श्री गुरु ग्रन्थ साहिबः

पुटः - 469


ਅੰਧੀ ਰਯਤਿ ਗਿਆਨ ਵਿਹੂਣੀ ਭਾਹਿ ਭਰੇ ਮੁਰਦਾਰੁ ॥
अंधी रयति गिआन विहूणी भाहि भरे मुरदारु ॥

तेषां प्रजा अन्धाः प्रज्ञां विना मृतानां इच्छां प्रीणयितुं प्रयतन्ते ।

ਗਿਆਨੀ ਨਚਹਿ ਵਾਜੇ ਵਾਵਹਿ ਰੂਪ ਕਰਹਿ ਸੀਗਾਰੁ ॥
गिआनी नचहि वाजे वावहि रूप करहि सीगारु ॥

नृत्यं कुर्वन्ति, वादयन्ति च आध्यात्मिकबुद्धयः सुन्दरैः अलङ्कारैः ।

ਊਚੇ ਕੂਕਹਿ ਵਾਦਾ ਗਾਵਹਿ ਜੋਧਾ ਕਾ ਵੀਚਾਰੁ ॥
ऊचे कूकहि वादा गावहि जोधा का वीचारु ॥

ते उच्चैः उद्घोषयन्ति, महाकाव्यं वीरकथां च गायन्ति।

ਮੂਰਖ ਪੰਡਿਤ ਹਿਕਮਤਿ ਹੁਜਤਿ ਸੰਜੈ ਕਰਹਿ ਪਿਆਰੁ ॥
मूरख पंडित हिकमति हुजति संजै करहि पिआरु ॥

मूर्खाः आत्मानं आध्यात्मिकविद्वान् इति वदन्ति, तेषां चतुरयुक्त्या धनसङ्ग्रहं प्रीयन्ते ।

ਧਰਮੀ ਧਰਮੁ ਕਰਹਿ ਗਾਵਾਵਹਿ ਮੰਗਹਿ ਮੋਖ ਦੁਆਰੁ ॥
धरमी धरमु करहि गावावहि मंगहि मोख दुआरु ॥

धर्मिणः स्वधर्मं अपव्ययन्ति, मोक्षद्वारं याच्य।

ਜਤੀ ਸਦਾਵਹਿ ਜੁਗਤਿ ਨ ਜਾਣਹਿ ਛਡਿ ਬਹਹਿ ਘਰ ਬਾਰੁ ॥
जती सदावहि जुगति न जाणहि छडि बहहि घर बारु ॥

ब्रह्मचारिणी इति वदन्ति, गृहं त्यक्त्वा न जानन्ति यथार्थं जीवनम् ।

ਸਭੁ ਕੋ ਪੂਰਾ ਆਪੇ ਹੋਵੈ ਘਟਿ ਨ ਕੋਈ ਆਖੈ ॥
सभु को पूरा आपे होवै घटि न कोई आखै ॥

सर्वे आत्मानं सिद्धं वदन्ति; न कश्चित् स्वं असिद्धं वदन्ति।

ਪਤਿ ਪਰਵਾਣਾ ਪਿਛੈ ਪਾਈਐ ਤਾ ਨਾਨਕ ਤੋਲਿਆ ਜਾਪੈ ॥੨॥
पति परवाणा पिछै पाईऐ ता नानक तोलिआ जापै ॥२॥

यदि मानभारं तुलायां स्थाप्यते तर्हि तस्य सत्यं भारं पश्यति नानक। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਵਦੀ ਸੁ ਵਜਗਿ ਨਾਨਕਾ ਸਚਾ ਵੇਖੈ ਸੋਇ ॥
वदी सु वजगि नानका सचा वेखै सोइ ॥

दुष्टकर्म सार्वजनिकरूपेण प्रसिद्धाः भवन्ति; सर्वं पश्यति नानक सत्येश्वरः ।

ਸਭਨੀ ਛਾਲਾ ਮਾਰੀਆ ਕਰਤਾ ਕਰੇ ਸੁ ਹੋਇ ॥
सभनी छाला मारीआ करता करे सु होइ ॥

सर्वे कुर्वन्ति प्रयासं, किन्तु तदेव भवति यत् प्रजापतिः प्रभुः करोति।

ਅਗੈ ਜਾਤਿ ਨ ਜੋਰੁ ਹੈ ਅਗੈ ਜੀਉ ਨਵੇ ॥
अगै जाति न जोरु है अगै जीउ नवे ॥

परलोकस्य सामाजिकस्थितिः, शक्तिः च किमपि अर्थं न प्राप्नुवन्ति; इतः परात्मा नवीनः ।

ਜਿਨ ਕੀ ਲੇਖੈ ਪਤਿ ਪਵੈ ਚੰਗੇ ਸੇਈ ਕੇਇ ॥੩॥
जिन की लेखै पति पवै चंगे सेई केइ ॥३॥

ते अल्पाः, येषां मानः पुष्टः, ते उत्तमाः सन्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧੁਰਿ ਕਰਮੁ ਜਿਨਾ ਕਉ ਤੁਧੁ ਪਾਇਆ ਤਾ ਤਿਨੀ ਖਸਮੁ ਧਿਆਇਆ ॥
धुरि करमु जिना कउ तुधु पाइआ ता तिनी खसमु धिआइआ ॥

