श्री गुरु ग्रन्थ साहिबः

पुटः - 401


ਗੁਰੂ ਵਿਟਹੁ ਹਉ ਵਾਰਿਆ ਜਿਸੁ ਮਿਲਿ ਸਚੁ ਸੁਆਉ ॥੧॥ ਰਹਾਉ ॥
गुरू विटहु हउ वारिआ जिसु मिलि सचु सुआउ ॥१॥ रहाउ ॥

अहं गुरवे यज्ञः अस्मि; तं मिलित्वा अहं सत्येश्वरे लीनः अस्मि। ||१||विराम||

ਸਗੁਨ ਅਪਸਗੁਨ ਤਿਸ ਕਉ ਲਗਹਿ ਜਿਸੁ ਚੀਤਿ ਨ ਆਵੈ ॥
सगुन अपसगुन तिस कउ लगहि जिसु चीति न आवै ॥

ये भगवन्तं मनसि न धारयन्ति तेषां प्रभावं शुभशगुनानि शुभाशुभानि च।

ਤਿਸੁ ਜਮੁ ਨੇੜਿ ਨ ਆਵਈ ਜੋ ਹਰਿ ਪ੍ਰਭਿ ਭਾਵੈ ॥੨॥
तिसु जमु नेड़ि न आवई जो हरि प्रभि भावै ॥२॥

भगवतः प्रीतिमृत्युदूतः न उपसृत्य गच्छति। ||२||

ਪੁੰਨ ਦਾਨ ਜਪ ਤਪ ਜੇਤੇ ਸਭ ਊਪਰਿ ਨਾਮੁ ॥
पुंन दान जप तप जेते सभ ऊपरि नामु ॥

दानं, ध्यानं, तपः च - सर्वेभ्यः उपरि नाम।

ਹਰਿ ਹਰਿ ਰਸਨਾ ਜੋ ਜਪੈ ਤਿਸੁ ਪੂਰਨ ਕਾਮੁ ॥੩॥
हरि हरि रसना जो जपै तिसु पूरन कामु ॥३॥

जिह्वाया भगवतः नाम हरः हरः - तस्य कार्याणि सम्यक् समाप्तिम् आनयन्ति। ||३||

ਭੈ ਬਿਨਸੇ ਭ੍ਰਮ ਮੋਹ ਗਏ ਕੋ ਦਿਸੈ ਨ ਬੀਆ ॥
भै बिनसे भ्रम मोह गए को दिसै न बीआ ॥

तस्य भयानि अपहृतानि, तस्य संशयाः, आसक्तिः च गता; सः ईश्वरं विना अन्यं कञ्चित् न पश्यति।

ਨਾਨਕ ਰਾਖੇ ਪਾਰਬ੍ਰਹਮਿ ਫਿਰਿ ਦੂਖੁ ਨ ਥੀਆ ॥੪॥੧੮॥੧੨੦॥
नानक राखे पारब्रहमि फिरि दूखु न थीआ ॥४॥१८॥१२०॥

हे नानक भगवान् तं रक्षति, न च तं दुःखं शोकं वा पीडयति। ||४||१८||१२०||

ਆਸਾ ਘਰੁ ੯ ਮਹਲਾ ੫ ॥
आसा घरु ९ महला ५ ॥

आसा, नवम गृह, पंचम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਚਿਤਵਉ ਚਿਤਵਿ ਸਰਬ ਸੁਖ ਪਾਵਉ ਆਗੈ ਭਾਵਉ ਕਿ ਨ ਭਾਵਉ ॥
चितवउ चितवि सरब सुख पावउ आगै भावउ कि न भावउ ॥

तं चिन्तयन् मम अन्तःकरणस्य अन्तः अहं सर्वथा शान्तिं प्राप्नोमि; किन्तु इतः परं तस्य प्रीतिकरः भविष्यामि वा न वा?

ਏਕੁ ਦਾਤਾਰੁ ਸਗਲ ਹੈ ਜਾਚਿਕ ਦੂਸਰ ਕੈ ਪਹਿ ਜਾਵਉ ॥੧॥
एकु दातारु सगल है जाचिक दूसर कै पहि जावउ ॥१॥

एकः एव दाता अस्ति; अन्ये सर्वे याचकाः सन्ति। अन्यस्य कस्य समीपं गन्तुं शक्नुमः ? ||१||

