श्री गुरु ग्रन्थ साहिबः

पुटः - 1234


ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਭਉ ਭੰਜਨ ਗੁਰਮੁਖਿ ਏਕੋ ਡੀਠਾ ॥੧॥ ਰਹਾਉ ॥
जनम जनम के किलविख भउ भंजन गुरमुखि एको डीठा ॥१॥ रहाउ ॥

असंख्यावतारानाम् पापानाम् अपराधभयानां च नाशकः अस्ति; गुरमुखः एकेश्वरं पश्यति। ||१||विराम||

ਕੋਟਿ ਕੋਟੰਤਰ ਕੇ ਪਾਪ ਬਿਨਾਸਨ ਹਰਿ ਸਾਚਾ ਮਨਿ ਭਾਇਆ ॥
कोटि कोटंतर के पाप बिनासन हरि साचा मनि भाइआ ॥

कोटि कोटि पापानि मेट्यन्ते, यदा मनः सच्चिदानन्दं प्रेम्णा आगच्छति।

ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਸੂਝੈ ਦੂਜਾ ਸਤਿਗੁਰਿ ਏਕੁ ਬੁਝਾਇਆ ॥੧॥
हरि बिनु अवरु न सूझै दूजा सतिगुरि एकु बुझाइआ ॥१॥

अन्यं न जानामि भगवन्तं विना; सत्यगुरुः मम एकेश्वरं प्रकाशितवान्। ||१||

ਪ੍ਰੇਮ ਪਦਾਰਥੁ ਜਿਨ ਘਟਿ ਵਸਿਆ ਸਹਜੇ ਰਹੇ ਸਮਾਈ ॥
प्रेम पदारथु जिन घटि वसिआ सहजे रहे समाई ॥

येषां हृदयं भगवतः प्रेमधनेन पूरितं भवति, ते तस्मिन् सहजतया लीनाः तिष्ठन्ति।

ਸਬਦਿ ਰਤੇ ਸੇ ਰੰਗਿ ਚਲੂਲੇ ਰਾਤੇ ਸਹਜਿ ਸੁਭਾਈ ॥੨॥
सबदि रते से रंगि चलूले राते सहजि सुभाई ॥२॥

शब्देन ओतप्रोताः ते तस्य प्रेमस्य गहने किरमिजीवर्णे रञ्जिताः भवन्ति। भगवतः आकाशशान्तिविश्वासेन ओतप्रोताः। ||२||

ਰਸਨਾ ਸਬਦੁ ਵੀਚਾਰਿ ਰਸਿ ਰਾਤੀ ਲਾਲ ਭਈ ਰੰਗੁ ਲਾਈ ॥
रसना सबदु वीचारि रसि राती लाल भई रंगु लाई ॥

शाबादं चिन्तयन् जिह्वा आनन्देन ओतप्रोता; तस्य प्रेमं आलिंगयन् गहनं किरमिजीवर्णं भवति।

ਰਾਮ ਨਾਮੁ ਨਿਹਕੇਵਲੁ ਜਾਣਿਆ ਮਨੁ ਤ੍ਰਿਪਤਿਆ ਸਾਂਤਿ ਆਈ ॥੩॥
राम नामु निहकेवलु जाणिआ मनु त्रिपतिआ सांति आई ॥३॥

अहं शुद्धविरक्तेश्वरस्य नाम ज्ञातवान्; मम मनः तृप्तं सान्त्वितं च भवति। ||३||

ਪੰਡਿਤ ਪੜਿੑ ਪੜਿੑ ਮੋਨੀ ਸਭਿ ਥਾਕੇ ਭ੍ਰਮਿ ਭੇਖ ਥਕੇ ਭੇਖਧਾਰੀ ॥
पंडित पड़ि पड़ि मोनी सभि थाके भ्रमि भेख थके भेखधारी ॥

