श्री गुरु ग्रन्थ साहिबः

पुटः - 708


ਕਾਮ ਕ੍ਰੋਧਿ ਅਹੰਕਾਰਿ ਫਿਰਹਿ ਦੇਵਾਨਿਆ ॥
काम क्रोधि अहंकारि फिरहि देवानिआ ॥

कामक्रोधाहङ्कारमग्नः स उन्मत्तः भ्रमति ।

ਸਿਰਿ ਲਗਾ ਜਮ ਡੰਡੁ ਤਾ ਪਛੁਤਾਨਿਆ ॥
सिरि लगा जम डंडु ता पछुतानिआ ॥

यदा मृत्युदूतः गदया शिरसि प्रहरति तदा सः पश्चात्तापं करोति पश्चात्तापं च करोति।

ਬਿਨੁ ਪੂਰੇ ਗੁਰਦੇਵ ਫਿਰੈ ਸੈਤਾਨਿਆ ॥੯॥
बिनु पूरे गुरदेव फिरै सैतानिआ ॥९॥

सिद्धं दिव्यगुरुं विना शैतानवत् परिभ्रमति। ||९||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਰਾਜ ਕਪਟੰ ਰੂਪ ਕਪਟੰ ਧਨ ਕਪਟੰ ਕੁਲ ਗਰਬਤਹ ॥
राज कपटं रूप कपटं धन कपटं कुल गरबतह ॥

शक्तिः कपटः, सौन्दर्यः कपटः, धनं च कपटं यथा वंशदर्पः।

ਸੰਚੰਤਿ ਬਿਖਿਆ ਛਲੰ ਛਿਦ੍ਰੰ ਨਾਨਕ ਬਿਨੁ ਹਰਿ ਸੰਗਿ ਨ ਚਾਲਤੇ ॥੧॥
संचंति बिखिआ छलं छिद्रं नानक बिनु हरि संगि न चालते ॥१॥

वञ्चना-वञ्चनाभिः विषं सङ्गृह्य नानक, भगवन्तं विना तु अन्ते किमपि न गमिष्यति। ||१||

ਪੇਖੰਦੜੋ ਕੀ ਭੁਲੁ ਤੁੰਮਾ ਦਿਸਮੁ ਸੋਹਣਾ ॥
पेखंदड़ो की भुलु तुंमा दिसमु सोहणा ॥

कटुं खरबूजं दृष्ट्वा वञ्चितः भवति, तस्य सुन्दरत्वात्

ਅਢੁ ਨ ਲਹੰਦੜੋ ਮੁਲੁ ਨਾਨਕ ਸਾਥਿ ਨ ਜੁਲਈ ਮਾਇਆ ॥੨॥
अढु न लहंदड़ो मुलु नानक साथि न जुलई माइआ ॥२॥

न तु शंखमपि मूल्यं नानक; माया धनं केनापि सह न गमिष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਚਲਦਿਆ ਨਾਲਿ ਨ ਚਲੈ ਸੋ ਕਿਉ ਸੰਜੀਐ ॥
चलदिआ नालि न चलै सो किउ संजीऐ ॥

प्रस्थानसमये त्वया सह न गमिष्यति - किमर्थं त्वं तत् संग्रहीतुं कष्टं करोषि ?

