श्री गुरु ग्रन्थ साहिबः

पुटः - 1037


ਗੁਰਮੁਖਿ ਹੋਇ ਸੁ ਹੁਕਮੁ ਪਛਾਣੈ ਮਾਨੈ ਹੁਕਮੁ ਸਮਾਇਦਾ ॥੯॥
गुरमुखि होइ सु हुकमु पछाणै मानै हुकमु समाइदा ॥९॥

यः गुरमुखः भवति सः तस्य आज्ञायाः हुकमं साक्षात्करोति; तस्य आज्ञां समर्प्य भगवति विलीयते। ||९||

ਹੁਕਮੇ ਆਇਆ ਹੁਕਮਿ ਸਮਾਇਆ ॥
हुकमे आइआ हुकमि समाइआ ॥

तस्य आज्ञया आगच्छामः, तस्य आज्ञया पुनः तस्मिन् विलीनाः भवेम।

ਹੁਕਮੇ ਦੀਸੈ ਜਗਤੁ ਉਪਾਇਆ ॥
हुकमे दीसै जगतु उपाइआ ॥

तस्य आज्ञया जगत् निर्मितम्।

ਹੁਕਮੇ ਸੁਰਗੁ ਮਛੁ ਪਇਆਲਾ ਹੁਕਮੇ ਕਲਾ ਰਹਾਇਦਾ ॥੧੦॥
हुकमे सुरगु मछु पइआला हुकमे कला रहाइदा ॥१०॥

तस्य आज्ञया द्यावाः संसाराः, अधः प्रदेशाः च निर्मिताः; तस्य आज्ञानुसारं तस्य शक्तिः तान् समर्थयति। ||१०||

ਹੁਕਮੇ ਧਰਤੀ ਧਉਲ ਸਿਰਿ ਭਾਰੰ ॥
हुकमे धरती धउल सिरि भारं ॥

तस्य आज्ञायाः हुकमः पौराणिकः वृषभः अस्ति यः पृथिव्याः भारं शिरसि धारयति।

ਹੁਕਮੇ ਪਉਣ ਪਾਣੀ ਗੈਣਾਰੰ ॥
हुकमे पउण पाणी गैणारं ॥

तस्य हुकमेन वायुः जलं च अग्निः च अभवत् ।

ਹੁਕਮੇ ਸਿਵ ਸਕਤੀ ਘਰਿ ਵਾਸਾ ਹੁਕਮੇ ਖੇਲ ਖੇਲਾਇਦਾ ॥੧੧॥
हुकमे सिव सकती घरि वासा हुकमे खेल खेलाइदा ॥११॥

तस्य हुकमेण द्रव्यशक्तिगृहे वसति - शिवशक्तिः। स्वस्य हुकमेण सः स्वस्य नाटकानि क्रीडति। ||११||

ਹੁਕਮੇ ਆਡਾਣੇ ਆਗਾਸੀ ॥
हुकमे आडाणे आगासी ॥

तस्य आज्ञा हुकमात् ऊर्ध्वं व्योम प्रसारितम्।

ਹੁਕਮੇ ਜਲ ਥਲ ਤ੍ਰਿਭਵਣ ਵਾਸੀ ॥
हुकमे जल थल त्रिभवण वासी ॥

तस्य हुकमेन जले, भूमौ, त्रैलोक्ये च तस्य प्राणिनः निवसन्ति।

ਹੁਕਮੇ ਸਾਸ ਗਿਰਾਸ ਸਦਾ ਫੁਨਿ ਹੁਕਮੇ ਦੇਖਿ ਦਿਖਾਇਦਾ ॥੧੨॥
हुकमे सास गिरास सदा फुनि हुकमे देखि दिखाइदा ॥१२॥

तस्य हुकमद्वारा वयं निःश्वासं आकर्षयामः, अन्नं च प्राप्नुमः; स्वस्य हुकमद्वारा सः अस्मान् पश्यति, अस्मान् द्रष्टुं प्रेरयति च। ||१२||

