श्री गुरु ग्रन्थ साहिबः

पुटः - 70


ਏਹੁ ਜਗੁ ਜਲਤਾ ਦੇਖਿ ਕੈ ਭਜਿ ਪਏ ਸਤਿਗੁਰ ਸਰਣਾ ॥
एहु जगु जलता देखि कै भजि पए सतिगुर सरणा ॥

प्रज्वलितमिदं जगत् दृष्ट्वा अहं सच्चिगुरुस्य अभयारण्यम् |

ਸਤਿਗੁਰਿ ਸਚੁ ਦਿੜਾਇਆ ਸਦਾ ਸਚਿ ਸੰਜਮਿ ਰਹਣਾ ॥
सतिगुरि सचु दिड़ाइआ सदा सचि संजमि रहणा ॥

सत्यगुरुः मम अन्तः सत्यं रोपितवान्; अहं सत्ये नियतं च संयमं च वसामि।

ਸਤਿਗੁਰ ਸਚਾ ਹੈ ਬੋਹਿਥਾ ਸਬਦੇ ਭਵਜਲੁ ਤਰਣਾ ॥੬॥
सतिगुर सचा है बोहिथा सबदे भवजलु तरणा ॥६॥

सत्यगुरुः सत्यस्य नौका; शाबादस्य वचने वयं भयानकं विश्व-समुद्रं लङ्घयामः। ||६||

ਲਖ ਚਉਰਾਸੀਹ ਫਿਰਦੇ ਰਹੇ ਬਿਨੁ ਸਤਿਗੁਰ ਮੁਕਤਿ ਨ ਹੋਈ ॥
लख चउरासीह फिरदे रहे बिनु सतिगुर मुकति न होई ॥

जनाः ८४ लक्षं अवतारानाम् चक्रं निरन्तरं भ्रमन्ति; सत्यगुरुं विना मुक्तिः न लभ्यते।

ਪੜਿ ਪੜਿ ਪੰਡਿਤ ਮੋਨੀ ਥਕੇ ਦੂਜੈ ਭਾਇ ਪਤਿ ਖੋਈ ॥
पड़ि पड़ि पंडित मोनी थके दूजै भाइ पति खोई ॥

पठन् अध्ययनं च कुर्वन्तः पण्डिताः मौनऋषयः च श्रान्ताः अभवन्, परन्तु द्वैतप्रेमसक्ताः तेषां गौरवं नष्टम्।

ਸਤਿਗੁਰਿ ਸਬਦੁ ਸੁਣਾਇਆ ਬਿਨੁ ਸਚੇ ਅਵਰੁ ਨ ਕੋਈ ॥੭॥
सतिगुरि सबदु सुणाइआ बिनु सचे अवरु न कोई ॥७॥

सच्चः गुरुः शबदस्य वचनं उपदिशति; सत्यं विना अन्यः सर्वथा नास्ति। ||७||

ਜੋ ਸਚੈ ਲਾਏ ਸੇ ਸਚਿ ਲਗੇ ਨਿਤ ਸਚੀ ਕਾਰ ਕਰੰਨਿ ॥
जो सचै लाए से सचि लगे नित सची कार करंनि ॥

ये सत्येन सम्बद्धाः सन्ति ते सत्येन सह सम्बद्धाः। ते सदा सत्ये एव वर्तन्ते।

ਤਿਨਾ ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਇਆ ਸਚੈ ਮਹਲਿ ਰਹੰਨਿ ॥
तिना निज घरि वासा पाइआ सचै महलि रहंनि ॥

स्वस्य अन्तःकरणस्य गृहे निवासं प्राप्नुवन्ति, सत्यभवने च तिष्ठन्ति।

ਨਾਨਕ ਭਗਤ ਸੁਖੀਏ ਸਦਾ ਸਚੈ ਨਾਮਿ ਰਚੰਨਿ ॥੮॥੧੭॥੮॥੨੫॥
नानक भगत सुखीए सदा सचै नामि रचंनि ॥८॥१७॥८॥२५॥

