ते मृत्युराक्षसैः नष्टाः भवन्ति, तेषां मृत्युनगरं गन्तव्यम्। ||२||
गुरमुखाः प्रेम्णा भगवते हर हर हर हर।
तेषां जन्ममरणयोः वेदनाः अपहृताः भवन्ति। ||३||
भगवान् स्वस्य विनयभक्तानाम् उपरि कृपां वर्षयति।
गुरुनानकेन मयि कृपा कृता; मया भगवन्तं वनेश्वरं मिलितम् | ||४||२||
बसन्त हिन्दोल, चतुर्थ मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः नाम मणिः, देहदुर्गस्य प्रासादस्य कक्षे निगूढः अस्ति।
यदा सत्यगुरुं मिलति तदा सः अन्वेष्य विन्दति, तस्य ज्योतिः दिव्यप्रकाशेन सह विलीयते। ||१||
पुण्येन गुरुणा सह मिलितुं मां भगवन्।
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम सर्वाणि पापानि मेट्यन्ते, अहं परमं, उदात्तं, पवित्रं स्थानं प्राप्नोमि। ||१||विराम||
पञ्च चोराः मिलित्वा देहग्रामं लुण्ठयन्ति, भगवतः नामधनं हरन्ति।
किन्तु गुरुशिक्षाद्वारा तेषां अनुसन्धानं गृह्यते च, एतत् धनं अक्षुण्णं पुनः प्राप्तं भवति। ||२||
पाखण्डं अन्धविश्वासं च आचरन्तः जनाः प्रयत्नेन क्लान्ताः अभवन्, परन्तु तदपि हृदयस्य अन्तः माया, माया इति आकांक्षन्ति ।
पवित्रपुरुषस्य प्रसादेन अहं भगवता आदिभूतेन सह मिलितवान्, अज्ञानस्य अन्धकारः च निवर्तते। ||३||
भगवान् पृथिवीपतिः विश्वेश्वरः स्वकृपया मां पवित्रपुरुषं गुरुं मिलितुं नयति।
हे नानक तदा मम मनसः अन्तः शान्तिः आगच्छति, अहं च मम हृदयस्य अन्तः भगवतः गौरवं स्तुतिं नित्यं गायामि। ||४||१||३||
बसन्त, चतुर्थ मेहल, हिन्दोल: १.
त्वं महान् परमात्मा विश्वस्य विशालः दुर्गमः प्रभुः; कीटमात्रोऽस्मि कृमिः त्वया निर्मितः ।
भगवन् नम्रेषु दयालुः प्रसादं कुरु; गुरवस्य सच्चिद्गुरुपादान् आकांक्षामि देव। ||१||
हे जगन्नाथ प्रिये दयालुः सत्संगतेन सत्यसङ्घेन सह मां एकीकुरु ।
असंख्यभूतजीवनस्य मलिनपापैः आक्रान्तः आसम्। परन्तु संगतस्य सम्मिलितः भूत्वा ईश्वरः मां पुनः शुद्धं कृतवान्। ||१||विराम||
तव विनयशीलः सेवकः उच्चवर्गस्य वा निम्नवर्गस्य वा भगवन् - त्वां ध्यात्वा पापी शुद्धः भवति।
प्रभुः तं समग्रलोकात् उपरि उन्नयति, उन्नयति च, प्रभुः परमेश्वरः तस्मै भगवतः महिमानेन आशीर्वादं ददाति। ||२||
यः कश्चित् ईश्वरं ध्यायति, सः उच्चवर्गस्य वा निम्नवर्गस्य वा, तस्य सर्वाणि आशाः इच्छाः च पूर्णाः भविष्यन्ति।
ये भगवतः विनयशीलाः सेवकाः भगवन्तं हृदये निक्षिपन्ति, धन्याः, महतीः सर्वथा सिद्धाः च भवन्ति। ||३||
अहं तावत् नीचः, अहं सर्वथा गुरुः मृत्तिकापिण्डः अस्मि। कृपां मयि प्रभो संयोजय स्वयम् ।
भगवता दयया सेवकं नानकं गुरुं अन्वेष्टुं नेतवान्; अहं पापी आसीत्, अधुना अहं निर्मलः शुद्धः च अभवम् । ||||४||२||४||
बसन्त हिन्दोल, चतुर्थ मेहल: १.
न मे मनः जीवितुं न शक्नोति, क्षणमपि, भगवन्तं विना। हर हर हर नाम भगवतः नाम उदात्ततत्त्वं पिबामि निरन्तरम्।
यथा शिशुः, यः मातुः स्तनं हर्षेण चूषयति; स्तनस्य निवृत्ते सति रोदिति रोदिति च। ||१||
नाम्ना मम मनः शरीरं च विद्धं जगदीश प्रिये ।
महता सौभाग्येन गुरुं सच्चं गुरुं लब्धं देहग्रामे भगवता स्वं प्रकटितम्। ||१||विराम||