श्री गुरु ग्रन्थ साहिबः

पुटः - 1178


ਕਾਲਿ ਦੈਤਿ ਸੰਘਾਰੇ ਜਮ ਪੁਰਿ ਗਏ ॥੨॥
कालि दैति संघारे जम पुरि गए ॥२॥

ते मृत्युराक्षसैः नष्टाः भवन्ति, तेषां मृत्युनगरं गन्तव्यम्। ||२||

ਗੁਰਮੁਖਿ ਹਰਿ ਹਰਿ ਹਰਿ ਲਿਵ ਲਾਗੇ ॥
गुरमुखि हरि हरि हरि लिव लागे ॥

गुरमुखाः प्रेम्णा भगवते हर हर हर हर।

ਜਨਮ ਮਰਣ ਦੋਊ ਦੁਖ ਭਾਗੇ ॥੩॥
जनम मरण दोऊ दुख भागे ॥३॥

तेषां जन्ममरणयोः वेदनाः अपहृताः भवन्ति। ||३||

ਭਗਤ ਜਨਾ ਕਉ ਹਰਿ ਕਿਰਪਾ ਧਾਰੀ ॥
भगत जना कउ हरि किरपा धारी ॥

भगवान् स्वस्य विनयभक्तानाम् उपरि कृपां वर्षयति।

ਗੁਰੁ ਨਾਨਕੁ ਤੁਠਾ ਮਿਲਿਆ ਬਨਵਾਰੀ ॥੪॥੨॥
गुरु नानकु तुठा मिलिआ बनवारी ॥४॥२॥

गुरुनानकेन मयि कृपा कृता; मया भगवन्तं वनेश्वरं मिलितम् | ||४||२||

ਬਸੰਤੁ ਹਿੰਡੋਲ ਮਹਲਾ ੪ ਘਰੁ ੨ ॥
बसंतु हिंडोल महला ४ घरु २ ॥

बसन्त हिन्दोल, चतुर्थ मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਮ ਨਾਮੁ ਰਤਨ ਕੋਠੜੀ ਗੜ ਮੰਦਰਿ ਏਕ ਲੁਕਾਨੀ ॥
राम नामु रतन कोठड़ी गड़ मंदरि एक लुकानी ॥

भगवतः नाम मणिः, देहदुर्गस्य प्रासादस्य कक्षे निगूढः अस्ति।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਖੋਜੀਐ ਮਿਲਿ ਜੋਤੀ ਜੋਤਿ ਸਮਾਨੀ ॥੧॥
सतिगुरु मिलै त खोजीऐ मिलि जोती जोति समानी ॥१॥

यदा सत्यगुरुं मिलति तदा सः अन्वेष्य विन्दति, तस्य ज्योतिः दिव्यप्रकाशेन सह विलीयते। ||१||

ਮਾਧੋ ਸਾਧੂ ਜਨ ਦੇਹੁ ਮਿਲਾਇ ॥
माधो साधू जन देहु मिलाइ ॥

पुण्येन गुरुणा सह मिलितुं मां भगवन्।

ਦੇਖਤ ਦਰਸੁ ਪਾਪ ਸਭਿ ਨਾਸਹਿ ਪਵਿਤ੍ਰ ਪਰਮ ਪਦੁ ਪਾਇ ॥੧॥ ਰਹਾਉ ॥
देखत दरसु पाप सभि नासहि पवित्र परम पदु पाइ ॥१॥ रहाउ ॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम सर्वाणि पापानि मेट्यन्ते, अहं परमं, उदात्तं, पवित्रं स्थानं प्राप्नोमि। ||१||विराम||

ਪੰਚ ਚੋਰ ਮਿਲਿ ਲਾਗੇ ਨਗਰੀਆ ਰਾਮ ਨਾਮ ਧਨੁ ਹਿਰਿਆ ॥
पंच चोर मिलि लागे नगरीआ राम नाम धनु हिरिआ ॥

पञ्च चोराः मिलित्वा देहग्रामं लुण्ठयन्ति, भगवतः नामधनं हरन्ति।

ਗੁਰਮਤਿ ਖੋਜ ਪਰੇ ਤਬ ਪਕਰੇ ਧਨੁ ਸਾਬਤੁ ਰਾਸਿ ਉਬਰਿਆ ॥੨॥
गुरमति खोज परे तब पकरे धनु साबतु रासि उबरिआ ॥२॥

किन्तु गुरुशिक्षाद्वारा तेषां अनुसन्धानं गृह्यते च, एतत् धनं अक्षुण्णं पुनः प्राप्तं भवति। ||२||

ਪਾਖੰਡ ਭਰਮ ਉਪਾਵ ਕਰਿ ਥਾਕੇ ਰਿਦ ਅੰਤਰਿ ਮਾਇਆ ਮਾਇਆ ॥
पाखंड भरम उपाव करि थाके रिद अंतरि माइआ माइआ ॥

