श्री गुरु ग्रन्थ साहिबः

पुटः - 224


ਨਰ ਨਿਹਕੇਵਲ ਨਿਰਭਉ ਨਾਉ ॥
नर निहकेवल निरभउ नाउ ॥

नाम पुरुषं शुद्धं निर्भयं करोति।

ਅਨਾਥਹ ਨਾਥ ਕਰੇ ਬਲਿ ਜਾਉ ॥
अनाथह नाथ करे बलि जाउ ॥

स्वामिनः सर्वस्वामित्वं करोति। अहं तस्य यज्ञः अस्मि।

ਪੁਨਰਪਿ ਜਨਮੁ ਨਾਹੀ ਗੁਣ ਗਾਉ ॥੫॥
पुनरपि जनमु नाही गुण गाउ ॥५॥

तादृशः पुनः पुनर्जन्म न प्राप्नोति; सः ईश्वरस्य महिमाम् गायति। ||५||

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੋ ਜਾਣੈ ॥
अंतरि बाहरि एको जाणै ॥

अन्तः बहिश्च सः एकं भगवन्तं जानाति;

ਗੁਰ ਕੈ ਸਬਦੇ ਆਪੁ ਪਛਾਣੈ ॥
गुर कै सबदे आपु पछाणै ॥

गुरुस्य शबदस्य वचनस्य माध्यमेन सः स्वस्य साक्षात्कारं करोति।

ਸਾਚੈ ਸਬਦਿ ਦਰਿ ਨੀਸਾਣੈ ॥੬॥
साचै सबदि दरि नीसाणै ॥६॥

सः भगवतः न्यायालये सच्चिदानन्दस्य ध्वजं चिह्नं च धारयति। ||६||

ਸਬਦਿ ਮਰੈ ਤਿਸੁ ਨਿਜ ਘਰਿ ਵਾਸਾ ॥
सबदि मरै तिसु निज घरि वासा ॥

शाबादे म्रियते यः स्वगृहे अन्तः तिष्ठति।

ਆਵੈ ਨ ਜਾਵੈ ਚੂਕੈ ਆਸਾ ॥
आवै न जावै चूकै आसा ॥

न पुनर्जन्ममायाति याति च तस्य आशा वशीकृताः।

ਗੁਰ ਕੈ ਸਬਦਿ ਕਮਲੁ ਪਰਗਾਸਾ ॥੭॥
गुर कै सबदि कमलु परगासा ॥७॥

गुरुस्य शब्दवचनद्वारा तस्य हृदयकमलं प्रफुल्लितं भवति। ||७||

ਜੋ ਦੀਸੈ ਸੋ ਆਸ ਨਿਰਾਸਾ ॥
जो दीसै सो आस निरासा ॥

यः दृश्यते, सः आशानिराशा चालितः भवति,

ਕਾਮ ਕ੍ਰੋਧ ਬਿਖੁ ਭੂਖ ਪਿਆਸਾ ॥
काम क्रोध बिखु भूख पिआसा ॥

कामेन क्रोधेन भ्रष्टेन क्षुधापिपासाभिः |

ਨਾਨਕ ਬਿਰਲੇ ਮਿਲਹਿ ਉਦਾਸਾ ॥੮॥੭॥
नानक बिरले मिलहि उदासा ॥८॥७॥

ते विरक्ताः एकान्ताः भगवन्तं मिलन्ति नानक ते एवम् अतिदुर्लभाः । ||८||७||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਐਸੋ ਦਾਸੁ ਮਿਲੈ ਸੁਖੁ ਹੋਈ ॥
ऐसो दासु मिलै सुखु होई ॥