ਤਿਸ ਕਾ ਕਹੁ ਕਿਆ ਜਤਨੁ ਜਿਸ ਤੇ ਵੰਜੀਐ ॥
तिस का कहु किआ जतनु जिस ते वंजीऐ ॥

कथयतु, किमर्थं त्वं तत् प्राप्तुं बहु प्रयतसे यत् अन्ते त्वया त्यक्तव्यम् ।

ਹਰਿ ਬਿਸਰਿਐ ਕਿਉ ਤ੍ਰਿਪਤਾਵੈ ਨਾ ਮਨੁ ਰੰਜੀਐ ॥
हरि बिसरिऐ किउ त्रिपतावै ना मनु रंजीऐ ॥

भगवन्तं विस्मृत्य कथं तृप्तिर्भविष्यसि। भवतः मनः प्रसन्नं कर्तुं न शक्नोति।

ਪ੍ਰਭੂ ਛੋਡਿ ਅਨ ਲਾਗੈ ਨਰਕਿ ਸਮੰਜੀਐ ॥
प्रभू छोडि अन लागै नरकि समंजीऐ ॥

यः ईश्वरं त्यक्त्वा परे सक्तः स नरकं मग्नः स्यात्।

ਹੋਹੁ ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਨਾਨਕ ਭਉ ਭੰਜੀਐ ॥੧੦॥
होहु क्रिपाल दइआल नानक भउ भंजीऐ ॥१०॥

दयालुः करुणा च नानकस्य भयं निवर्तय । ||१०||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਨਚ ਰਾਜ ਸੁਖ ਮਿਸਟੰ ਨਚ ਭੋਗ ਰਸ ਮਿਸਟੰ ਨਚ ਮਿਸਟੰ ਸੁਖ ਮਾਇਆ ॥
नच राज सुख मिसटं नच भोग रस मिसटं नच मिसटं सुख माइआ ॥

राजपुत्रभोगाः न मधुराः; इन्द्रियभोगाः न मधुराः; माया भोगाः मधुरा न भवन्ति।

ਮਿਸਟੰ ਸਾਧਸੰਗਿ ਹਰਿ ਨਾਨਕ ਦਾਸ ਮਿਸਟੰ ਪ੍ਰਭ ਦਰਸਨੰ ॥੧॥
मिसटं साधसंगि हरि नानक दास मिसटं प्रभ दरसनं ॥१॥

साध संगतः पवित्रसङ्घः मधुरः दास नानक; ईश्वरस्य दर्शनस्य धन्यदृष्टिः मधुरा अस्ति। ||१||

ਲਗੜਾ ਸੋ ਨੇਹੁ ਮੰਨ ਮਝਾਹੂ ਰਤਿਆ ॥
लगड़ा सो नेहु मंन मझाहू रतिआ ॥

मम आत्मानं सिञ्चति या प्रेम्णः मया निहितः।

ਵਿਧੜੋ ਸਚ ਥੋਕਿ ਨਾਨਕ ਮਿਠੜਾ ਸੋ ਧਣੀ ॥੨॥
विधड़ो सच थोकि नानक मिठड़ा सो धणी ॥२॥

सत्येन विद्धोऽस्मि नानक; स्वामी मम कृते एतावत् मधुरः इव दृश्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਬਿਨੁ ਕਛੂ ਨ ਲਾਗਈ ਭਗਤਨ ਕਉ ਮੀਠਾ ॥
हरि बिनु कछू न लागई भगतन कउ मीठा ॥

न किञ्चित् मधुरं दृश्यते तस्य भक्तानां भगवन्तं विना ।

ਆਨ ਸੁਆਦ ਸਭਿ ਫੀਕਿਆ ਕਰਿ ਨਿਰਨਉ ਡੀਠਾ ॥
आन सुआद सभि फीकिआ करि निरनउ डीठा ॥

अन्ये सर्वे रसाः मृदुः, अस्वादयुक्ताः च सन्ति; मया तानि परीक्षितानि दृष्टानि च।

ਅਗਿਆਨੁ ਭਰਮੁ ਦੁਖੁ ਕਟਿਆ ਗੁਰ ਭਏ ਬਸੀਠਾ ॥
अगिआनु भरमु दुखु कटिआ गुर भए बसीठा ॥

अज्ञानं संशयं दुःखं च निवर्तते, यदा गुरुः स्वस्य अधिवक्ता भवति।

ਚਰਨ ਕਮਲ ਮਨੁ ਬੇਧਿਆ ਜਿਉ ਰੰਗੁ ਮਜੀਠਾ ॥
चरन कमल मनु बेधिआ जिउ रंगु मजीठा ॥

भगवतः पादकमलेन मम मनः विदारितम्, अहं तस्य प्रेम्णः गहने किरमिजी वर्णेन रञ्जितः अस्मि।

