यः गुरमुखः भवति सः तस्य आज्ञायाः हुकमं साक्षात्करोति; तस्य आज्ञां समर्प्य भगवति विलीयते। ||९||
तस्य आज्ञया आगच्छामः, तस्य आज्ञया पुनः तस्मिन् विलीनाः भवेम।
तस्य आज्ञया जगत् निर्मितम्।
तस्य आज्ञया द्यावाः संसाराः, अधः प्रदेशाः च निर्मिताः; तस्य आज्ञानुसारं तस्य शक्तिः तान् समर्थयति। ||१०||
तस्य आज्ञायाः हुकमः पौराणिकः वृषभः अस्ति यः पृथिव्याः भारं शिरसि धारयति।
तस्य हुकमेन वायुः जलं च अग्निः च अभवत् ।
तस्य हुकमेण द्रव्यशक्तिगृहे वसति - शिवशक्तिः। स्वस्य हुकमेण सः स्वस्य नाटकानि क्रीडति। ||११||
तस्य आज्ञा हुकमात् ऊर्ध्वं व्योम प्रसारितम्।
तस्य हुकमेन जले, भूमौ, त्रैलोक्ये च तस्य प्राणिनः निवसन्ति।
तस्य हुकमद्वारा वयं निःश्वासं आकर्षयामः, अन्नं च प्राप्नुमः; स्वस्य हुकमद्वारा सः अस्मान् पश्यति, अस्मान् द्रष्टुं प्रेरयति च। ||१२||
स्वस्य हुकमेण स्वस्य दशावतारं सृष्टवान्,
अगणितान् अनन्तान् च देवा पिशाचान् |
यः तस्य आज्ञायाः हुकमम् आज्ञापयति, सः भगवतः प्राङ्गणे मानेन वस्त्रं धारयति; सत्येन सह संयुक्तः, सः भगवति विलीयते। ||१३||
तस्य आज्ञा हुकमेण षट्त्रिंशत्युगानि व्यतीतानि ।
तस्य हुकमेण सिद्धा साधकाः तम् चिन्तयन्ति।
भगवता स्वयं सर्वान् स्ववशं नीतवान्। यः क्षमति, सः मुक्तः भवति। ||१४||
सुदृढे देहदुर्गे सुन्दरद्वारैः ।
अस्ति राजा, विशेषसहायकैः मन्त्रिभिः सह।
मिथ्यालोभेन गृहीताः स्वर्गे गृहे न निवसन्ति; लोभपापमग्नाः पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति। ||१५||
सत्यं सन्तोषं च अस्य शरीरग्रामस्य शासनं करोति।
पतिव्रता सत्यं संयमं च भगवतः अभयारण्ये।
हे नानक, सहजतया जगतः जीवनं भगवन्तं मिलति; गुरुस्य शब्दस्य वचनं गौरवम् आनयति। ||१६||४||१६||
मारू, प्रथम मेहल : १.
आदिशून्ये अनन्तेश्वरः स्वशक्तिं गृहीतवान् ।
स्वयं असक्तोऽनन्तोऽतुल्यः।
सः स्वयमेव स्वस्य सृजनशक्तिं प्रयुक्तवान्, सः च स्वस्य सृष्टिं पश्यति; प्राथमिकशून्यात् सः शून्यं निर्मितवान्। ||१||
अस्मात् प्राथमिकशून्यात् सः वायुं जलं च निर्मितवान् ।
विश्वं सृजत, देहदुर्गे राजानम् |
तव प्रकाशः अग्निम्, जलं, आत्मानं च व्याप्नोति; भवतः शक्तिः Primal Void इत्यत्र अवलम्बते। ||२||
अस्मात् प्राथमिकशून्यात् ब्रह्मविष्णुशिवः निर्गताः।
इदं प्राइमल शून्यं सर्वेषु युगेषु व्याप्तम् अस्ति ।
स विनयशीलः सत्त्वः यः एतां अवस्थां चिन्तयति सः सिद्धः; तेन सह मिलित्वा संशयः निवर्तते। ||३||
अस्मात् प्राइमल शून्यात् सप्त समुद्राः स्थापिताः ।
यः तान् सृजति सः स्वयं तान् चिन्तयति।
सः मनुष्यः गुरमुखः भवति, यः सत्यकुण्डे स्नाति, सः पुनर्जन्मगर्भे न निक्षिप्यते। ||४||
अस्मात् प्राइमल शून्यात्, चन्द्रः, सूर्यः, पृथिवी च आगताः।
तस्य ज्योतिः त्रिषु लोकेषु व्याप्तः अस्ति।
अस्य आदिशून्यस्य प्रभुः अदृष्टः, अनन्तः, निर्मलः च अस्ति; सः गहनध्यानस्य प्राथमिकसमाधिषु लीनः अस्ति। ||५||
अस्मात् प्राइमल शून्यात् पृथिवी आकाशी ईथराः च निर्मिताः ।
सः तान् समर्थयति विना कस्यापि दृश्यसमर्थनस्य, स्वस्य यथार्थशक्तिं प्रयुज्य।
सः त्रैलोक्यं, मायापाशं च निर्मितवान्; स्वयं सृजति नाशयति च। ||६||
अस्मात् प्राथमिकशून्यात्, सृष्टेः चत्वारः स्रोताः, वाक्शक्तिः च आगता।
शून्यात् सृष्टाः शून्ये विलीयन्ते च।
परमप्रजापतिना प्रकृतेः क्रीडां निर्मितवती; through the Word of His Shabad, सः स्वस्य अद्भुतप्रदर्शनस्य मञ्चनं करोति। ||७||
अस्मात् प्राथमिकशून्यात् सः रात्रौ दिवा च कृतवान्;
सृष्टिश्च विनाशश्च सुखदुःखं च |
गुरमुखः अमरः सुखदुःखैः अस्पृष्टः | स्वस्य अन्तःकरणस्य गृहं प्राप्नोति। ||८||