सुखिनः शान्ताः सदा भक्ताः नानक । ते सत्यनाम्नि लीना भवन्ति। ||८||१७||८||२५||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਜਾ ਕਉ ਮੁਸਕਲੁ ਅਤਿ ਬਣੈ ਢੋਈ ਕੋਇ ਨ ਦੇਇ ॥
जा कउ मुसकलु अति बणै ढोई कोइ न देइ ॥

यदा त्वं घोरदुःखैः सम्मुखीभवसि, न च कश्चित् त्वां समर्थनं ददाति ।

ਲਾਗੂ ਹੋਏ ਦੁਸਮਨਾ ਸਾਕ ਭਿ ਭਜਿ ਖਲੇ ॥
लागू होए दुसमना साक भि भजि खले ॥

यदा ते मित्राणि शत्रून् भवन्ति, बान्धवः अपि त्वां त्यक्तवन्तः ।

ਸਭੋ ਭਜੈ ਆਸਰਾ ਚੁਕੈ ਸਭੁ ਅਸਰਾਉ ॥
सभो भजै आसरा चुकै सभु असराउ ॥

यदा च सर्वः समर्थनः मार्गं त्यक्तवान्, सर्वा आशा च नष्टा

ਚਿਤਿ ਆਵੈ ਓਸੁ ਪਾਰਬ੍ਰਹਮੁ ਲਗੈ ਨ ਤਤੀ ਵਾਉ ॥੧॥
चिति आवै ओसु पारब्रहमु लगै न तती वाउ ॥१॥

-यदि त्वं तदा परमेश्वरं स्मर्तुं आगच्छसि तर्हि उष्णवायुः अपि त्वां न स्पृशति। ||१||

ਸਾਹਿਬੁ ਨਿਤਾਣਿਆ ਕਾ ਤਾਣੁ ॥
साहिबु निताणिआ का ताणु ॥

अस्माकं प्रभुः स्वामी च अशक्तानाम् शक्तिः अस्ति।

ਆਇ ਨ ਜਾਈ ਥਿਰੁ ਸਦਾ ਗੁਰਸਬਦੀ ਸਚੁ ਜਾਣੁ ॥੧॥ ਰਹਾਉ ॥
आइ न जाई थिरु सदा गुरसबदी सचु जाणु ॥१॥ रहाउ ॥

न आगच्छति न गच्छति; सः नित्यः नित्यः च अस्ति। गुरुस्य शब्दवचनद्वारा सः सत्यः इति प्रसिद्धः अस्ति। ||१||विराम||

ਜੇ ਕੋ ਹੋਵੈ ਦੁਬਲਾ ਨੰਗ ਭੁਖ ਕੀ ਪੀਰ ॥
जे को होवै दुबला नंग भुख की पीर ॥

क्षुधा-दारिद्र्य-दुःखैः यदि त्वं दुर्बलः असि ।

ਦਮੜਾ ਪਲੈ ਨਾ ਪਵੈ ਨਾ ਕੋ ਦੇਵੈ ਧੀਰ ॥
दमड़ा पलै ना पवै ना को देवै धीर ॥

भवतः जेबेषु धनं नास्ति, न च कश्चित् भवतः आरामं दास्यति,

ਸੁਆਰਥੁ ਸੁਆਉ ਨ ਕੋ ਕਰੇ ਨਾ ਕਿਛੁ ਹੋਵੈ ਕਾਜੁ ॥
सुआरथु सुआउ न को करे ना किछु होवै काजु ॥

न च भवतः आशां कामं च कश्चित् तृप्तं करिष्यति, न च भवतः किमपि कार्यं सिद्धं भवति

ਚਿਤਿ ਆਵੈ ਓਸੁ ਪਾਰਬ੍ਰਹਮੁ ਤਾ ਨਿਹਚਲੁ ਹੋਵੈ ਰਾਜੁ ॥੨॥
चिति आवै ओसु पारब्रहमु ता निहचलु होवै राजु ॥२॥

-यदि त्वं तदा परमेश्वरस्य स्मरणार्थम् आगच्छसि तर्हि त्वं शाश्वतं राज्यं प्राप्स्यसि। ||२||

