हे अध्यात्मगुरुः एतत् अवगच्छन्तु- अवाच्यवाक् मनसि वर्तते।
गुरुं विना यथार्थतत्त्वं न लभ्यते; अदृश्यः प्रभुः सर्वत्र निवसति।
एकः सत्गुरुं मिलति, ततः भगवान् ज्ञायते, यदा शब्दवचनं मनसि निवसितुं आगच्छति।
स्वाभिमानस्य गमने संशयः भयं च प्रयाति जन्ममरणदुःखं च निवर्तते।
गुरुशिक्षां अनुसृत्य अदृष्टः प्रभुः दृश्यते; बुद्धिः उन्नता, एकः च पारं वहति।
हे नानक 'सोहंग हंसा' - 'स अहम्, अहं च सः' इति जपं कुरु। त्रैलोक्यं तस्मिन् लीनः । ||१||
तृतीय मेहलः १.
केचन स्वस्य मनः-रत्नस्य परीक्षणं कुर्वन्ति, गुरुस्य शबदस्य वचनं च चिन्तयन्ति।
तेषु विनयेषु कतिचन एव अस्मिन् जगति, अस्मिन् कलियुगस्य कृष्णयुगे ज्ञायन्ते।
अहङ्कारः द्वन्द्वः च जिते सति भगवतः आत्मनः सह मिश्रितः तिष्ठति।
हे नानक, ये नामेन ओतप्रोताः दुष्करं, द्रोहं, भयानकं च जगत्-सागरं पारयन्ति। ||२||
पौरी : १.
स्वेच्छा मनमुखाः स्वस्य अन्तः न अन्वेषयन्ति; अहङ्कारदर्पेण मोहिताः भवन्ति।
चतुर्दिशं भ्रमन्तः क्लान्ताः भवन्ति, अन्तः ज्वलितकामपीडिताः।
न सिमृतान् शास्त्रान् च अधीते; मनमुखाः अपव्यययन्ति, नष्टाः च भवन्ति।
गुरुं विना न कश्चित् नाम सच्चे भगवतः नाम विन्दति।
अध्यात्मप्रज्ञासारं चिन्तयन् भगवन्तं ध्यायति स मोक्षते । ||१९||
सलोक, द्वितीय मेहल : १.
स्वयं जानाति, स्वयं करोति, स्वयं च सम्यक् करोति।
अतः तस्य पुरतः स्थित्वा नानक प्रार्थनां कुरु | ||१||
प्रथमः मेहलः : १.
यः सृष्टिं सृष्टवान्, सः तां पश्यति; सः एव जानाति।
हृदयगृहान्तर्गतं सर्वं कस्मै नानक ब्रूयाम्यहम्। ||२||
पौरी : १.
सर्वं विस्मृत्य एकेश्वरेणैव मित्रतां कुरुत।
ते मनः शरीरं च मुग्धं भविष्यति, भगवता ते पापं दहति।
पुनर्जन्मनि भवतः आगमनं गमनं च निवर्तते; पुनर्जन्म न म्रियिष्यसि।
सत्यं नाम तव आश्रयः स्यात्, न त्वं शोकसङ्गेन दहिष्यसि।
हे नानक निधिं भगवतः नाम निधिं मनसा अन्तः सङ्गृहीतः। ||२०||
सलोक, पञ्चम मेहलः १.
मनसा माया न विस्मरसि; त्वं प्रत्येकं निःश्वासेन तत् याचसे।
त्वं तस्य ईश्वरस्य विषये अपि न चिन्तयसि; हे नानक तव कर्मणि नास्ति। ||१||
पञ्चमः मेहलः १.
माया तस्य धनं च त्वया सह न गमिष्यति, अतः त्वं किमर्थं तत् लससि - किं त्वं अन्धः?
गुरुचरणं ध्यात्वा मायाबन्धाः छिन्नन्ति ते। ||२||
पौरी : १.
स्वेच्छायाः प्रीत्या भगवता अस्मान् स्वस्य आज्ञायाः हुकमस्य पालनार्थं प्रेरयति; तस्य इच्छाप्रीत्या वयं शान्तिं प्राप्नुमः।
स्वेच्छया प्रीत्या अस्मान् सच्चिगुरुं मिलितुं नयति; तस्य इच्छाप्रीत्या वयं सत्यं ध्यायामः।
तस्य इच्छाप्रीतिः इव महत् अन्यत् दानं नास्ति; एतत् सत्यं प्रोक्तं प्रख्यातं च।
येषां तादृशं पूर्वनिर्धारितं दैवं ते सत्यं आचरन्ति जीवन्ति च।
नानकः स्वस्य अभयारण्यं प्रविष्टः अस्ति; सः जगत् सृष्टवान्। ||२१||
सलोक, तृतीय मेहल : १.
येषां अन्तः आध्यात्मिकं प्रज्ञा नास्ति, तेषां ईश्वरभयस्य एकोटा अपि न भवति।
मृतान्किमर्थं हन्ति नानक । विश्वेश्वर एव तान् हतान् । ||१||
तृतीय मेहलः १.
मनसः कुंडली पठितुं, अत्यन्तं उदात्तः आनन्ददायकः शान्तिः अस्ति।
स एव सद्ब्राह्मण उच्यते, यः चिन्तनध्याने ईश्वरं बोधयति।
सः भगवन्तं स्तुति, भगवतः विषये पठति, गुरुस्य शबदस्य वचनं च चिन्तयति।