पाखण्डं अन्धविश्वासं च आचरन्तः जनाः प्रयत्नेन क्लान्ताः अभवन्, परन्तु तदपि हृदयस्य अन्तः माया, माया इति आकांक्षन्ति ।

ਸਾਧੂ ਪੁਰਖੁ ਪੁਰਖਪਤਿ ਪਾਇਆ ਅਗਿਆਨ ਅੰਧੇਰੁ ਗਵਾਇਆ ॥੩॥
साधू पुरखु पुरखपति पाइआ अगिआन अंधेरु गवाइआ ॥३॥

पवित्रपुरुषस्य प्रसादेन अहं भगवता आदिभूतेन सह मिलितवान्, अज्ञानस्य अन्धकारः च निवर्तते। ||३||

ਜਗੰਨਾਥ ਜਗਦੀਸ ਗੁਸਾਈ ਕਰਿ ਕਿਰਪਾ ਸਾਧੁ ਮਿਲਾਵੈ ॥
जगंनाथ जगदीस गुसाई करि किरपा साधु मिलावै ॥

भगवान् पृथिवीपतिः विश्वेश्वरः स्वकृपया मां पवित्रपुरुषं गुरुं मिलितुं नयति।

ਨਾਨਕ ਸਾਂਤਿ ਹੋਵੈ ਮਨ ਅੰਤਰਿ ਨਿਤ ਹਿਰਦੈ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥੪॥੧॥੩॥
नानक सांति होवै मन अंतरि नित हिरदै हरि गुण गावै ॥४॥१॥३॥

हे नानक तदा मम मनसः अन्तः शान्तिः आगच्छति, अहं च मम हृदयस्य अन्तः भगवतः गौरवं स्तुतिं नित्यं गायामि। ||४||१||३||

ਬਸੰਤੁ ਮਹਲਾ ੪ ਹਿੰਡੋਲ ॥
बसंतु महला ४ हिंडोल ॥

बसन्त, चतुर्थ मेहल, हिन्दोल: १.

ਤੁਮੑ ਵਡ ਪੁਰਖ ਵਡ ਅਗਮ ਗੁਸਾਈ ਹਮ ਕੀਰੇ ਕਿਰਮ ਤੁਮਨਛੇ ॥
तुम वड पुरख वड अगम गुसाई हम कीरे किरम तुमनछे ॥

त्वं महान् परमात्मा विश्वस्य विशालः दुर्गमः प्रभुः; कीटमात्रोऽस्मि कृमिः त्वया निर्मितः ।

ਹਰਿ ਦੀਨ ਦਇਆਲ ਕਰਹੁ ਪ੍ਰਭ ਕਿਰਪਾ ਗੁਰ ਸਤਿਗੁਰ ਚਰਣ ਹਮ ਬਨਛੇ ॥੧॥
हरि दीन दइआल करहु प्रभ किरपा गुर सतिगुर चरण हम बनछे ॥१॥

भगवन् नम्रेषु दयालुः प्रसादं कुरु; गुरवस्य सच्चिद्गुरुपादान् आकांक्षामि देव। ||१||

ਗੋਬਿੰਦ ਜੀਉ ਸਤਸੰਗਤਿ ਮੇਲਿ ਕਰਿ ਕ੍ਰਿਪਛੇ ॥
गोबिंद जीउ सतसंगति मेलि करि क्रिपछे ॥

हे जगन्नाथ प्रिये दयालुः सत्संगतेन सत्यसङ्घेन सह मां एकीकुरु ।

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਮਲੁ ਭਰਿਆ ਮਿਲਿ ਸੰਗਤਿ ਕਰਿ ਪ੍ਰਭ ਹਨਛੇ ॥੧॥ ਰਹਾਉ ॥
जनम जनम के किलविख मलु भरिआ मिलि संगति करि प्रभ हनछे ॥१॥ रहाउ ॥

असंख्यभूतजीवनस्य मलिनपापैः आक्रान्तः आसम्। परन्तु संगतस्य सम्मिलितः भूत्वा ईश्वरः मां पुनः शुद्धं कृतवान्। ||१||विराम||

ਤੁਮੑਰਾ ਜਨੁ ਜਾਤਿ ਅਵਿਜਾਤਾ ਹਰਿ ਜਪਿਓ ਪਤਿਤ ਪਵੀਛੇ ॥
तुमरा जनु जाति अविजाता हरि जपिओ पतित पवीछे ॥

तव विनयशीलः सेवकः उच्चवर्गस्य वा निम्नवर्गस्य वा भगवन् - त्वां ध्यात्वा पापी शुद्धः भवति।

ਹਰਿ ਕੀਓ ਸਗਲ ਭਵਨ ਤੇ ਊਪਰਿ ਹਰਿ ਸੋਭਾ ਹਰਿ ਪ੍ਰਭ ਦਿਨਛੇ ॥੨॥
हरि कीओ सगल भवन ते ऊपरि हरि सोभा हरि प्रभ दिनछे ॥२॥