ਜਾ ਕਉ ਚਿੰਤਾ ਬਹੁਤੁ ਬਹੁਤੁ ਦੇਹੀ ਵਿਆਪੈ ਰੋਗੁ ॥
जा कउ चिंता बहुतु बहुतु देही विआपै रोगु ॥

यदा त्वं महता अतिचिन्ताभिः, शरीररोगैः च पीडितः;

ਗ੍ਰਿਸਤਿ ਕੁਟੰਬਿ ਪਲੇਟਿਆ ਕਦੇ ਹਰਖੁ ਕਦੇ ਸੋਗੁ ॥
ग्रिसति कुटंबि पलेटिआ कदे हरखु कदे सोगु ॥

यदा त्वं गृहकुटुम्बस्य आसक्तिषु वेष्टितः असि, कदाचित् आनन्दं अनुभवसि, ततः परं दुःखं अनुभवसि;

ਗਉਣੁ ਕਰੇ ਚਹੁ ਕੁੰਟ ਕਾ ਘੜੀ ਨ ਬੈਸਣੁ ਸੋਇ ॥
गउणु करे चहु कुंट का घड़ी न बैसणु सोइ ॥

यदा त्वं चतुर्दिक्षु भ्रमन् क्षणमपि उपविष्टुं निद्रां वा न शक्नोषि

ਚਿਤਿ ਆਵੈ ਓਸੁ ਪਾਰਬ੍ਰਹਮੁ ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਹੋਇ ॥੩॥
चिति आवै ओसु पारब्रहमु तनु मनु सीतलु होइ ॥३॥

-यदि त्वं परमेश्वरं स्मर्तुं आगच्छसि तर्हि तव शरीरं मनः च शीतलं शान्तं च भविष्यति। ||३||

ਕਾਮਿ ਕਰੋਧਿ ਮੋਹਿ ਵਸਿ ਕੀਆ ਕਿਰਪਨ ਲੋਭਿ ਪਿਆਰੁ ॥
कामि करोधि मोहि वसि कीआ किरपन लोभि पिआरु ॥

यदा त्वं यौनकामस्य, क्रोधस्य, लौकिकस्य च आसक्तिस्य अधीनः असि, अथवा स्वधनप्रेमेण लोभी कृपणः;

ਚਾਰੇ ਕਿਲਵਿਖ ਉਨਿ ਅਘ ਕੀਏ ਹੋਆ ਅਸੁਰ ਸੰਘਾਰੁ ॥
चारे किलविख उनि अघ कीए होआ असुर संघारु ॥

यदि त्वया चत्वारि महापापादिदोषाः कृताः; यद्यपि त्वं घातकः दानवः असि

ਪੋਥੀ ਗੀਤ ਕਵਿਤ ਕਿਛੁ ਕਦੇ ਨ ਕਰਨਿ ਧਰਿਆ ॥
पोथी गीत कवित किछु कदे न करनि धरिआ ॥

यः कदापि पवित्रपुस्तकानि, स्तोत्राणि, काव्यं च श्रुतुं समयं न गृहीतवान्

ਚਿਤਿ ਆਵੈ ਓਸੁ ਪਾਰਬ੍ਰਹਮੁ ਤਾ ਨਿਮਖ ਸਿਮਰਤ ਤਰਿਆ ॥੪॥
चिति आवै ओसु पारब्रहमु ता निमख सिमरत तरिआ ॥४॥

-यदि त्वं तदा परमेश्वरं स्मर्तुं आगच्छसि, तं चिन्तयसि च, क्षणमपि यदि त्वं मोक्षं प्राप्स्यसि। ||४||

ਸਾਸਤ ਸਿੰਮ੍ਰਿਤਿ ਬੇਦ ਚਾਰਿ ਮੁਖਾਗਰ ਬਿਚਰੇ ॥
सासत सिंम्रिति बेद चारि मुखागर बिचरे ॥

शास्त्राणि सिमृतानि च चत्वारि वेदानि च जनाः हृदयेन पठेयुः;