तादृशं दासं मिलित्वा शान्तिः लभ्यते।

ਦੁਖੁ ਵਿਸਰੈ ਪਾਵੈ ਸਚੁ ਸੋਈ ॥੧॥
दुखु विसरै पावै सचु सोई ॥१॥

दुःखं विस्मृतं भवति, यदा सच्चिदानन्दः लभ्यते। ||१||

ਦਰਸਨੁ ਦੇਖਿ ਭਈ ਮਤਿ ਪੂਰੀ ॥
दरसनु देखि भई मति पूरी ॥

तस्य दर्शनं धन्यं दृष्ट्वा सिद्धा मम बोधः |

ਅਠਸਠਿ ਮਜਨੁ ਚਰਨਹ ਧੂਰੀ ॥੧॥ ਰਹਾਉ ॥
अठसठि मजनु चरनह धूरी ॥१॥ रहाउ ॥

अष्टषष्टितीर्थेषु शुद्धिस्नानानि तस्य पादरजसा। ||१||विराम||

ਨੇਤ੍ਰ ਸੰਤੋਖੇ ਏਕ ਲਿਵ ਤਾਰਾ ॥
नेत्र संतोखे एक लिव तारा ॥

एकेश्वरस्य नित्यं प्रेम्णा मम नेत्राणि सन्तुष्टानि सन्ति।

ਜਿਹਵਾ ਸੂਚੀ ਹਰਿ ਰਸ ਸਾਰਾ ॥੨॥
जिहवा सूची हरि रस सारा ॥२॥

जिह्वा मम भगवतः उदात्ततत्त्वेन शुद्धा भवति। ||२||

ਸਚੁ ਕਰਣੀ ਅਭ ਅੰਤਰਿ ਸੇਵਾ ॥
सचु करणी अभ अंतरि सेवा ॥

सत्यं मम कर्माणि, मम सत्त्वस्य गहने अहं तं सेवयामि।

ਮਨੁ ਤ੍ਰਿਪਤਾਸਿਆ ਅਲਖ ਅਭੇਵਾ ॥੩॥
मनु त्रिपतासिआ अलख अभेवा ॥३॥

अविवेचनीयेन रहस्यमयेन मम मनः तृप्तं भवति। ||३||

ਜਹ ਜਹ ਦੇਖਉ ਤਹ ਤਹ ਸਾਚਾ ॥
जह जह देखउ तह तह साचा ॥

यत्र यत्र पश्यामि तत्र तत्र सत्यं भगवन्तं प्राप्नोमि।

ਬਿਨੁ ਬੂਝੇ ਝਗਰਤ ਜਗੁ ਕਾਚਾ ॥੪॥
बिनु बूझे झगरत जगु काचा ॥४॥

अबोधेन जगत् अनृते वितर्कयति। ||४||

ਗੁਰੁ ਸਮਝਾਵੈ ਸੋਝੀ ਹੋਈ ॥
गुरु समझावै सोझी होई ॥

यदा गुरुः उपदिशति तदा अवगमनं लभ्यते।

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਬੂਝੈ ਕੋਈ ॥੫॥
गुरमुखि विरला बूझै कोई ॥५॥

कथं दुर्लभः स गुरमुखः यः अवगच्छति। ||५||

ਕਰਿ ਕਿਰਪਾ ਰਾਖਹੁ ਰਖਵਾਲੇ ॥
करि किरपा राखहु रखवाले ॥

दयां दर्शय, मां त्राहि हे त्राता भगवन्!

