श्री गुरु ग्रन्थ साहिबः

पुटः - 1093


ਬੂਝਹੁ ਗਿਆਨੀ ਬੂਝਣਾ ਏਹ ਅਕਥ ਕਥਾ ਮਨ ਮਾਹਿ ॥
बूझहु गिआनी बूझणा एह अकथ कथा मन माहि ॥

हे अध्यात्मगुरुः एतत् अवगच्छन्तु- अवाच्यवाक् मनसि वर्तते।

ਬਿਨੁ ਗੁਰ ਤਤੁ ਨ ਪਾਈਐ ਅਲਖੁ ਵਸੈ ਸਭ ਮਾਹਿ ॥
बिनु गुर ततु न पाईऐ अलखु वसै सभ माहि ॥

गुरुं विना यथार्थतत्त्वं न लभ्यते; अदृश्यः प्रभुः सर्वत्र निवसति।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਜਾਣੀਐ ਜਾਂ ਸਬਦੁ ਵਸੈ ਮਨ ਮਾਹਿ ॥
सतिगुरु मिलै त जाणीऐ जां सबदु वसै मन माहि ॥

एकः सत्गुरुं मिलति, ततः भगवान् ज्ञायते, यदा शब्दवचनं मनसि निवसितुं आगच्छति।

ਆਪੁ ਗਇਆ ਭ੍ਰਮੁ ਭਉ ਗਇਆ ਜਨਮ ਮਰਨ ਦੁਖ ਜਾਹਿ ॥
आपु गइआ भ्रमु भउ गइआ जनम मरन दुख जाहि ॥

स्वाभिमानस्य गमने संशयः भयं च प्रयाति जन्ममरणदुःखं च निवर्तते।

ਗੁਰਮਤਿ ਅਲਖੁ ਲਖਾਈਐ ਊਤਮ ਮਤਿ ਤਰਾਹਿ ॥
गुरमति अलखु लखाईऐ ऊतम मति तराहि ॥

गुरुशिक्षां अनुसृत्य अदृष्टः प्रभुः दृश्यते; बुद्धिः उन्नता, एकः च पारं वहति।

ਨਾਨਕ ਸੋਹੰ ਹੰਸਾ ਜਪੁ ਜਾਪਹੁ ਤ੍ਰਿਭਵਣ ਤਿਸੈ ਸਮਾਹਿ ॥੧॥
नानक सोहं हंसा जपु जापहु त्रिभवण तिसै समाहि ॥१॥

हे नानक 'सोहंग हंसा' - 'स अहम्, अहं च सः' इति जपं कुरु। त्रैलोक्यं तस्मिन् लीनः । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨੁ ਮਾਣਕੁ ਜਿਨਿ ਪਰਖਿਆ ਗੁਰਸਬਦੀ ਵੀਚਾਰਿ ॥
मनु माणकु जिनि परखिआ गुरसबदी वीचारि ॥

केचन स्वस्य मनः-रत्नस्य परीक्षणं कुर्वन्ति, गुरुस्य शबदस्य वचनं च चिन्तयन्ति।

ਸੇ ਜਨ ਵਿਰਲੇ ਜਾਣੀਅਹਿ ਕਲਜੁਗ ਵਿਚਿ ਸੰਸਾਰਿ ॥
से जन विरले जाणीअहि कलजुग विचि संसारि ॥

तेषु विनयेषु कतिचन एव अस्मिन् जगति, अस्मिन् कलियुगस्य कृष्णयुगे ज्ञायन्ते।

ਆਪੈ ਨੋ ਆਪੁ ਮਿਲਿ ਰਹਿਆ ਹਉਮੈ ਦੁਬਿਧਾ ਮਾਰਿ ॥
आपै नो आपु मिलि रहिआ हउमै दुबिधा मारि ॥

अहङ्कारः द्वन्द्वः च जिते सति भगवतः आत्मनः सह मिश्रितः तिष्ठति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਦੁਤਰੁ ਤਰੇ ਭਉਜਲੁ ਬਿਖਮੁ ਸੰਸਾਰੁ ॥੨॥
नानक नामि रते दुतरु तरे भउजलु बिखमु संसारु ॥२॥

हे नानक, ये नामेन ओतप्रोताः दुष्करं, द्रोहं, भयानकं च जगत्-सागरं पारयन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਨਮੁਖ ਅੰਦਰੁ ਨ ਭਾਲਨੀ ਮੁਠੇ ਅਹੰਮਤੇ ॥
मनमुख अंदरु न भालनी मुठे अहंमते ॥

स्वेच्छा मनमुखाः स्वस्य अन्तः न अन्वेषयन्ति; अहङ्कारदर्पेण मोहिताः भवन्ति।

ਚਾਰੇ ਕੁੰਡਾਂ ਭਵਿ ਥਕੇ ਅੰਦਰਿ ਤਿਖ ਤਤੇ ॥
चारे कुंडां भवि थके अंदरि तिख तते ॥

चतुर्दिशं भ्रमन्तः क्लान्ताः भवन्ति, अन्तः ज्वलितकामपीडिताः।

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ ਨ ਸੋਧਨੀ ਮਨਮੁਖ ਵਿਗੁਤੇ ॥
सिंम्रिति सासत न सोधनी मनमुख विगुते ॥