ਤਪੇ ਤਪੀਸਰ ਜੋਗੀਆ ਤੀਰਥਿ ਗਵਨੁ ਕਰੇ ॥
तपे तपीसर जोगीआ तीरथि गवनु करे ॥

ते तपस्विनः, महान्, स्वानुशासिताः योगिनः भवेयुः; ते तीर्थयात्रायाः पवित्राणि तीर्थानि भ्रमितुं शक्नुवन्ति

ਖਟੁ ਕਰਮਾ ਤੇ ਦੁਗੁਣੇ ਪੂਜਾ ਕਰਤਾ ਨਾਇ ॥
खटु करमा ते दुगुणे पूजा करता नाइ ॥

षट्कर्माणि च कुर्युः, पुनः पुनः पूजासेवाः संस्कारस्नानानि च कृत्वा।

ਰੰਗੁ ਨ ਲਗੀ ਪਾਰਬ੍ਰਹਮ ਤਾ ਸਰਪਰ ਨਰਕੇ ਜਾਇ ॥੫॥
रंगु न लगी पारब्रहम ता सरपर नरके जाइ ॥५॥

तथापि यदि ते परमेश्वरप्रेमं न आलिंगितवन्तः तर्हि नरकं गमिष्यन्ति अवश्यम्। ||५||

ਰਾਜ ਮਿਲਕ ਸਿਕਦਾਰੀਆ ਰਸ ਭੋਗਣ ਬਿਸਥਾਰ ॥
राज मिलक सिकदारीआ रस भोगण बिसथार ॥

साम्राज्यानि, विशालाः सम्पत्तिः, पराधिकारः, असंख्यभोगभोगः च भवतः स्यात्;

ਬਾਗ ਸੁਹਾਵੇ ਸੋਹਣੇ ਚਲੈ ਹੁਕਮੁ ਅਫਾਰ ॥
बाग सुहावे सोहणे चलै हुकमु अफार ॥

भवतः मनोहराणि सुन्दराणि च उद्यानानि सन्ति, अप्रश्नानि आज्ञानि च निर्गच्छन्तु;

ਰੰਗ ਤਮਾਸੇ ਬਹੁ ਬਿਧੀ ਚਾਇ ਲਗਿ ਰਹਿਆ ॥
रंग तमासे बहु बिधी चाइ लगि रहिआ ॥

भवतः सर्वविधं भोगं मनोरञ्जनं च भवति, रोमाञ्चकारीं सुखं च भवति

ਚਿਤਿ ਨ ਆਇਓ ਪਾਰਬ੍ਰਹਮੁ ਤਾ ਸਰਪ ਕੀ ਜੂਨਿ ਗਇਆ ॥੬॥
चिति न आइओ पारब्रहमु ता सरप की जूनि गइआ ॥६॥

-तथापि यदि त्वं परमेश्वरं स्मर्तुं न आगमिष्यसि तर्हि त्वं सर्पवत् पुनर्जन्म प्राप्स्यसि। ||६||

ਬਹੁਤੁ ਧਨਾਢਿ ਅਚਾਰਵੰਤੁ ਸੋਭਾ ਨਿਰਮਲ ਰੀਤਿ ॥
बहुतु धनाढि अचारवंतु सोभा निरमल रीति ॥

भवतः विशालधनं, सद्वृत्तिः, निर्मलप्रतिष्ठा, धार्मिकाचारः च भवति;

ਮਾਤ ਪਿਤਾ ਸੁਤ ਭਾਈਆ ਸਾਜਨ ਸੰਗਿ ਪਰੀਤਿ ॥
मात पिता सुत भाईआ साजन संगि परीति ॥

भवतः मातुः, पितुः, बालकानां, भ्रातृभ्रातृणां, मित्राणां च प्रेम्णः स्नेहाः स्युः;

ਲਸਕਰ ਤਰਕਸਬੰਦ ਬੰਦ ਜੀਉ ਜੀਉ ਸਗਲੀ ਕੀਤ ॥
लसकर तरकसबंद बंद जीउ जीउ सगली कीत ॥

भवतः शस्त्रैः सुसज्जिताः सेनाः स्युः, सर्वे भवन्तं आदरपूर्वकं नमस्कारं कुर्वन्ति;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430