ਹੁਕਮਿ ਉਪਾਏ ਦਸ ਅਉਤਾਰਾ ॥
हुकमि उपाए दस अउतारा ॥

स्वस्य हुकमेण स्वस्य दशावतारं सृष्टवान्,

ਦੇਵ ਦਾਨਵ ਅਗਣਤ ਅਪਾਰਾ ॥
देव दानव अगणत अपारा ॥

अगणितान् अनन्तान् च देवा पिशाचान् |

ਮਾਨੈ ਹੁਕਮੁ ਸੁ ਦਰਗਹ ਪੈਝੈ ਸਾਚਿ ਮਿਲਾਇ ਸਮਾਇਦਾ ॥੧੩॥
मानै हुकमु सु दरगह पैझै साचि मिलाइ समाइदा ॥१३॥

यः तस्य आज्ञायाः हुकमम् आज्ञापयति, सः भगवतः प्राङ्गणे मानेन वस्त्रं धारयति; सत्येन सह संयुक्तः, सः भगवति विलीयते। ||१३||

ਹੁਕਮੇ ਜੁਗ ਛਤੀਹ ਗੁਦਾਰੇ ॥
हुकमे जुग छतीह गुदारे ॥

तस्य आज्ञा हुकमेण षट्त्रिंशत्युगानि व्यतीतानि ।

ਹੁਕਮੇ ਸਿਧ ਸਾਧਿਕ ਵੀਚਾਰੇ ॥
हुकमे सिध साधिक वीचारे ॥

तस्य हुकमेण सिद्धा साधकाः तम् चिन्तयन्ति।

ਆਪਿ ਨਾਥੁ ਨਥਂੀ ਸਭ ਜਾ ਕੀ ਬਖਸੇ ਮੁਕਤਿ ਕਰਾਇਦਾ ॥੧੪॥
आपि नाथु नथीं सभ जा की बखसे मुकति कराइदा ॥१४॥

भगवता स्वयं सर्वान् स्ववशं नीतवान्। यः क्षमति, सः मुक्तः भवति। ||१४||

ਕਾਇਆ ਕੋਟੁ ਗੜੈ ਮਹਿ ਰਾਜਾ ॥
काइआ कोटु गड़ै महि राजा ॥

सुदृढे देहदुर्गे सुन्दरद्वारैः ।

ਨੇਬ ਖਵਾਸ ਭਲਾ ਦਰਵਾਜਾ ॥
नेब खवास भला दरवाजा ॥

अस्ति राजा, विशेषसहायकैः मन्त्रिभिः सह।

ਮਿਥਿਆ ਲੋਭੁ ਨਾਹੀ ਘਰਿ ਵਾਸਾ ਲਬਿ ਪਾਪਿ ਪਛੁਤਾਇਦਾ ॥੧੫॥
मिथिआ लोभु नाही घरि वासा लबि पापि पछुताइदा ॥१५॥

मिथ्यालोभेन गृहीताः स्वर्गे गृहे न निवसन्ति; लोभपापमग्नाः पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति। ||१५||

ਸਤੁ ਸੰਤੋਖੁ ਨਗਰ ਮਹਿ ਕਾਰੀ ॥
सतु संतोखु नगर महि कारी ॥

सत्यं सन्तोषं च अस्य शरीरग्रामस्य शासनं करोति।

ਜਤੁ ਸਤੁ ਸੰਜਮੁ ਸਰਣਿ ਮੁਰਾਰੀ ॥
जतु सतु संजमु सरणि मुरारी ॥

पतिव्रता सत्यं संयमं च भगवतः अभयारण्ये।

ਨਾਨਕ ਸਹਜਿ ਮਿਲੈ ਜਗਜੀਵਨੁ ਗੁਰਸਬਦੀ ਪਤਿ ਪਾਇਦਾ ॥੧੬॥੪॥੧੬॥
नानक सहजि मिलै जगजीवनु गुरसबदी पति पाइदा ॥१६॥४॥१६॥

हे नानक, सहजतया जगतः जीवनं भगवन्तं मिलति; गुरुस्य शब्दस्य वचनं गौरवम् आनयति। ||१६||४||१६||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਸੁੰਨ ਕਲਾ ਅਪਰੰਪਰਿ ਧਾਰੀ ॥
सुंन कला अपरंपरि धारी ॥

