प्रज्वलितमिदं जगत् दृष्ट्वा अहं सच्चिगुरुस्य अभयारण्यम् |
सत्यगुरुः मम अन्तः सत्यं रोपितवान्; अहं सत्ये नियतं च संयमं च वसामि।
सत्यगुरुः सत्यस्य नौका; शाबादस्य वचने वयं भयानकं विश्व-समुद्रं लङ्घयामः। ||६||
जनाः ८४ लक्षं अवतारानाम् चक्रं निरन्तरं भ्रमन्ति; सत्यगुरुं विना मुक्तिः न लभ्यते।
पठन् अध्ययनं च कुर्वन्तः पण्डिताः मौनऋषयः च श्रान्ताः अभवन्, परन्तु द्वैतप्रेमसक्ताः तेषां गौरवं नष्टम्।
सच्चः गुरुः शबदस्य वचनं उपदिशति; सत्यं विना अन्यः सर्वथा नास्ति। ||७||
ये सत्येन सम्बद्धाः सन्ति ते सत्येन सह सम्बद्धाः। ते सदा सत्ये एव वर्तन्ते।
स्वस्य अन्तःकरणस्य गृहे निवासं प्राप्नुवन्ति, सत्यभवने च तिष्ठन्ति।
सुखिनः शान्ताः सदा भक्ताः नानक । ते सत्यनाम्नि लीना भवन्ति। ||८||१७||८||२५||
सिरी राग, पञ्चम मेहल : १.
यदा त्वं घोरदुःखैः सम्मुखीभवसि, न च कश्चित् त्वां समर्थनं ददाति ।
यदा ते मित्राणि शत्रून् भवन्ति, बान्धवः अपि त्वां त्यक्तवन्तः ।
यदा च सर्वः समर्थनः मार्गं त्यक्तवान्, सर्वा आशा च नष्टा
-यदि त्वं तदा परमेश्वरं स्मर्तुं आगच्छसि तर्हि उष्णवायुः अपि त्वां न स्पृशति। ||१||
अस्माकं प्रभुः स्वामी च अशक्तानाम् शक्तिः अस्ति।
न आगच्छति न गच्छति; सः नित्यः नित्यः च अस्ति। गुरुस्य शब्दवचनद्वारा सः सत्यः इति प्रसिद्धः अस्ति। ||१||विराम||
क्षुधा-दारिद्र्य-दुःखैः यदि त्वं दुर्बलः असि ।
भवतः जेबेषु धनं नास्ति, न च कश्चित् भवतः आरामं दास्यति,
न च भवतः आशां कामं च कश्चित् तृप्तं करिष्यति, न च भवतः किमपि कार्यं सिद्धं भवति
-यदि त्वं तदा परमेश्वरस्य स्मरणार्थम् आगच्छसि तर्हि त्वं शाश्वतं राज्यं प्राप्स्यसि। ||२||
यदा त्वं महता अतिचिन्ताभिः, शरीररोगैः च पीडितः;
यदा त्वं गृहकुटुम्बस्य आसक्तिषु वेष्टितः असि, कदाचित् आनन्दं अनुभवसि, ततः परं दुःखं अनुभवसि;
यदा त्वं चतुर्दिक्षु भ्रमन् क्षणमपि उपविष्टुं निद्रां वा न शक्नोषि
-यदि त्वं परमेश्वरं स्मर्तुं आगच्छसि तर्हि तव शरीरं मनः च शीतलं शान्तं च भविष्यति। ||३||
यदा त्वं यौनकामस्य, क्रोधस्य, लौकिकस्य च आसक्तिस्य अधीनः असि, अथवा स्वधनप्रेमेण लोभी कृपणः;
यदि त्वया चत्वारि महापापादिदोषाः कृताः; यद्यपि त्वं घातकः दानवः असि
यः कदापि पवित्रपुस्तकानि, स्तोत्राणि, काव्यं च श्रुतुं समयं न गृहीतवान्
-यदि त्वं तदा परमेश्वरं स्मर्तुं आगच्छसि, तं चिन्तयसि च, क्षणमपि यदि त्वं मोक्षं प्राप्स्यसि। ||४||
शास्त्राणि सिमृतानि च चत्वारि वेदानि च जनाः हृदयेन पठेयुः;
ते तपस्विनः, महान्, स्वानुशासिताः योगिनः भवेयुः; ते तीर्थयात्रायाः पवित्राणि तीर्थानि भ्रमितुं शक्नुवन्ति
षट्कर्माणि च कुर्युः, पुनः पुनः पूजासेवाः संस्कारस्नानानि च कृत्वा।
तथापि यदि ते परमेश्वरप्रेमं न आलिंगितवन्तः तर्हि नरकं गमिष्यन्ति अवश्यम्। ||५||
साम्राज्यानि, विशालाः सम्पत्तिः, पराधिकारः, असंख्यभोगभोगः च भवतः स्यात्;
भवतः मनोहराणि सुन्दराणि च उद्यानानि सन्ति, अप्रश्नानि आज्ञानि च निर्गच्छन्तु;
भवतः सर्वविधं भोगं मनोरञ्जनं च भवति, रोमाञ्चकारीं सुखं च भवति
-तथापि यदि त्वं परमेश्वरं स्मर्तुं न आगमिष्यसि तर्हि त्वं सर्पवत् पुनर्जन्म प्राप्स्यसि। ||६||
भवतः विशालधनं, सद्वृत्तिः, निर्मलप्रतिष्ठा, धार्मिकाचारः च भवति;
भवतः मातुः, पितुः, बालकानां, भ्रातृभ्रातृणां, मित्राणां च प्रेम्णः स्नेहाः स्युः;
भवतः शस्त्रैः सुसज्जिताः सेनाः स्युः, सर्वे भवन्तं आदरपूर्वकं नमस्कारं कुर्वन्ति;