येषां कर्म त्वया प्रारभ्यादेव ध्यायन्ते ते एव त्वां प्रभो ।

ਏਨਾ ਜੰਤਾ ਕੈ ਵਸਿ ਕਿਛੁ ਨਾਹੀ ਤੁਧੁ ਵੇਕੀ ਜਗਤੁ ਉਪਾਇਆ ॥
एना जंता कै वसि किछु नाही तुधु वेकी जगतु उपाइआ ॥

एतेषां भूतानाम् सामर्थ्ये किमपि नास्ति; त्वया विविधाः लोकाः सृष्टाः।

ਇਕਨਾ ਨੋ ਤੂੰ ਮੇਲਿ ਲੈਹਿ ਇਕਿ ਆਪਹੁ ਤੁਧੁ ਖੁਆਇਆ ॥
इकना नो तूं मेलि लैहि इकि आपहु तुधु खुआइआ ॥

केचन, त्वं स्वयमेव एकीभवसि, केचन च, त्वं पथभ्रष्टः भवसि।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਜਾਣਿਆ ਜਿਥੈ ਤੁਧੁ ਆਪੁ ਬੁਝਾਇਆ ॥
गुर किरपा ते जाणिआ जिथै तुधु आपु बुझाइआ ॥

गुरुप्रसादेन त्वं प्रसिद्धः असि; तस्य माध्यमेन त्वं आत्मानं प्रकाशयसि।

ਸਹਜੇ ਹੀ ਸਚਿ ਸਮਾਇਆ ॥੧੧॥
सहजे ही सचि समाइआ ॥११॥

वयं त्वयि सहजतया लीनाः स्मः। ||११||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਦੁਖੁ ਦਾਰੂ ਸੁਖੁ ਰੋਗੁ ਭਇਆ ਜਾ ਸੁਖੁ ਤਾਮਿ ਨ ਹੋਈ ॥
दुखु दारू सुखु रोगु भइआ जा सुखु तामि न होई ॥

दुःखं भेषजं, भोगं च रोगं, यतः यत्र सुखं भवति तत्र ईश्वरस्य इच्छा नास्ति।

ਤੂੰ ਕਰਤਾ ਕਰਣਾ ਮੈ ਨਾਹੀ ਜਾ ਹਉ ਕਰੀ ਨ ਹੋਈ ॥੧॥
तूं करता करणा मै नाही जा हउ करी न होई ॥१॥

त्वं प्रजापतिः प्रभुः; अहं किमपि कर्तुं न शक्नोमि। प्रयत्नः कृतः चेदपि किमपि न भवति। ||१||

ਬਲਿਹਾਰੀ ਕੁਦਰਤਿ ਵਸਿਆ ॥
बलिहारी कुदरति वसिआ ॥

सर्वत्र व्याप्तस्य तव विभुं सृजनात्मकशक्तेः बलिदानम् अस्मि ।

ਤੇਰਾ ਅੰਤੁ ਨ ਜਾਈ ਲਖਿਆ ॥੧॥ ਰਹਾਉ ॥
तेरा अंतु न जाई लखिआ ॥१॥ रहाउ ॥

भवतः सीमाः ज्ञातुं न शक्यन्ते। ||१||विराम||

ਜਾਤਿ ਮਹਿ ਜੋਤਿ ਜੋਤਿ ਮਹਿ ਜਾਤਾ ਅਕਲ ਕਲਾ ਭਰਪੂਰਿ ਰਹਿਆ ॥
जाति महि जोति जोति महि जाता अकल कला भरपूरि रहिआ ॥

तव ज्योतिः तव प्राणिषु, तव प्राणिः तव ज्योतिषु सन्ति; सर्वत्र व्याप्ता तव शक्तिर्विभवः |

ਤੂੰ ਸਚਾ ਸਾਹਿਬੁ ਸਿਫਤਿ ਸੁਆਲਿੑਉ ਜਿਨਿ ਕੀਤੀ ਸੋ ਪਾਰਿ ਪਇਆ ॥
तूं सचा साहिबु सिफति सुआलिउ जिनि कीती सो पारि पइआ ॥

त्वं सच्चिदानन्दः स्वामी च असि; भवतः स्तुतिः एतावत् सुन्दरः अस्ति। यः तत् गायति, सः पारं वहति।

ਕਹੁ ਨਾਨਕ ਕਰਤੇ ਕੀਆ ਬਾਤਾ ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੁ ਕਰਿ ਰਹਿਆ ॥੨॥
कहु नानक करते कीआ बाता जो किछु करणा सु करि रहिआ ॥२॥

नानकः प्रजापति भगवतः कथाः वदति; यत्किमपि कर्तव्यं तत् करोति। ||२||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਜੋਗ ਸਬਦੰ ਗਿਆਨ ਸਬਦੰ ਬੇਦ ਸਬਦੰ ਬ੍ਰਾਹਮਣਹ ॥
जोग सबदं गिआन सबदं बेद सबदं ब्राहमणह ॥