न सिमृतान् शास्त्रान् च अधीते; मनमुखाः अपव्यययन्ति, नष्टाः च भवन्ति।

ਬਿਨੁ ਗੁਰ ਕਿਨੈ ਨ ਪਾਇਓ ਹਰਿ ਨਾਮੁ ਹਰਿ ਸਤੇ ॥
बिनु गुर किनै न पाइओ हरि नामु हरि सते ॥

गुरुं विना न कश्चित् नाम सच्चे भगवतः नाम विन्दति।

ਤਤੁ ਗਿਆਨੁ ਵੀਚਾਰਿਆ ਹਰਿ ਜਪਿ ਹਰਿ ਗਤੇ ॥੧੯॥
ततु गिआनु वीचारिआ हरि जपि हरि गते ॥१९॥

अध्यात्मप्रज्ञासारं चिन्तयन् भगवन्तं ध्यायति स मोक्षते । ||१९||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਆਪੇ ਜਾਣੈ ਕਰੇ ਆਪਿ ਆਪੇ ਆਣੈ ਰਾਸਿ ॥
आपे जाणै करे आपि आपे आणै रासि ॥

स्वयं जानाति, स्वयं करोति, स्वयं च सम्यक् करोति।

ਤਿਸੈ ਅਗੈ ਨਾਨਕਾ ਖਲਿਇ ਕੀਚੈ ਅਰਦਾਸਿ ॥੧॥
तिसै अगै नानका खलिइ कीचै अरदासि ॥१॥

अतः तस्य पुरतः स्थित्वा नानक प्रार्थनां कुरु | ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਜਿਨਿ ਕੀਆ ਤਿਨਿ ਦੇਖਿਆ ਆਪੇ ਜਾਣੈ ਸੋਇ ॥
जिनि कीआ तिनि देखिआ आपे जाणै सोइ ॥

यः सृष्टिं सृष्टवान्, सः तां पश्यति; सः एव जानाति।

ਕਿਸ ਨੋ ਕਹੀਐ ਨਾਨਕਾ ਜਾ ਘਰਿ ਵਰਤੈ ਸਭੁ ਕੋਇ ॥੨॥
किस नो कहीऐ नानका जा घरि वरतै सभु कोइ ॥२॥

हृदयगृहान्तर्गतं सर्वं कस्मै नानक ब्रूयाम्यहम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭੇ ਥੋਕ ਵਿਸਾਰਿ ਇਕੋ ਮਿਤੁ ਕਰਿ ॥
सभे थोक विसारि इको मितु करि ॥

सर्वं विस्मृत्य एकेश्वरेणैव मित्रतां कुरुत।

ਮਨੁ ਤਨੁ ਹੋਇ ਨਿਹਾਲੁ ਪਾਪਾ ਦਹੈ ਹਰਿ ॥
मनु तनु होइ निहालु पापा दहै हरि ॥

ते मनः शरीरं च मुग्धं भविष्यति, भगवता ते पापं दहति।

ਆਵਣ ਜਾਣਾ ਚੁਕੈ ਜਨਮਿ ਨ ਜਾਹਿ ਮਰਿ ॥
आवण जाणा चुकै जनमि न जाहि मरि ॥

पुनर्जन्मनि भवतः आगमनं गमनं च निवर्तते; पुनर्जन्म न म्रियिष्यसि।

ਸਚੁ ਨਾਮੁ ਆਧਾਰੁ ਸੋਗਿ ਨ ਮੋਹਿ ਜਰਿ ॥
सचु नामु आधारु सोगि न मोहि जरि ॥

सत्यं नाम तव आश्रयः स्यात्, न त्वं शोकसङ्गेन दहिष्यसि।

ਨਾਨਕ ਨਾਮੁ ਨਿਧਾਨੁ ਮਨ ਮਹਿ ਸੰਜਿ ਧਰਿ ॥੨੦॥
नानक नामु निधानु मन महि संजि धरि ॥२०॥

हे नानक निधिं भगवतः नाम निधिं मनसा अन्तः सङ्गृहीतः। ||२०||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਮਾਇਆ ਮਨਹੁ ਨ ਵੀਸਰੈ ਮਾਂਗੈ ਦੰਮਾ ਦੰਮ ॥
माइआ मनहु न वीसरै मांगै दंमा दंम ॥

मनसा माया न विस्मरसि; त्वं प्रत्येकं निःश्वासेन तत् याचसे।

ਸੋ ਪ੍ਰਭੁ ਚਿਤਿ ਨ ਆਵਈ ਨਾਨਕ ਨਹੀ ਕਰੰਮ ॥੧॥
सो प्रभु चिति न आवई नानक नही करंम ॥१॥

त्वं तस्य ईश्वरस्य विषये अपि न चिन्तयसि; हे नानक तव कर्मणि नास्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮਾਇਆ ਸਾਥਿ ਨ ਚਲਈ ਕਿਆ ਲਪਟਾਵਹਿ ਅੰਧ ॥
माइआ साथि न चलई किआ लपटावहि अंध ॥

माया तस्य धनं च त्वया सह न गमिष्यति, अतः त्वं किमर्थं तत् लससि - किं त्वं अन्धः?

