नाम पुरुषं शुद्धं निर्भयं करोति।
स्वामिनः सर्वस्वामित्वं करोति। अहं तस्य यज्ञः अस्मि।
तादृशः पुनः पुनर्जन्म न प्राप्नोति; सः ईश्वरस्य महिमाम् गायति। ||५||
अन्तः बहिश्च सः एकं भगवन्तं जानाति;
गुरुस्य शबदस्य वचनस्य माध्यमेन सः स्वस्य साक्षात्कारं करोति।
सः भगवतः न्यायालये सच्चिदानन्दस्य ध्वजं चिह्नं च धारयति। ||६||
शाबादे म्रियते यः स्वगृहे अन्तः तिष्ठति।
न पुनर्जन्ममायाति याति च तस्य आशा वशीकृताः।
गुरुस्य शब्दवचनद्वारा तस्य हृदयकमलं प्रफुल्लितं भवति। ||७||
यः दृश्यते, सः आशानिराशा चालितः भवति,
कामेन क्रोधेन भ्रष्टेन क्षुधापिपासाभिः |
ते विरक्ताः एकान्ताः भगवन्तं मिलन्ति नानक ते एवम् अतिदुर्लभाः । ||८||७||
गौरी, प्रथम मेहल : १.
तादृशं दासं मिलित्वा शान्तिः लभ्यते।
दुःखं विस्मृतं भवति, यदा सच्चिदानन्दः लभ्यते। ||१||
तस्य दर्शनं धन्यं दृष्ट्वा सिद्धा मम बोधः |
अष्टषष्टितीर्थेषु शुद्धिस्नानानि तस्य पादरजसा। ||१||विराम||
एकेश्वरस्य नित्यं प्रेम्णा मम नेत्राणि सन्तुष्टानि सन्ति।
जिह्वा मम भगवतः उदात्ततत्त्वेन शुद्धा भवति। ||२||
सत्यं मम कर्माणि, मम सत्त्वस्य गहने अहं तं सेवयामि।
अविवेचनीयेन रहस्यमयेन मम मनः तृप्तं भवति। ||३||
यत्र यत्र पश्यामि तत्र तत्र सत्यं भगवन्तं प्राप्नोमि।
अबोधेन जगत् अनृते वितर्कयति। ||४||
यदा गुरुः उपदिशति तदा अवगमनं लभ्यते।
कथं दुर्लभः स गुरमुखः यः अवगच्छति। ||५||
दयां दर्शय, मां त्राहि हे त्राता भगवन्!
अबोधाः जनाः पशवः राक्षसाः च भवन्ति । ||६||
गुरुणा उक्तं यत् अन्यः सर्वथा नास्ति।
अतः ब्रूहि कम् द्रष्टव्यं कम् पूजयेयम् । ||७||
सन्तानां कृते ईश्वरः त्रैलोक्यं स्थापितवान्।
स्वात्मानं विज्ञाय, यथार्थतत्त्वं चिन्तयति। ||८||
यस्य हृदयं सत्येन सत्यप्रेमेण च पूर्णम्
- प्रार्थयति नानकः, अहं तस्य सेवकः अस्मि। ||९||८||
गौरी, प्रथम मेहल : १.
ब्रह्मा अभिमानेन आचरितवान्, न च अवगच्छत्।
वेदपतने सम्मुखे एव सः पश्चात्तापं कृतवान् ।
ध्याने ईश्वरं स्मरन् मनः सम्मिलति। ||१||
एतादृशः घोरः संसारस्य गौरवः।
गुरुः सङ्गमानां गौरवं निवारयति। ||१||विराम||
बाल राजा मायाहङ्कारे च ।
आचरति स्म, परन्तु सः गर्वेण प्रफुल्लितः आसीत् ।
गुरुपरामर्शं विना तस्य पातालं गन्तुम् अभवत् । ||२||
हरिचन्दः दानं दत्तवान्, जनप्रशंसा च अर्जितवान्।
गुरुं विना तु सः रहस्येश्वरस्य सीमां न प्राप्नोत्।
भगवान् एव जनान् भ्रमयति, स्वयं च अवगमनं प्रयच्छति । ||३||
दुरात्मना हरनाखशः कुकर्म कृतवान् |
ईश्वरः सर्वेश्वरः अभिमाननाशकः अस्ति।
दयां दत्त्वा, प्रह्लादं च तारितवान्। ||४||
रावणः मोहितः, मूर्खः, अबुद्धिः च आसीत् ।
श्रीलङ्का लुण्ठिता, तस्य शिरः नष्टम् अभवत् ।
अहङ्कारे लीनः, सच्चिगुरुप्रेमस्य अभावः च आसीत्। ||५||
सहस्रबाहुं अर्जुनं, मधु-कीतब-मेह-खासा च राक्षसान् जघान।
हरनाखशं गृहीत्वा नखैः विदारयत् |
राक्षसाः हताः; ते भक्तिपूजां न कुर्वन्ति स्म। ||६||
जरा-सन्ध-काल-जमुन-सुराः नष्टाः |
रकत-बीजं च काल-नायं च प्रलयितम् |
राक्षसान् हत्वा भगवान् स्वसन्तानाम् उद्धारं कृतवान् । ||७||
स्वयं सच्चिगुरुत्वेन शाबादं चिन्तयति।