आदिशून्ये अनन्तेश्वरः स्वशक्तिं गृहीतवान् ।

ਆਪਿ ਨਿਰਾਲਮੁ ਅਪਰ ਅਪਾਰੀ ॥
आपि निरालमु अपर अपारी ॥

स्वयं असक्तोऽनन्तोऽतुल्यः।

ਆਪੇ ਕੁਦਰਤਿ ਕਰਿ ਕਰਿ ਦੇਖੈ ਸੁੰਨਹੁ ਸੁੰਨੁ ਉਪਾਇਦਾ ॥੧॥
आपे कुदरति करि करि देखै सुंनहु सुंनु उपाइदा ॥१॥

सः स्वयमेव स्वस्य सृजनशक्तिं प्रयुक्तवान्, सः च स्वस्य सृष्टिं पश्यति; प्राथमिकशून्यात् सः शून्यं निर्मितवान्। ||१||

ਪਉਣੁ ਪਾਣੀ ਸੁੰਨੈ ਤੇ ਸਾਜੇ ॥
पउणु पाणी सुंनै ते साजे ॥

अस्मात् प्राथमिकशून्यात् सः वायुं जलं च निर्मितवान् ।

ਸ੍ਰਿਸਟਿ ਉਪਾਇ ਕਾਇਆ ਗੜ ਰਾਜੇ ॥
स्रिसटि उपाइ काइआ गड़ राजे ॥

विश्वं सृजत, देहदुर्गे राजानम् |

ਅਗਨਿ ਪਾਣੀ ਜੀਉ ਜੋਤਿ ਤੁਮਾਰੀ ਸੁੰਨੇ ਕਲਾ ਰਹਾਇਦਾ ॥੨॥
अगनि पाणी जीउ जोति तुमारी सुंने कला रहाइदा ॥२॥

तव प्रकाशः अग्निम्, जलं, आत्मानं च व्याप्नोति; भवतः शक्तिः Primal Void इत्यत्र अवलम्बते। ||२||

ਸੁੰਨਹੁ ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸੁ ਉਪਾਏ ॥
सुंनहु ब्रहमा बिसनु महेसु उपाए ॥

अस्मात् प्राथमिकशून्यात् ब्रह्मविष्णुशिवः निर्गताः।

ਸੁੰਨੇ ਵਰਤੇ ਜੁਗ ਸਬਾਏ ॥
सुंने वरते जुग सबाए ॥

इदं प्राइमल शून्यं सर्वेषु युगेषु व्याप्तम् अस्ति ।

ਇਸੁ ਪਦ ਵੀਚਾਰੇ ਸੋ ਜਨੁ ਪੂਰਾ ਤਿਸੁ ਮਿਲੀਐ ਭਰਮੁ ਚੁਕਾਇਦਾ ॥੩॥
इसु पद वीचारे सो जनु पूरा तिसु मिलीऐ भरमु चुकाइदा ॥३॥

स विनयशीलः सत्त्वः यः एतां अवस्थां चिन्तयति सः सिद्धः; तेन सह मिलित्वा संशयः निवर्तते। ||३||

ਸੁੰਨਹੁ ਸਪਤ ਸਰੋਵਰ ਥਾਪੇ ॥
सुंनहु सपत सरोवर थापे ॥

अस्मात् प्राइमल शून्यात् सप्त समुद्राः स्थापिताः ।

ਜਿਨਿ ਸਾਜੇ ਵੀਚਾਰੇ ਆਪੇ ॥
जिनि साजे वीचारे आपे ॥

यः तान् सृजति सः स्वयं तान् चिन्तयति।

ਤਿਤੁ ਸਤ ਸਰਿ ਮਨੂਆ ਗੁਰਮੁਖਿ ਨਾਵੈ ਫਿਰਿ ਬਾਹੁੜਿ ਜੋਨਿ ਨ ਪਾਇਦਾ ॥੪॥
तितु सत सरि मनूआ गुरमुखि नावै फिरि बाहुड़ि जोनि न पाइदा ॥४॥

सः मनुष्यः गुरमुखः भवति, यः सत्यकुण्डे स्नाति, सः पुनर्जन्मगर्भे न निक्षिप्यते। ||४||