ਗੁਰ ਕੇ ਚਰਣ ਧਿਆਇ ਤੂ ਤੂਟਹਿ ਮਾਇਆ ਬੰਧ ॥੨॥
गुर के चरण धिआइ तू तूटहि माइआ बंध ॥२॥

गुरुचरणं ध्यात्वा मायाबन्धाः छिन्नन्ति ते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਭਾਣੈ ਹੁਕਮੁ ਮਨਾਇਓਨੁ ਭਾਣੈ ਸੁਖੁ ਪਾਇਆ ॥
भाणै हुकमु मनाइओनु भाणै सुखु पाइआ ॥

स्वेच्छायाः प्रीत्या भगवता अस्मान् स्वस्य आज्ञायाः हुकमस्य पालनार्थं प्रेरयति; तस्य इच्छाप्रीत्या वयं शान्तिं प्राप्नुमः।

ਭਾਣੈ ਸਤਿਗੁਰੁ ਮੇਲਿਓਨੁ ਭਾਣੈ ਸਚੁ ਧਿਆਇਆ ॥
भाणै सतिगुरु मेलिओनु भाणै सचु धिआइआ ॥

स्वेच्छया प्रीत्या अस्मान् सच्चिगुरुं मिलितुं नयति; तस्य इच्छाप्रीत्या वयं सत्यं ध्यायामः।

ਭਾਣੇ ਜੇਵਡ ਹੋਰ ਦਾਤਿ ਨਾਹੀ ਸਚੁ ਆਖਿ ਸੁਣਾਇਆ ॥
भाणे जेवड होर दाति नाही सचु आखि सुणाइआ ॥

तस्य इच्छाप्रीतिः इव महत् अन्यत् दानं नास्ति; एतत् सत्यं प्रोक्तं प्रख्यातं च।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨ ਸਚੁ ਕਮਾਇਆ ॥
जिन कउ पूरबि लिखिआ तिन सचु कमाइआ ॥

येषां तादृशं पूर्वनिर्धारितं दैवं ते सत्यं आचरन्ति जीवन्ति च।

ਨਾਨਕ ਤਿਸੁ ਸਰਣਾਗਤੀ ਜਿਨਿ ਜਗਤੁ ਉਪਾਇਆ ॥੨੧॥
नानक तिसु सरणागती जिनि जगतु उपाइआ ॥२१॥

नानकः स्वस्य अभयारण्यं प्रविष्टः अस्ति; सः जगत् सृष्टवान्। ||२१||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਿਨ ਕਉ ਅੰਦਰਿ ਗਿਆਨੁ ਨਹੀ ਭੈ ਕੀ ਨਾਹੀ ਬਿੰਦ ॥
जिन कउ अंदरि गिआनु नही भै की नाही बिंद ॥

येषां अन्तः आध्यात्मिकं प्रज्ञा नास्ति, तेषां ईश्वरभयस्य एकोटा अपि न भवति।

ਨਾਨਕ ਮੁਇਆ ਕਾ ਕਿਆ ਮਾਰਣਾ ਜਿ ਆਪਿ ਮਾਰੇ ਗੋਵਿੰਦ ॥੧॥
नानक मुइआ का किआ मारणा जि आपि मारे गोविंद ॥१॥

मृतान्किमर्थं हन्ति नानक । विश्वेश्वर एव तान् हतान् । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨ ਕੀ ਪਤ੍ਰੀ ਵਾਚਣੀ ਸੁਖੀ ਹੂ ਸੁਖੁ ਸਾਰੁ ॥
मन की पत्री वाचणी सुखी हू सुखु सारु ॥

मनसः कुंडली पठितुं, अत्यन्तं उदात्तः आनन्ददायकः शान्तिः अस्ति।

ਸੋ ਬ੍ਰਾਹਮਣੁ ਭਲਾ ਆਖੀਐ ਜਿ ਬੂਝੈ ਬ੍ਰਹਮੁ ਬੀਚਾਰੁ ॥
सो ब्राहमणु भला आखीऐ जि बूझै ब्रहमु बीचारु ॥

स एव सद्ब्राह्मण उच्यते, यः चिन्तनध्याने ईश्वरं बोधयति।

ਹਰਿ ਸਾਲਾਹੇ ਹਰਿ ਪੜੈ ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰਿ ॥
हरि सालाहे हरि पड़ै गुर कै सबदि वीचारि ॥

सः भगवन्तं स्तुति, भगवतः विषये पठति, गुरुस्य शबदस्य वचनं च चिन्तयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430