अहं गुरवे यज्ञः अस्मि; तं मिलित्वा अहं सत्येश्वरे लीनः अस्मि। ||१||विराम||
ये भगवन्तं मनसि न धारयन्ति तेषां प्रभावं शुभशगुनानि शुभाशुभानि च।
भगवतः प्रीतिमृत्युदूतः न उपसृत्य गच्छति। ||२||
दानं, ध्यानं, तपः च - सर्वेभ्यः उपरि नाम।
जिह्वाया भगवतः नाम हरः हरः - तस्य कार्याणि सम्यक् समाप्तिम् आनयन्ति। ||३||
तस्य भयानि अपहृतानि, तस्य संशयाः, आसक्तिः च गता; सः ईश्वरं विना अन्यं कञ्चित् न पश्यति।
हे नानक भगवान् तं रक्षति, न च तं दुःखं शोकं वा पीडयति। ||४||१८||१२०||
आसा, नवम गृह, पंचम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तं चिन्तयन् मम अन्तःकरणस्य अन्तः अहं सर्वथा शान्तिं प्राप्नोमि; किन्तु इतः परं तस्य प्रीतिकरः भविष्यामि वा न वा?
एकः एव दाता अस्ति; अन्ये सर्वे याचकाः सन्ति। अन्यस्य कस्य समीपं गन्तुं शक्नुमः ? ||१||
यदा अहं परेभ्यः याचयामि तदा अहं लज्जितः अस्मि।
एकः प्रभुः प्रभुः सर्वेषां परमो राजा; कः अन्यः तस्य समः ? ||१||विराम||
उत्तिष्ठन् उपविष्टः, अहं तं विना जीवितुं न शक्नोमि। तस्य दर्शनस्य भगवन्तं दर्शनं अन्वेषयामि अन्वेषयामि च।
ब्रह्मा अपि च सनक, सनन्दन, सनातन, सनतकुमार ऋषयः अपि भगवतः सान्निध्यस्य भवनं प्राप्तुं कष्टं अनुभवन्ति। ||२||
सः अगम्यः अगाह्यः च अस्ति; तस्य प्रज्ञा गभीरा गहना च अस्ति; तस्य मूल्यस्य मूल्याङ्कनं कर्तुं न शक्यते।
सत्येश्वरस्य आदिभूतस्य अभयारण्यं नीत्वा सत्यगुरुं ध्यायामि। ||३||
ईश्वरः प्रभुः दयालुः दयालुः च अभवत्; मम कण्ठात् मृत्युपाशं छिनत्ति।
नानकः वदति, इदानीं मया साधसंगत्, पवित्रसङ्घः प्राप्तः, पुनः मम पुनर्जन्मः न करणीयः। ||४||१||१२१||
आसा, पञ्चम मेहलः १.
अन्तः अहं तस्य स्तुतिं गायामि, बहिः च तस्य स्तुतिं गायामि; अहं जागृतः सुप्तः च तस्य स्तुतिं गायामि।
अहं विश्वेश्वरस्य नाम्ना व्यापारी अस्मि; सः मम द्रव्यरूपेण दत्तवान्, मया सह वहितुं। ||१||
अन्यानि विस्मृतानि त्यक्तानि च।
सिद्धगुरुणा नामदानं दत्तम्; एतदेव मम समर्थनम् अस्ति। ||१||विराम||
अहं दुःखं प्राप्य तस्य स्तुतिं गायामि, शान्तिं प्राप्य अपि तस्य स्तुतिं गायामि। अहं मार्गे गच्छन् तं चिन्तयामि।
गुरुणा मम मनसि नाम प्रत्यारोपितः, मम तृष्णा च शमिता। ||२||
अहं दिवा तस्य स्तुतिं गायामि, रात्रौ च तस्य स्तुतिं गायामि; अहं तान् एकैकेन निःश्वासेन गायामि।
सत्संगते सत्यसङ्घे एषा श्रद्धा स्थापिता, यत् भगवता अस्माभिः सह, जीवने, मृत्युः च अस्ति। ||३||
भृत्यनानकं अनेन दानेन आशीर्वादं ददातु देव, सन्तपादरजः प्राप्नुयात्, हृदये च निषेधयतु।
भगवतः प्रवचनं कर्णैः शृणुत, तस्य दर्शनस्य धन्यं चक्षुषा पश्यतु; गुरुचरणयोः उपरि ललाटं स्थापयतु। ||४||२||१२२||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुकृपया: आस, दशम गृह, पंचम मेहल:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुकृपया: आस, दशम गृह, पंचम मेहल:
यत् भवन्तः स्थायित्वं मन्यन्ते, तत् कतिपयान् दिनानि एव अत्र अतिथिः अस्ति।