ਹਉ ਮਾਗਉ ਆਨ ਲਜਾਵਉ ॥
हउ मागउ आन लजावउ ॥

यदा अहं परेभ्यः याचयामि तदा अहं लज्जितः अस्मि।

ਸਗਲ ਛਤ੍ਰਪਤਿ ਏਕੋ ਠਾਕੁਰੁ ਕਉਨੁ ਸਮਸਰਿ ਲਾਵਉ ॥੧॥ ਰਹਾਉ ॥
सगल छत्रपति एको ठाकुरु कउनु समसरि लावउ ॥१॥ रहाउ ॥

एकः प्रभुः प्रभुः सर्वेषां परमो राजा; कः अन्यः तस्य समः ? ||१||विराम||

ਊਠਉ ਬੈਸਉ ਰਹਿ ਭਿ ਨ ਸਾਕਉ ਦਰਸਨੁ ਖੋਜਿ ਖੋਜਾਵਉ ॥
ऊठउ बैसउ रहि भि न साकउ दरसनु खोजि खोजावउ ॥

उत्तिष्ठन् उपविष्टः, अहं तं विना जीवितुं न शक्नोमि। तस्य दर्शनस्य भगवन्तं दर्शनं अन्वेषयामि अन्वेषयामि च।

ਬ੍ਰਹਮਾਦਿਕ ਸਨਕਾਦਿਕ ਸਨਕ ਸਨੰਦਨ ਸਨਾਤਨ ਸਨਤਕੁਮਾਰ ਤਿਨੑ ਕਉ ਮਹਲੁ ਦੁਲਭਾਵਉ ॥੨॥
ब्रहमादिक सनकादिक सनक सनंदन सनातन सनतकुमार तिन कउ महलु दुलभावउ ॥२॥

ब्रह्मा अपि च सनक, सनन्दन, सनातन, सनतकुमार ऋषयः अपि भगवतः सान्निध्यस्य भवनं प्राप्तुं कष्टं अनुभवन्ति। ||२||

ਅਗਮ ਅਗਮ ਆਗਾਧਿ ਬੋਧ ਕੀਮਤਿ ਪਰੈ ਨ ਪਾਵਉ ॥
अगम अगम आगाधि बोध कीमति परै न पावउ ॥

सः अगम्यः अगाह्यः च अस्ति; तस्य प्रज्ञा गभीरा गहना च अस्ति; तस्य मूल्यस्य मूल्याङ्कनं कर्तुं न शक्यते।

ਤਾਕੀ ਸਰਣਿ ਸਤਿ ਪੁਰਖ ਕੀ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਧਿਆਵਉ ॥੩॥
ताकी सरणि सति पुरख की सतिगुरु पुरखु धिआवउ ॥३॥

सत्येश्वरस्य आदिभूतस्य अभयारण्यं नीत्वा सत्यगुरुं ध्यायामि। ||३||

ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਦਇਆਲੁ ਪ੍ਰਭੁ ਠਾਕੁਰੁ ਕਾਟਿਓ ਬੰਧੁ ਗਰਾਵਉ ॥
भइओ क्रिपालु दइआलु प्रभु ठाकुरु काटिओ बंधु गरावउ ॥

ईश्वरः प्रभुः दयालुः दयालुः च अभवत्; मम कण्ठात् मृत्युपाशं छिनत्ति।

ਕਹੁ ਨਾਨਕ ਜਉ ਸਾਧਸੰਗੁ ਪਾਇਓ ਤਉ ਫਿਰਿ ਜਨਮਿ ਨ ਆਵਉ ॥੪॥੧॥੧੨੧॥
कहु नानक जउ साधसंगु पाइओ तउ फिरि जनमि न आवउ ॥४॥१॥१२१॥

नानकः वदति, इदानीं मया साधसंगत्, पवित्रसङ्घः प्राप्तः, पुनः मम पुनर्जन्मः न करणीयः। ||४||१||१२१||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅੰਤਰਿ ਗਾਵਉ ਬਾਹਰਿ ਗਾਵਉ ਗਾਵਉ ਜਾਗਿ ਸਵਾਰੀ ॥
अंतरि गावउ बाहरि गावउ गावउ जागि सवारी ॥

अन्तः अहं तस्य स्तुतिं गायामि, बहिः च तस्य स्तुतिं गायामि; अहं जागृतः सुप्तः च तस्य स्तुतिं गायामि।

ਸੰਗਿ ਚਲਨ ਕਉ ਤੋਸਾ ਦੀਨੑਾ ਗੋਬਿੰਦ ਨਾਮ ਕੇ ਬਿਉਹਾਰੀ ॥੧॥
संगि चलन कउ तोसा दीना गोबिंद नाम के बिउहारी ॥१॥

अहं विश्वेश्वरस्य नाम्ना व्यापारी अस्मि; सः मम द्रव्यरूपेण दत्तवान्, मया सह वहितुं। ||१||

