असंख्यावतारानाम् पापानाम् अपराधभयानां च नाशकः अस्ति; गुरमुखः एकेश्वरं पश्यति। ||१||विराम||
कोटि कोटि पापानि मेट्यन्ते, यदा मनः सच्चिदानन्दं प्रेम्णा आगच्छति।
अन्यं न जानामि भगवन्तं विना; सत्यगुरुः मम एकेश्वरं प्रकाशितवान्। ||१||
येषां हृदयं भगवतः प्रेमधनेन पूरितं भवति, ते तस्मिन् सहजतया लीनाः तिष्ठन्ति।
शब्देन ओतप्रोताः ते तस्य प्रेमस्य गहने किरमिजीवर्णे रञ्जिताः भवन्ति। भगवतः आकाशशान्तिविश्वासेन ओतप्रोताः। ||२||
शाबादं चिन्तयन् जिह्वा आनन्देन ओतप्रोता; तस्य प्रेमं आलिंगयन् गहनं किरमिजीवर्णं भवति।
अहं शुद्धविरक्तेश्वरस्य नाम ज्ञातवान्; मम मनः तृप्तं सान्त्वितं च भवति। ||३||
पण्डिताः धर्मविदः पठन्ति पठन्ति, सर्वे मौनऋषयः क्लान्ताः अभवन्; धर्मवस्त्रधारिणः परितः भ्रमन्तः च श्रान्ताः अभवन् ।
गुरुप्रसादेन मया निर्मलेश्वरः प्राप्तः; अहं शब्दस्य सत्यं वचनं चिन्तयामि। ||४||
पुनर्जन्मनि मम आगमनगमनं समाप्तं, अहं सत्येन ओतप्रोतः अस्मि; शब्दस्य सत्यं वचनं मम मनसि प्रियम् अस्ति।
सत्यगुरुसेवया शाश्वती शान्ति लभते, अन्तःतः आत्मदम्भः निराकृतः भवति। ||५||
शबादस्य सत्यवचनस्य माध्यमेन आकाशीयः रागः प्रवहति, मनः च प्रेम्णा सच्चिदानन्दं प्रति केन्द्रितं भवति।
गुरमुखस्य मनसि दुर्गमस्य अगाहस्य भगवतः नाम अमलं नाम वसति। ||६||
एकेश्वरे समस्तं जगत् समाहितम्। कथं दुर्लभाः सन्ति ये एकेश्वरं विज्ञायन्ते।
यः शबादं म्रियते सः सर्वं ज्ञातुं आगच्छति; रात्रौ दिवा च एकं भगवन्तं साक्षात्करोति। ||७||
यस्य उपरि भगवता प्रसाददृष्टिः क्षिपति सः विनयशीलः सत्त्वः अवगच्छति। अन्यत् किमपि वक्तुं न शक्यते।
हे नानक, ये नामेन ओतप्रोताः सदा लोकात् विरक्ताः भवन्ति; ते शबदस्य एकस्य वचनस्य प्रेम्णा अनुकूलाः सन्ति। ||८||२||
सारङ्ग, तृतीय मेहलः १.
हे मम मनसि भगवतः वाक् अवाच्यम्।
भगवतः प्रसादकटाक्षेण धन्यः स विनयशीलः स तत् लभते। कथं दुर्लभः स गुरमुखः यः अवगच्छति। ||१||विराम||
भगवान् गहनः, गहनः, अगाह्यः च, उत्कृष्टतासागरः; सः गुरुशब्दस्य वचनेन साक्षात्कृतः भवति।
मर्त्याः सर्वविधं कर्माणि कुर्वन्ति, द्वैतप्रेमेण; शबादं विना तु ते उन्मत्ताः भवन्ति। ||१||
स विनयशीलः सत्त्वः यः भगवतः नाम्ना स्नानं करोति सः निर्मलः भवति; सः पुनः कदापि दूषितः न भवति।
नाम विना सर्वं जगत् दूषितं भवति; द्वन्द्वे भ्रमन् गौरवं नष्टं करोति। ||२||
किं ग्रहीतव्यम् ? किं सङ्गृहीतव्यं किं वा त्यक्तव्यम् ? अहं जानामि मा।
येषु त्वं स्वकृपाया, करुणया च आशीर्वादं ददासि, तेषां साहाय्यं, समर्थनं च प्रिये भगवन् । ||३||
सच्चा प्रभुः सच्चिदानन्ददाता, दैवस्य शिल्पकारः; यथा इच्छति मर्त्यान् नामेन सह सम्बध्दयति।
स एव अवगन्तुम् आगच्छति, यः गुरुद्वारं प्रविशति, यं भगवान् स्वयं उपदिशति। ||४||
पश्यन् अपि भगवतः आश्चर्यं न मन्यते मनः । संसारः पुनर्जन्मनि आगच्छति गच्छति च।
सत्यगुरुं सेवन् मर्त्यः अवगन्तुं आगच्छति, मोक्षद्वारं च लभते। ||५||
ये भगवतः न्यायालयं अवगच्छन्ति, ते तस्मात् कदापि विरहं न प्राप्नुवन्ति। सत्यगुरुणा एषा अवगमनं प्रदत्तम्।
सत्यं, आत्मसंयमं, सत्कर्म च आचरन्ति; तेषां आगमनगमनं समाप्तं भवति। ||६||
सत्येश्वरस्य न्यायालये ते सत्यम् आचरन्ति। गुरमुखाः सत्येश्वरस्य समर्थनं गृह्णन्ति।