ਬਿਨੁ ਬੂਝੇ ਪਸੂ ਭਏ ਬੇਤਾਲੇ ॥੬॥
बिनु बूझे पसू भए बेताले ॥६॥

अबोधाः जनाः पशवः राक्षसाः च भवन्ति । ||६||

ਗੁਰਿ ਕਹਿਆ ਅਵਰੁ ਨਹੀ ਦੂਜਾ ॥
गुरि कहिआ अवरु नही दूजा ॥

गुरुणा उक्तं यत् अन्यः सर्वथा नास्ति।

ਕਿਸੁ ਕਹੁ ਦੇਖਿ ਕਰਉ ਅਨ ਪੂਜਾ ॥੭॥
किसु कहु देखि करउ अन पूजा ॥७॥

अतः ब्रूहि कम् द्रष्टव्यं कम् पूजयेयम् । ||७||

ਸੰਤ ਹੇਤਿ ਪ੍ਰਭਿ ਤ੍ਰਿਭਵਣ ਧਾਰੇ ॥
संत हेति प्रभि त्रिभवण धारे ॥

सन्तानां कृते ईश्वरः त्रैलोक्यं स्थापितवान्।

ਆਤਮੁ ਚੀਨੈ ਸੁ ਤਤੁ ਬੀਚਾਰੇ ॥੮॥
आतमु चीनै सु ततु बीचारे ॥८॥

स्वात्मानं विज्ञाय, यथार्थतत्त्वं चिन्तयति। ||८||

ਸਾਚੁ ਰਿਦੈ ਸਚੁ ਪ੍ਰੇਮ ਨਿਵਾਸ ॥
साचु रिदै सचु प्रेम निवास ॥

यस्य हृदयं सत्येन सत्यप्रेमेण च पूर्णम्

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਹਮ ਤਾ ਕੇ ਦਾਸ ॥੯॥੮॥
प्रणवति नानक हम ता के दास ॥९॥८॥

- प्रार्थयति नानकः, अहं तस्य सेवकः अस्मि। ||९||८||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਬ੍ਰਹਮੈ ਗਰਬੁ ਕੀਆ ਨਹੀ ਜਾਨਿਆ ॥
ब्रहमै गरबु कीआ नही जानिआ ॥

ब्रह्मा अभिमानेन आचरितवान्, न च अवगच्छत्।

ਬੇਦ ਕੀ ਬਿਪਤਿ ਪੜੀ ਪਛੁਤਾਨਿਆ ॥
बेद की बिपति पड़ी पछुतानिआ ॥

वेदपतने सम्मुखे एव सः पश्चात्तापं कृतवान् ।

ਜਹ ਪ੍ਰਭ ਸਿਮਰੇ ਤਹੀ ਮਨੁ ਮਾਨਿਆ ॥੧॥
जह प्रभ सिमरे तही मनु मानिआ ॥१॥

ध्याने ईश्वरं स्मरन् मनः सम्मिलति। ||१||

ਐਸਾ ਗਰਬੁ ਬੁਰਾ ਸੰਸਾਰੈ ॥
ऐसा गरबु बुरा संसारै ॥

एतादृशः घोरः संसारस्य गौरवः।

ਜਿਸੁ ਗੁਰੁ ਮਿਲੈ ਤਿਸੁ ਗਰਬੁ ਨਿਵਾਰੈ ॥੧॥ ਰਹਾਉ ॥
जिसु गुरु मिलै तिसु गरबु निवारै ॥१॥ रहाउ ॥