प्रभुः तं समग्रलोकात् उपरि उन्नयति, उन्नयति च, प्रभुः परमेश्वरः तस्मै भगवतः महिमानेन आशीर्वादं ददाति। ||२||

ਜਾਤਿ ਅਜਾਤਿ ਕੋਈ ਪ੍ਰਭ ਧਿਆਵੈ ਸਭਿ ਪੂਰੇ ਮਾਨਸ ਤਿਨਛੇ ॥
जाति अजाति कोई प्रभ धिआवै सभि पूरे मानस तिनछे ॥

यः कश्चित् ईश्वरं ध्यायति, सः उच्चवर्गस्य वा निम्नवर्गस्य वा, तस्य सर्वाणि आशाः इच्छाः च पूर्णाः भविष्यन्ति।

ਸੇ ਧੰਨਿ ਵਡੇ ਵਡ ਪੂਰੇ ਹਰਿ ਜਨ ਜਿਨੑ ਹਰਿ ਧਾਰਿਓ ਹਰਿ ਉਰਛੇ ॥੩॥
से धंनि वडे वड पूरे हरि जन जिन हरि धारिओ हरि उरछे ॥३॥

ये भगवतः विनयशीलाः सेवकाः भगवन्तं हृदये निक्षिपन्ति, धन्याः, महतीः सर्वथा सिद्धाः च भवन्ति। ||३||

ਹਮ ਢੀਂਢੇ ਢੀਮ ਬਹੁਤੁ ਅਤਿ ਭਾਰੀ ਹਰਿ ਧਾਰਿ ਕ੍ਰਿਪਾ ਪ੍ਰਭ ਮਿਲਛੇ ॥
हम ढींढे ढीम बहुतु अति भारी हरि धारि क्रिपा प्रभ मिलछे ॥

अहं तावत् नीचः, अहं सर्वथा गुरुः मृत्तिकापिण्डः अस्मि। कृपां मयि प्रभो संयोजय स्वयम् ।

ਜਨ ਨਾਨਕ ਗੁਰੁ ਪਾਇਆ ਹਰਿ ਤੂਠੇ ਹਮ ਕੀਏ ਪਤਿਤ ਪਵੀਛੇ ॥੪॥੨॥੪॥
जन नानक गुरु पाइआ हरि तूठे हम कीए पतित पवीछे ॥४॥२॥४॥

भगवता दयया सेवकं नानकं गुरुं अन्वेष्टुं नेतवान्; अहं पापी आसीत्, अधुना अहं निर्मलः शुद्धः च अभवम् । ||||४||२||४||

ਬਸੰਤੁ ਹਿੰਡੋਲ ਮਹਲਾ ੪ ॥
बसंतु हिंडोल महला ४ ॥

बसन्त हिन्दोल, चतुर्थ मेहल: १.

ਮੇਰਾ ਇਕੁ ਖਿਨੁ ਮਨੂਆ ਰਹਿ ਨ ਸਕੈ ਨਿਤ ਹਰਿ ਹਰਿ ਨਾਮ ਰਸਿ ਗੀਧੇ ॥
मेरा इकु खिनु मनूआ रहि न सकै नित हरि हरि नाम रसि गीधे ॥

न मे मनः जीवितुं न शक्नोति, क्षणमपि, भगवन्तं विना। हर हर हर नाम भगवतः नाम उदात्ततत्त्वं पिबामि निरन्तरम्।

ਜਿਉ ਬਾਰਿਕੁ ਰਸਕਿ ਪਰਿਓ ਥਨਿ ਮਾਤਾ ਥਨਿ ਕਾਢੇ ਬਿਲਲ ਬਿਲੀਧੇ ॥੧॥
जिउ बारिकु रसकि परिओ थनि माता थनि काढे बिलल बिलीधे ॥१॥

यथा शिशुः, यः मातुः स्तनं हर्षेण चूषयति; स्तनस्य निवृत्ते सति रोदिति रोदिति च। ||१||

ਗੋਬਿੰਦ ਜੀਉ ਮੇਰੇ ਮਨ ਤਨ ਨਾਮ ਹਰਿ ਬੀਧੇ ॥
गोबिंद जीउ मेरे मन तन नाम हरि बीधे ॥

नाम्ना मम मनः शरीरं च विद्धं जगदीश प्रिये ।

ਵਡੈ ਭਾਗਿ ਗੁਰੁ ਸਤਿਗੁਰੁ ਪਾਇਆ ਵਿਚਿ ਕਾਇਆ ਨਗਰ ਹਰਿ ਸੀਧੇ ॥੧॥ ਰਹਾਉ ॥
वडै भागि गुरु सतिगुरु पाइआ विचि काइआ नगर हरि सीधे ॥१॥ रहाउ ॥

महता सौभाग्येन गुरुं सच्चं गुरुं लब्धं देहग्रामे भगवता स्वं प्रकटितम्। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430