पण्डिताः धर्मविदः पठन्ति पठन्ति, सर्वे मौनऋषयः क्लान्ताः अभवन्; धर्मवस्त्रधारिणः परितः भ्रमन्तः च श्रान्ताः अभवन् ।

ਗੁਰਪਰਸਾਦਿ ਨਿਰੰਜਨੁ ਪਾਇਆ ਸਾਚੈ ਸਬਦਿ ਵੀਚਾਰੀ ॥੪॥
गुरपरसादि निरंजनु पाइआ साचै सबदि वीचारी ॥४॥

गुरुप्रसादेन मया निर्मलेश्वरः प्राप्तः; अहं शब्दस्य सत्यं वचनं चिन्तयामि। ||४||

ਆਵਾ ਗਉਣੁ ਨਿਵਾਰਿ ਸਚਿ ਰਾਤੇ ਸਾਚ ਸਬਦੁ ਮਨਿ ਭਾਇਆ ॥
आवा गउणु निवारि सचि राते साच सबदु मनि भाइआ ॥

पुनर्जन्मनि मम आगमनगमनं समाप्तं, अहं सत्येन ओतप्रोतः अस्मि; शब्दस्य सत्यं वचनं मम मनसि प्रियम् अस्ति।

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਦਾ ਸੁਖੁ ਪਾਈਐ ਜਿਨਿ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ॥੫॥
सतिगुरु सेवि सदा सुखु पाईऐ जिनि विचहु आपु गवाइआ ॥५॥

सत्यगुरुसेवया शाश्वती शान्ति लभते, अन्तःतः आत्मदम्भः निराकृतः भवति। ||५||

ਸਾਚੈ ਸਬਦਿ ਸਹਜ ਧੁਨਿ ਉਪਜੈ ਮਨਿ ਸਾਚੈ ਲਿਵ ਲਾਈ ॥
साचै सबदि सहज धुनि उपजै मनि साचै लिव लाई ॥

शबादस्य सत्यवचनस्य माध्यमेन आकाशीयः रागः प्रवहति, मनः च प्रेम्णा सच्चिदानन्दं प्रति केन्द्रितं भवति।

ਅਗਮ ਅਗੋਚਰੁ ਨਾਮੁ ਨਿਰੰਜਨੁ ਗੁਰਮੁਖਿ ਮੰਨਿ ਵਸਾਈ ॥੬॥
अगम अगोचरु नामु निरंजनु गुरमुखि मंनि वसाई ॥६॥

गुरमुखस्य मनसि दुर्गमस्य अगाहस्य भगवतः नाम अमलं नाम वसति। ||६||

ਏਕਸ ਮਹਿ ਸਭੁ ਜਗਤੋ ਵਰਤੈ ਵਿਰਲਾ ਏਕੁ ਪਛਾਣੈ ॥
एकस महि सभु जगतो वरतै विरला एकु पछाणै ॥

एकेश्वरे समस्तं जगत् समाहितम्। कथं दुर्लभाः सन्ति ये एकेश्वरं विज्ञायन्ते।

ਸਬਦਿ ਮਰੈ ਤਾ ਸਭੁ ਕਿਛੁ ਸੂਝੈ ਅਨਦਿਨੁ ਏਕੋ ਜਾਣੈ ॥੭॥
सबदि मरै ता सभु किछु सूझै अनदिनु एको जाणै ॥७॥

यः शबादं म्रियते सः सर्वं ज्ञातुं आगच्छति; रात्रौ दिवा च एकं भगवन्तं साक्षात्करोति। ||७||

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋਈ ਜਨੁ ਬੂਝੈ ਹੋਰੁ ਕਹਣਾ ਕਥਨੁ ਨ ਜਾਈ ॥
जिस नो नदरि करे सोई जनु बूझै होरु कहणा कथनु न जाई ॥