ਜੀਉ ਪ੍ਰਾਣ ਤਨੁ ਮਨੁ ਪ੍ਰਭੂ ਬਿਨਸੇ ਸਭਿ ਝੂਠਾ ॥੧੧॥
जीउ प्राण तनु मनु प्रभू बिनसे सभि झूठा ॥११॥

मम आत्मा, जीवनस्य प्राणः, शरीरं, मनः च ईश्वरस्य एव; सर्वं मिथ्यात्वं मां त्यक्तवान्। ||११||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਤਿਅਕਤ ਜਲੰ ਨਹ ਜੀਵ ਮੀਨੰ ਨਹ ਤਿਆਗਿ ਚਾਤ੍ਰਿਕ ਮੇਘ ਮੰਡਲਹ ॥
तिअकत जलं नह जीव मीनं नह तिआगि चात्रिक मेघ मंडलह ॥

जलं त्यक्त्वा मत्स्याः जीवितुं न शक्नुवन्ति; मेघानां वर्षाबिन्दून् विना वर्षपक्षी जीवितुं न शक्नोति।

ਬਾਣ ਬੇਧੰਚ ਕੁਰੰਕ ਨਾਦੰ ਅਲਿ ਬੰਧਨ ਕੁਸਮ ਬਾਸਨਹ ॥
बाण बेधंच कुरंक नादं अलि बंधन कुसम बासनह ॥

मृगः लुब्धकस्य घण्टानादेन प्रलोभितः भवति, बाणेन च विक्षिप्तः भवति; भृङ्गः पुष्पगन्धेन संलग्नः भवति।

ਚਰਨ ਕਮਲ ਰਚੰਤਿ ਸੰਤਹ ਨਾਨਕ ਆਨ ਨ ਰੁਚਤੇ ॥੧॥
चरन कमल रचंति संतह नानक आन न रुचते ॥१॥

भगवतः चरणकमलेन सन्ताः प्रविष्टाः सन्ति; हे नानक, ते अन्यत् किमपि कामयन्ते। ||१||

ਮੁਖੁ ਡੇਖਾਊ ਪਲਕ ਛਡਿ ਆਨ ਨ ਡੇਊ ਚਿਤੁ ॥
मुखु डेखाऊ पलक छडि आन न डेऊ चितु ॥

मुखं दर्शय मे क्षणमपि भगवन् न चैतन्यं दास्यामि अन्येभ्यः ।

ਜੀਵਣ ਸੰਗਮੁ ਤਿਸੁ ਧਣੀ ਹਰਿ ਨਾਨਕ ਸੰਤਾਂ ਮਿਤੁ ॥੨॥
जीवण संगमु तिसु धणी हरि नानक संतां मितु ॥२॥

मम जीवनं भगवता गुरुणा नानक सन्तमित्रे | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਉ ਮਛੁਲੀ ਬਿਨੁ ਪਾਣੀਐ ਕਿਉ ਜੀਵਣੁ ਪਾਵੈ ॥
जिउ मछुली बिनु पाणीऐ किउ जीवणु पावै ॥

जलं विना मत्स्याः कथं जीवन्ति ?