ਅਵਰ ਬਿਸਾਰੀ ਬਿਸਾਰੀ ॥
अवर बिसारी बिसारी ॥

अन्यानि विस्मृतानि त्यक्तानि च।

ਨਾਮ ਦਾਨੁ ਗੁਰਿ ਪੂਰੈ ਦੀਓ ਮੈ ਏਹੋ ਆਧਾਰੀ ॥੧॥ ਰਹਾਉ ॥
नाम दानु गुरि पूरै दीओ मै एहो आधारी ॥१॥ रहाउ ॥

सिद्धगुरुणा नामदानं दत्तम्; एतदेव मम समर्थनम् अस्ति। ||१||विराम||

ਦੂਖਨਿ ਗਾਵਉ ਸੁਖਿ ਭੀ ਗਾਵਉ ਮਾਰਗਿ ਪੰਥਿ ਸਮੑਾਰੀ ॥
दूखनि गावउ सुखि भी गावउ मारगि पंथि समारी ॥

अहं दुःखं प्राप्य तस्य स्तुतिं गायामि, शान्तिं प्राप्य अपि तस्य स्तुतिं गायामि। अहं मार्गे गच्छन् तं चिन्तयामि।

ਨਾਮ ਦ੍ਰਿੜੁ ਗੁਰਿ ਮਨ ਮਹਿ ਦੀਆ ਮੋਰੀ ਤਿਸਾ ਬੁਝਾਰੀ ॥੨॥
नाम द्रिड़ु गुरि मन महि दीआ मोरी तिसा बुझारी ॥२॥

गुरुणा मम मनसि नाम प्रत्यारोपितः, मम तृष्णा च शमिता। ||२||

ਦਿਨੁ ਭੀ ਗਾਵਉ ਰੈਨੀ ਗਾਵਉ ਗਾਵਉ ਸਾਸਿ ਸਾਸਿ ਰਸਨਾਰੀ ॥
दिनु भी गावउ रैनी गावउ गावउ सासि सासि रसनारी ॥

अहं दिवा तस्य स्तुतिं गायामि, रात्रौ च तस्य स्तुतिं गायामि; अहं तान् एकैकेन निःश्वासेन गायामि।

ਸਤਸੰਗਤਿ ਮਹਿ ਬਿਸਾਸੁ ਹੋਇ ਹਰਿ ਜੀਵਤ ਮਰਤ ਸੰਗਾਰੀ ॥੩॥
सतसंगति महि बिसासु होइ हरि जीवत मरत संगारी ॥३॥

सत्संगते सत्यसङ्घे एषा श्रद्धा स्थापिता, यत् भगवता अस्माभिः सह, जीवने, मृत्युः च अस्ति। ||३||

ਜਨ ਨਾਨਕ ਕਉ ਇਹੁ ਦਾਨੁ ਦੇਹੁ ਪ੍ਰਭ ਪਾਵਉ ਸੰਤ ਰੇਨ ਉਰਿ ਧਾਰੀ ॥
जन नानक कउ इहु दानु देहु प्रभ पावउ संत रेन उरि धारी ॥

भृत्यनानकं अनेन दानेन आशीर्वादं ददातु देव, सन्तपादरजः प्राप्नुयात्, हृदये च निषेधयतु।

ਸ੍ਰਵਨੀ ਕਥਾ ਨੈਨ ਦਰਸੁ ਪੇਖਉ ਮਸਤਕੁ ਗੁਰ ਚਰਨਾਰੀ ॥੪॥੨॥੧੨੨॥
स्रवनी कथा नैन दरसु पेखउ मसतकु गुर चरनारी ॥४॥२॥१२२॥

भगवतः प्रवचनं कर्णैः शृणुत, तस्य दर्शनस्य धन्यं चक्षुषा पश्यतु; गुरुचरणयोः उपरि ललाटं स्थापयतु। ||४||२||१२२||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुकृपया: आस, दशम गृह, पंचम मेहल:

ਆਸਾ ਘਰੁ ੧੦ ਮਹਲਾ ੫ ॥
आसा घरु १० महला ५ ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुकृपया: आस, दशम गृह, पंचम मेहल:

ਜਿਸ ਨੋ ਤੂੰ ਅਸਥਿਰੁ ਕਰਿ ਮਾਨਹਿ ਤੇ ਪਾਹੁਨ ਦੋ ਦਾਹਾ ॥
जिस नो तूं असथिरु करि मानहि ते पाहुन दो दाहा ॥

यत् भवन्तः स्थायित्वं मन्यन्ते, तत् कतिपयान् दिनानि एव अत्र अतिथिः अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430