यस्य उपरि भगवता प्रसाददृष्टिः क्षिपति सः विनयशीलः सत्त्वः अवगच्छति। अन्यत् किमपि वक्तुं न शक्यते।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸਦਾ ਬੈਰਾਗੀ ਏਕ ਸਬਦਿ ਲਿਵ ਲਾਈ ॥੮॥੨॥
नानक नामि रते सदा बैरागी एक सबदि लिव लाई ॥८॥२॥

हे नानक, ये नामेन ओतप्रोताः सदा लोकात् विरक्ताः भवन्ति; ते शबदस्य एकस्य वचनस्य प्रेम्णा अनुकूलाः सन्ति। ||८||२||

ਸਾਰਗ ਮਹਲਾ ੩ ॥
सारग महला ३ ॥

सारङ्ग, तृतीय मेहलः १.

ਮਨ ਮੇਰੇ ਹਰਿ ਕੀ ਅਕਥ ਕਹਾਣੀ ॥
मन मेरे हरि की अकथ कहाणी ॥

हे मम मनसि भगवतः वाक् अवाच्यम्।

ਹਰਿ ਨਦਰਿ ਕਰੇ ਸੋਈ ਜਨੁ ਪਾਏ ਗੁਰਮੁਖਿ ਵਿਰਲੈ ਜਾਣੀ ॥੧॥ ਰਹਾਉ ॥
हरि नदरि करे सोई जनु पाए गुरमुखि विरलै जाणी ॥१॥ रहाउ ॥

भगवतः प्रसादकटाक्षेण धन्यः स विनयशीलः स तत् लभते। कथं दुर्लभः स गुरमुखः यः अवगच्छति। ||१||विराम||

ਹਰਿ ਗਹਿਰ ਗੰਭੀਰੁ ਗੁਣੀ ਗਹੀਰੁ ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਨਿਆ ॥
हरि गहिर गंभीरु गुणी गहीरु गुर कै सबदि पछानिआ ॥

भगवान् गहनः, गहनः, अगाह्यः च, उत्कृष्टतासागरः; सः गुरुशब्दस्य वचनेन साक्षात्कृतः भवति।

ਬਹੁ ਬਿਧਿ ਕਰਮ ਕਰਹਿ ਭਾਇ ਦੂਜੈ ਬਿਨੁ ਸਬਦੈ ਬਉਰਾਨਿਆ ॥੧॥
बहु बिधि करम करहि भाइ दूजै बिनु सबदै बउरानिआ ॥१॥

मर्त्याः सर्वविधं कर्माणि कुर्वन्ति, द्वैतप्रेमेण; शबादं विना तु ते उन्मत्ताः भवन्ति। ||१||

ਹਰਿ ਨਾਮਿ ਨਾਵੈ ਸੋਈ ਜਨੁ ਨਿਰਮਲੁ ਫਿਰਿ ਮੈਲਾ ਮੂਲਿ ਨ ਹੋਈ ॥
हरि नामि नावै सोई जनु निरमलु फिरि मैला मूलि न होई ॥

स विनयशीलः सत्त्वः यः भगवतः नाम्ना स्नानं करोति सः निर्मलः भवति; सः पुनः कदापि दूषितः न भवति।

ਨਾਮ ਬਿਨਾ ਸਭੁ ਜਗੁ ਹੈ ਮੈਲਾ ਦੂਜੈ ਭਰਮਿ ਪਤਿ ਖੋਈ ॥੨॥
नाम बिना सभु जगु है मैला दूजै भरमि पति खोई ॥२॥

नाम विना सर्वं जगत् दूषितं भवति; द्वन्द्वे भ्रमन् गौरवं नष्टं करोति। ||२||

ਕਿਆ ਦ੍ਰਿੜਾਂ ਕਿਆ ਸੰਗ੍ਰਹਿ ਤਿਆਗੀ ਮੈ ਤਾ ਬੂਝ ਨ ਪਾਈ ॥
किआ द्रिड़ां किआ संग्रहि तिआगी मै ता बूझ न पाई ॥