योगमार्गः आध्यात्मिकप्रज्ञायाः मार्गः अस्ति; वेदाः ब्राह्मणानां मार्गः।

ਖਤ੍ਰੀ ਸਬਦੰ ਸੂਰ ਸਬਦੰ ਸੂਦ੍ਰ ਸਬਦੰ ਪਰਾ ਕ੍ਰਿਤਹ ॥
खत्री सबदं सूर सबदं सूद्र सबदं परा क्रितह ॥

क्षत्रियमार्गः शौर्यस्य मार्गः; शूद्रमार्गः परसेवा एव।

ਸਰਬ ਸਬਦੰ ਏਕ ਸਬਦੰ ਜੇ ਕੋ ਜਾਣੈ ਭੇਉ ॥
सरब सबदं एक सबदं जे को जाणै भेउ ॥

सर्वेषां मार्गः एकस्य मार्गः अस्ति; नानकः दासः यस्य वेत्ति एतत् रहस्यम्;

ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੁ ਹੈ ਸੋਈ ਨਿਰੰਜਨ ਦੇਉ ॥੩॥
नानकु ता का दासु है सोई निरंजन देउ ॥३॥

स एव निर्मलः दिव्यः प्रभुः अस्ति। ||३||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਏਕ ਕ੍ਰਿਸਨੰ ਸਰਬ ਦੇਵਾ ਦੇਵ ਦੇਵਾ ਤ ਆਤਮਾ ॥
एक क्रिसनं सरब देवा देव देवा त आतमा ॥

एकः भगवान् श्रीकृष्णः सर्वेषां दिव्यः प्रभुः; सः व्यक्तिगतात्मनः ईश्वरत्वम् अस्ति।

ਆਤਮਾ ਬਾਸੁਦੇਵਸੵਿ ਜੇ ਕੋ ਜਾਣੈ ਭੇਉ ॥
आतमा बासुदेवस्यि जे को जाणै भेउ ॥

नानकः दासः यस्य यः एतत् सर्वव्यापी भगवतः रहस्यं अवगच्छति;

ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੁ ਹੈ ਸੋਈ ਨਿਰੰਜਨ ਦੇਉ ॥੪॥
नानकु ता का दासु है सोई निरंजन देउ ॥४॥

स एव निर्मलः दिव्यः प्रभुः अस्ति। ||४||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਕੁੰਭੇ ਬਧਾ ਜਲੁ ਰਹੈ ਜਲ ਬਿਨੁ ਕੁੰਭੁ ਨ ਹੋਇ ॥
कुंभे बधा जलु रहै जल बिनु कुंभु न होइ ॥

जलं कलशस्य अन्तः निरुद्धं तिष्ठति, परन्तु जलं विना कलशस्य निर्माणं न भवितुम् अर्हति स्म;

ਗਿਆਨ ਕਾ ਬਧਾ ਮਨੁ ਰਹੈ ਗੁਰ ਬਿਨੁ ਗਿਆਨੁ ਨ ਹੋਇ ॥੫॥
गिआन का बधा मनु रहै गुर बिनु गिआनु न होइ ॥५॥

एवमेव, मनः आध्यात्मिकप्रज्ञायाः निरुद्धं भवति, परन्तु गुरुं विना आध्यात्मिकप्रज्ञा नास्ति। ||५||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪੜਿਆ ਹੋਵੈ ਗੁਨਹਗਾਰੁ ਤਾ ਓਮੀ ਸਾਧੁ ਨ ਮਾਰੀਐ ॥
पड़िआ होवै गुनहगारु ता ओमी साधु न मारीऐ ॥

यदि शिक्षितः पापी, तर्हि अशिक्षितः पवित्रः न दण्डनीयः।

ਜੇਹਾ ਘਾਲੇ ਘਾਲਣਾ ਤੇਵੇਹੋ ਨਾਉ ਪਚਾਰੀਐ ॥
जेहा घाले घालणा तेवेहो नाउ पचारीऐ ॥

यथा कृतानि कर्माणि तथा यशः लभते।

ਐਸੀ ਕਲਾ ਨ ਖੇਡੀਐ ਜਿਤੁ ਦਰਗਹ ਗਇਆ ਹਾਰੀਐ ॥
ऐसी कला न खेडीऐ जितु दरगह गइआ हारीऐ ॥

अतः एतादृशं क्रीडां मा कुरुत, यत् भवन्तं भगवतः प्राङ्गणे विनाशं जनयिष्यति।

ਪੜਿਆ ਅਤੈ ਓਮੀਆ ਵੀਚਾਰੁ ਅਗੈ ਵੀਚਾਰੀਐ ॥
पड़िआ अतै ओमीआ वीचारु अगै वीचारीऐ ॥

शिक्षितानां निरक्षराणां च लेखाः परं लोके न्यायः भविष्यति।

ਮੁਹਿ ਚਲੈ ਸੁ ਅਗੈ ਮਾਰੀਐ ॥੧੨॥
मुहि चलै सु अगै मारीऐ ॥१२॥

हठेन स्वचित्तं अनुवर्तते लोके परतः दुःखं प्राप्नुयात्। ||१२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430