भवन्ति; सर्वं पश्यति नानक सत्येश्वरः ।
सर्वे कुर्वन्ति प्रयासं, किन्तु तदेव भवति यत् प्रजापतिः प्रभुः करोति।
परलोकस्य सामाजिकस्थितिः, शक्तिः च किमपि अर्थं न प्राप्नुवन्ति; इतः परात्मा नवीनः ।
ते अल्पाः, येषां मानः पुष्टः, ते उत्तमाः सन्ति। ||३||
पौरी : १.
येषां कर्म त्वया प्रारभ्यादेव ध्यायन्ते ते एव त्वां प्रभो ।
एतेषां भूतानाम् सामर्थ्ये किमपि नास्ति; त्वया विविधाः लोकाः सृष्टाः।
केचन, त्वं स्वयमेव एकीभवसि, केचन च, त्वं पथभ्रष्टः भवसि।
गुरुप्रसादेन त्वं प्रसिद्धः असि; तस्य माध्यमेन त्वं आत्मानं प्रकाशयसि।
वयं त्वयि सहजतया लीनाः स्मः। ||११||
सलोक, प्रथम मेहल : १.
दुःखं भेषजं, भोगं च रोगं, यतः यत्र सुखं भवति तत्र ईश्वरस्य इच्छा नास्ति।
त्वं प्रजापतिः प्रभुः; अहं किमपि कर्तुं न शक्नोमि। प्रयत्नः कृतः चेदपि किमपि न भवति। ||१||
सर्वत्र व्याप्तस्य तव विभुं सृजनात्मकशक्तेः बलिदानम् अस्मि ।
भवतः सीमाः ज्ञातुं न शक्यन्ते। ||१||विराम||
तव ज्योतिः तव प्राणिषु, तव प्राणिः तव ज्योतिषु सन्ति; सर्वत्र व्याप्ता तव शक्तिर्विभवः |
त्वं सच्चिदानन्दः स्वामी च असि; भवतः स्तुतिः एतावत् सुन्दरः अस्ति। यः तत् गायति, सः पारं वहति।
नानकः प्रजापति भगवतः कथाः वदति; यत्किमपि कर्तव्यं तत् करोति। ||२||
द्वितीयः मेहलः : १.
योगमार्गः आध्यात्मिकप्रज्ञायाः मार्गः अस्ति; वेदाः ब्राह्मणानां मार्गः।
क्षत्रियमार्गः शौर्यस्य मार्गः; शूद्रमार्गः परसेवा एव।
सर्वेषां मार्गः एकस्य मार्गः अस्ति; नानकः दासः यस्य वेत्ति एतत् रहस्यम्;
स एव निर्मलः दिव्यः प्रभुः अस्ति। ||३||
द्वितीयः मेहलः : १.
एकः भगवान् श्रीकृष्णः सर्वेषां दिव्यः प्रभुः; सः व्यक्तिगतात्मनः ईश्वरत्वम् अस्ति।
नानकः दासः यस्य यः एतत् सर्वव्यापी भगवतः रहस्यं अवगच्छति;
स एव निर्मलः दिव्यः प्रभुः अस्ति। ||४||
प्रथमः मेहलः : १.
जलं कलशस्य अन्तः निरुद्धं तिष्ठति, परन्तु जलं विना कलशस्य निर्माणं न भवितुम् अर्हति स्म;
एवमेव, मनः आध्यात्मिकप्रज्ञायाः निरुद्धं भवति, परन्तु गुरुं विना आध्यात्मिकप्रज्ञा नास्ति। ||५||
पौरी : १.
यदि शिक्षितः पापी, तर्हि अशिक्षितः पवित्रः न दण्डनीयः।
यथा कृतानि कर्माणि तथा यशः लभते।
अतः एतादृशं क्रीडां मा कुरुत, यत् भवन्तं भगवतः प्राङ्गणे विनाशं जनयिष्यति।
शिक्षितानां निरक्षराणां च लेखाः परं लोके न्यायः भविष्यति।
हठेन स्वचित्तं अनुवर्तते लोके परतः दुःखं प्राप्नुयात्। ||१२||