गुरुः सङ्गमानां गौरवं निवारयति। ||१||विराम||

ਬਲਿ ਰਾਜਾ ਮਾਇਆ ਅਹੰਕਾਰੀ ॥
बलि राजा माइआ अहंकारी ॥

बाल राजा मायाहङ्कारे च ।

ਜਗਨ ਕਰੈ ਬਹੁ ਭਾਰ ਅਫਾਰੀ ॥
जगन करै बहु भार अफारी ॥

आचरति स्म, परन्तु सः गर्वेण प्रफुल्लितः आसीत् ।

ਬਿਨੁ ਗੁਰ ਪੂਛੇ ਜਾਇ ਪਇਆਰੀ ॥੨॥
बिनु गुर पूछे जाइ पइआरी ॥२॥

गुरुपरामर्शं विना तस्य पातालं गन्तुम् अभवत् । ||२||

ਹਰੀਚੰਦੁ ਦਾਨੁ ਕਰੈ ਜਸੁ ਲੇਵੈ ॥
हरीचंदु दानु करै जसु लेवै ॥

हरिचन्दः दानं दत्तवान्, जनप्रशंसा च अर्जितवान्।

ਬਿਨੁ ਗੁਰ ਅੰਤੁ ਨ ਪਾਇ ਅਭੇਵੈ ॥
बिनु गुर अंतु न पाइ अभेवै ॥

गुरुं विना तु सः रहस्येश्वरस्य सीमां न प्राप्नोत्।

ਆਪਿ ਭੁਲਾਇ ਆਪੇ ਮਤਿ ਦੇਵੈ ॥੩॥
आपि भुलाइ आपे मति देवै ॥३॥

भगवान् एव जनान् भ्रमयति, स्वयं च अवगमनं प्रयच्छति । ||३||

ਦੁਰਮਤਿ ਹਰਣਾਖਸੁ ਦੁਰਾਚਾਰੀ ॥
दुरमति हरणाखसु दुराचारी ॥

दुरात्मना हरनाखशः कुकर्म कृतवान् |

ਪ੍ਰਭੁ ਨਾਰਾਇਣੁ ਗਰਬ ਪ੍ਰਹਾਰੀ ॥
प्रभु नाराइणु गरब प्रहारी ॥

ईश्वरः सर्वेश्वरः अभिमाननाशकः अस्ति।

ਪ੍ਰਹਲਾਦ ਉਧਾਰੇ ਕਿਰਪਾ ਧਾਰੀ ॥੪॥
प्रहलाद उधारे किरपा धारी ॥४॥

दयां दत्त्वा, प्रह्लादं च तारितवान्। ||४||

ਭੂਲੋ ਰਾਵਣੁ ਮੁਗਧੁ ਅਚੇਤਿ ॥
भूलो रावणु मुगधु अचेति ॥

रावणः मोहितः, मूर्खः, अबुद्धिः च आसीत् ।

ਲੂਟੀ ਲੰਕਾ ਸੀਸ ਸਮੇਤਿ ॥
लूटी लंका सीस समेति ॥

श्रीलङ्का लुण्ठिता, तस्य शिरः नष्टम् अभवत् ।

ਗਰਬਿ ਗਇਆ ਬਿਨੁ ਸਤਿਗੁਰ ਹੇਤਿ ॥੫॥
गरबि गइआ बिनु सतिगुर हेति ॥५॥

अहङ्कारे लीनः, सच्चिगुरुप्रेमस्य अभावः च आसीत्। ||५||

ਸਹਸਬਾਹੁ ਮਧੁ ਕੀਟ ਮਹਿਖਾਸਾ ॥
सहसबाहु मधु कीट महिखासा ॥

सहस्रबाहुं अर्जुनं, मधु-कीतब-मेह-खासा च राक्षसान् जघान।

ਹਰਣਾਖਸੁ ਲੇ ਨਖਹੁ ਬਿਧਾਸਾ ॥
हरणाखसु ले नखहु बिधासा ॥

हरनाखशं गृहीत्वा नखैः विदारयत् |

ਦੈਤ ਸੰਘਾਰੇ ਬਿਨੁ ਭਗਤਿ ਅਭਿਆਸਾ ॥੬॥
दैत संघारे बिनु भगति अभिआसा ॥६॥

राक्षसाः हताः; ते भक्तिपूजां न कुर्वन्ति स्म। ||६||

ਜਰਾਸੰਧਿ ਕਾਲਜਮੁਨ ਸੰਘਾਰੇ ॥
जरासंधि कालजमुन संघारे ॥

जरा-सन्ध-काल-जमुन-सुराः नष्टाः |

ਰਕਤਬੀਜੁ ਕਾਲੁਨੇਮੁ ਬਿਦਾਰੇ ॥
रकतबीजु कालुनेमु बिदारे ॥

रकत-बीजं च काल-नायं च प्रलयितम् |

ਦੈਤ ਸੰਘਾਰਿ ਸੰਤ ਨਿਸਤਾਰੇ ॥੭॥
दैत संघारि संत निसतारे ॥७॥

राक्षसान् हत्वा भगवान् स्वसन्तानाम् उद्धारं कृतवान् । ||७||

ਆਪੇ ਸਤਿਗੁਰੁ ਸਬਦੁ ਬੀਚਾਰੇ ॥
आपे सतिगुरु सबदु बीचारे ॥

स्वयं सच्चिगुरुत्वेन शाबादं चिन्तयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430