ਬੂੰਦ ਵਿਹੂਣਾ ਚਾਤ੍ਰਿਕੋ ਕਿਉ ਕਰਿ ਤ੍ਰਿਪਤਾਵੈ ॥
बूंद विहूणा चात्रिको किउ करि त्रिपतावै ॥

वर्षाबिन्दूनि विना कथं वर्षपक्षी तृप्तिर्भवेत् ।

ਨਾਦ ਕੁਰੰਕਹਿ ਬੇਧਿਆ ਸਨਮੁਖ ਉਠਿ ਧਾਵੈ ॥
नाद कुरंकहि बेधिआ सनमुख उठि धावै ॥

मृगः लुब्धकस्य घण्टानादना प्रविष्टः सः तस्य समीपं ऋजुतया धावति;

ਭਵਰੁ ਲੋਭੀ ਕੁਸਮ ਬਾਸੁ ਕਾ ਮਿਲਿ ਆਪੁ ਬੰਧਾਵੈ ॥
भवरु लोभी कुसम बासु का मिलि आपु बंधावै ॥

भृङ्गः पुष्पगन्धस्य लोभी भवति; तत् प्राप्य तस्मिन् आत्मानं फसति।

ਤਿਉ ਸੰਤ ਜਨਾ ਹਰਿ ਪ੍ਰੀਤਿ ਹੈ ਦੇਖਿ ਦਰਸੁ ਅਘਾਵੈ ॥੧੨॥
तिउ संत जना हरि प्रीति है देखि दरसु अघावै ॥१२॥

तथैव विनयशीलाः सन्तः भगवन्तं प्रेम्णा पश्यन्ति; तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा तृप्ताः तृप्ताः च भवन्ति। ||१२||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਚਿਤਵੰਤਿ ਚਰਨ ਕਮਲੰ ਸਾਸਿ ਸਾਸਿ ਅਰਾਧਨਹ ॥
चितवंति चरन कमलं सासि सासि अराधनह ॥

भगवतः चरणकमलं चिन्तयन्ति; एकैकेन निःश्वासेन तं पूजयन्ति पूजयन्ति च।

ਨਹ ਬਿਸਰੰਤਿ ਨਾਮ ਅਚੁਤ ਨਾਨਕ ਆਸ ਪੂਰਨ ਪਰਮੇਸੁਰਹ ॥੧॥
नह बिसरंति नाम अचुत नानक आस पूरन परमेसुरह ॥१॥

अविनाशी भगवतः नाम न विस्मरन्ति; तेषां आशां पूर्णं करोति नानक । ||१||

ਸੀਤੜਾ ਮੰਨ ਮੰਝਾਹਿ ਪਲਕ ਨ ਥੀਵੈ ਬਾਹਰਾ ॥
सीतड़ा मंन मंझाहि पलक न थीवै बाहरा ॥

सः मम मनसः पटले प्रविष्टः अस्ति; न बहिर्भवति क्षणमपि ।

ਨਾਨਕ ਆਸੜੀ ਨਿਬਾਹਿ ਸਦਾ ਪੇਖੰਦੋ ਸਚੁ ਧਣੀ ॥੨॥
नानक आसड़ी निबाहि सदा पेखंदो सचु धणी ॥२॥

आशां पूर्णं करोति नानक सदा मां पश्यन् । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਸਾਵੰਤੀ ਆਸ ਗੁਸਾਈ ਪੂਰੀਐ ॥
आसावंती आस गुसाई पूरीऐ ॥

मम आशाः त्वयि तिष्ठन्ति जगत्पते; कृपया, तान् पूर्णं कुरु।

ਮਿਲਿ ਗੋਪਾਲ ਗੋਬਿੰਦ ਨ ਕਬਹੂ ਝੂਰੀਐ ॥
मिलि गोपाल गोबिंद न कबहू झूरीऐ ॥

विश्वेश्वरेण जगदीश्वरेण सह मिलित्वा अहं कदापि न शोचिष्यामि।

ਦੇਹੁ ਦਰਸੁ ਮਨਿ ਚਾਉ ਲਹਿ ਜਾਹਿ ਵਿਸੂਰੀਐ ॥
देहु दरसु मनि चाउ लहि जाहि विसूरीऐ ॥

मम मनसः कामना दर्शनं भगवद्दर्शनं प्रयच्छ मे चिन्ता समाप्ता भविष्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430