किं ग्रहीतव्यम् ? किं सङ्गृहीतव्यं किं वा त्यक्तव्यम् ? अहं जानामि मा।

ਹੋਹਿ ਦਇਆਲੁ ਕ੍ਰਿਪਾ ਕਰਿ ਹਰਿ ਜੀਉ ਨਾਮੋ ਹੋਇ ਸਖਾਈ ॥੩॥
होहि दइआलु क्रिपा करि हरि जीउ नामो होइ सखाई ॥३॥

येषु त्वं स्वकृपाया, करुणया च आशीर्वादं ददासि, तेषां साहाय्यं, समर्थनं च प्रिये भगवन् । ||३||

ਸਚਾ ਸਚੁ ਦਾਤਾ ਕਰਮ ਬਿਧਾਤਾ ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਨਾਇ ਲਾਏ ॥
सचा सचु दाता करम बिधाता जिसु भावै तिसु नाइ लाए ॥

सच्चा प्रभुः सच्चिदानन्ददाता, दैवस्य शिल्पकारः; यथा इच्छति मर्त्यान् नामेन सह सम्बध्दयति।

ਗੁਰੂ ਦੁਆਰੈ ਸੋਈ ਬੂਝੈ ਜਿਸ ਨੋ ਆਪਿ ਬੁਝਾਏ ॥੪॥
गुरू दुआरै सोई बूझै जिस नो आपि बुझाए ॥४॥

स एव अवगन्तुम् आगच्छति, यः गुरुद्वारं प्रविशति, यं भगवान् स्वयं उपदिशति। ||४||

ਦੇਖਿ ਬਿਸਮਾਦੁ ਇਹੁ ਮਨੁ ਨਹੀ ਚੇਤੇ ਆਵਾ ਗਉਣੁ ਸੰਸਾਰਾ ॥
देखि बिसमादु इहु मनु नही चेते आवा गउणु संसारा ॥

पश्यन् अपि भगवतः आश्चर्यं न मन्यते मनः । संसारः पुनर्जन्मनि आगच्छति गच्छति च।

ਸਤਿਗੁਰੁ ਸੇਵੇ ਸੋਈ ਬੂਝੈ ਪਾਏ ਮੋਖ ਦੁਆਰਾ ॥੫॥
सतिगुरु सेवे सोई बूझै पाए मोख दुआरा ॥५॥

सत्यगुरुं सेवन् मर्त्यः अवगन्तुं आगच्छति, मोक्षद्वारं च लभते। ||५||

ਜਿਨੑ ਦਰੁ ਸੂਝੈ ਸੇ ਕਦੇ ਨ ਵਿਗਾੜਹਿ ਸਤਿਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥
जिन दरु सूझै से कदे न विगाड़हि सतिगुरि बूझ बुझाई ॥

ये भगवतः न्यायालयं अवगच्छन्ति, ते तस्मात् कदापि विरहं न प्राप्नुवन्ति। सत्यगुरुणा एषा अवगमनं प्रदत्तम्।

ਸਚੁ ਸੰਜਮੁ ਕਰਣੀ ਕਿਰਤਿ ਕਮਾਵਹਿ ਆਵਣ ਜਾਣੁ ਰਹਾਈ ॥੬॥
सचु संजमु करणी किरति कमावहि आवण जाणु रहाई ॥६॥

सत्यं, आत्मसंयमं, सत्कर्म च आचरन्ति; तेषां आगमनगमनं समाप्तं भवति। ||६||

ਸੇ ਦਰਿ ਸਾਚੈ ਸਾਚੁ ਕਮਾਵਹਿ ਜਿਨ ਗੁਰਮੁਖਿ ਸਾਚੁ ਅਧਾਰਾ ॥
से दरि साचै साचु कमावहि जिन गुरमुखि साचु अधारा ॥

सत्येश्वरस्य न्यायालये ते सत्यम् आचरन्ति। गुरमुखाः सत्येश्वरस्य समर्थनं गृह्णन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430