एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग सूही, प्रथम मेहल, चौ-पढ़ाय, प्रथम गृह : १.
पात्रं प्रक्षाल्य उपविश्य गन्धेन लेपयन्तु; ततः, बहिः गत्वा दुग्धं प्राप्नुवन्तु।
सत्कर्मक्षीरे स्पष्टचैतन्यस्य पट्टिकां योजयित्वा ततः कामरहितं दधिं कुरुत। ||१||
एकस्य भगवतः नाम जपतु।
अन्ये सर्वे कर्म निष्फलाः भवन्ति। ||१||विराम||
मनः करकं भवतु, ततः मथ्यताम्, असुप्तम्।
यदि त्वं नाम भगवतः नाम ,जिह्वाया जपसि, तदा दधि मथनं भविष्यति। एवं प्रकारेण अम्ब्रोसियामृतं लभ्यते । ||२||
सत्यस्य कुण्डे मनः प्रक्षाल्य भगवतः पात्रं भवतु; तस्य प्रीत्यर्थं भवतः नैवेद्यं भवतु।
स विनयशीलः सेवकः यः प्राणान् समर्पयति, अर्पयति च, यः एवं सेवां करोति, सः स्वामिनः स्वामिनः च लीनः तिष्ठति। ||३||
वक्तारः वदन्ति वदन्ति च वदन्ति च, ततः प्रस्थायन्ते। त्वत्तुल्यः अन्यः नास्ति ।
सेवकः नानकः भक्तिहीनः विनयेन प्रार्थयति- अहं सत्येश्वरस्य स्तुतिं गायताम्। ||४||१||
सूही, प्रथम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आत्मनः अन्तः गहने भगवान् तिष्ठति; तं अन्विष्य बहिः मा गच्छतु।
त्वया अम्ब्रोसियलामृतस्य त्यागः कृतः - किमर्थं विषं खादसि ? ||१||
तादृशां आध्यात्मिकं प्रज्ञां ध्यात्वा मनसि ।
सच्चे भगवतः दासत्वं च भव। ||१||विराम||
सर्वे प्रज्ञां ध्यानं च वदन्ति;
किन्तु बन्धने बद्धः सर्वं जगत् भ्रमेण भ्रमति। ||२||
यः भगवतः सेवते सः तस्य सेवकः अस्ति।
जलं भूमिं नभं च व्याप्तं व्याप्तं च प्रभुः । ||३||
अहं न भद्रः; न कश्चित् दुष्टः।
प्रार्थयति नानक, स एव अस्मान् तारयति! ||४||१||२||