ਸੁੰਨਹੁ ਚੰਦੁ ਸੂਰਜੁ ਗੈਣਾਰੇ ॥
सुंनहु चंदु सूरजु गैणारे ॥

अस्मात् प्राइमल शून्यात्, चन्द्रः, सूर्यः, पृथिवी च आगताः।

ਤਿਸ ਕੀ ਜੋਤਿ ਤ੍ਰਿਭਵਣ ਸਾਰੇ ॥
तिस की जोति त्रिभवण सारे ॥

तस्य ज्योतिः त्रिषु लोकेषु व्याप्तः अस्ति।

ਸੁੰਨੇ ਅਲਖ ਅਪਾਰ ਨਿਰਾਲਮੁ ਸੁੰਨੇ ਤਾੜੀ ਲਾਇਦਾ ॥੫॥
सुंने अलख अपार निरालमु सुंने ताड़ी लाइदा ॥५॥

अस्य आदिशून्यस्य प्रभुः अदृष्टः, अनन्तः, निर्मलः च अस्ति; सः गहनध्यानस्य प्राथमिकसमाधिषु लीनः अस्ति। ||५||

ਸੁੰਨਹੁ ਧਰਤਿ ਅਕਾਸੁ ਉਪਾਏ ॥
सुंनहु धरति अकासु उपाए ॥

अस्मात् प्राइमल शून्यात् पृथिवी आकाशी ईथराः च निर्मिताः ।

ਬਿਨੁ ਥੰਮਾ ਰਾਖੇ ਸਚੁ ਕਲ ਪਾਏ ॥
बिनु थंमा राखे सचु कल पाए ॥

सः तान् समर्थयति विना कस्यापि दृश्यसमर्थनस्य, स्वस्य यथार्थशक्तिं प्रयुज्य।

ਤ੍ਰਿਭਵਣ ਸਾਜਿ ਮੇਖੁਲੀ ਮਾਇਆ ਆਪਿ ਉਪਾਇ ਖਪਾਇਦਾ ॥੬॥
त्रिभवण साजि मेखुली माइआ आपि उपाइ खपाइदा ॥६॥

सः त्रैलोक्यं, मायापाशं च निर्मितवान्; स्वयं सृजति नाशयति च। ||६||

ਸੁੰਨਹੁ ਖਾਣੀ ਸੁੰਨਹੁ ਬਾਣੀ ॥
सुंनहु खाणी सुंनहु बाणी ॥

अस्मात् प्राथमिकशून्यात्, सृष्टेः चत्वारः स्रोताः, वाक्शक्तिः च आगता।

ਸੁੰਨਹੁ ਉਪਜੀ ਸੁੰਨਿ ਸਮਾਣੀ ॥
सुंनहु उपजी सुंनि समाणी ॥

शून्यात् सृष्टाः शून्ये विलीयन्ते च।

ਉਤਭੁਜੁ ਚਲਤੁ ਕੀਆ ਸਿਰਿ ਕਰਤੈ ਬਿਸਮਾਦੁ ਸਬਦਿ ਦੇਖਾਇਦਾ ॥੭॥
उतभुजु चलतु कीआ सिरि करतै बिसमादु सबदि देखाइदा ॥७॥

परमप्रजापतिना प्रकृतेः क्रीडां निर्मितवती; through the Word of His Shabad, सः स्वस्य अद्भुतप्रदर्शनस्य मञ्चनं करोति। ||७||

ਸੁੰਨਹੁ ਰਾਤਿ ਦਿਨਸੁ ਦੁਇ ਕੀਏ ॥
सुंनहु राति दिनसु दुइ कीए ॥

अस्मात् प्राथमिकशून्यात् सः रात्रौ दिवा च कृतवान्;

ਓਪਤਿ ਖਪਤਿ ਸੁਖਾ ਦੁਖ ਦੀਏ ॥
ओपति खपति सुखा दुख दीए ॥

सृष्टिश्च विनाशश्च सुखदुःखं च |

ਸੁਖ ਦੁਖ ਹੀ ਤੇ ਅਮਰੁ ਅਤੀਤਾ ਗੁਰਮੁਖਿ ਨਿਜ ਘਰੁ ਪਾਇਦਾ ॥੮॥
सुख दुख ही ते अमरु अतीता गुरमुखि निज घरु पाइदा ॥८॥

गुरमुखः अमरः सुखदुःखैः अस्पृष्टः | स्वस्य अन्तःकरणस्य गृहं प्राप्नोति। ||८||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430