कामक्रोधाहङ्कारमग्नः स उन्मत्तः भ्रमति ।
यदा मृत्युदूतः गदया शिरसि प्रहरति तदा सः पश्चात्तापं करोति पश्चात्तापं च करोति।
सिद्धं दिव्यगुरुं विना शैतानवत् परिभ्रमति। ||९||
सलोक् : १.
शक्तिः कपटः, सौन्दर्यः कपटः, धनं च कपटं यथा वंशदर्पः।
वञ्चना-वञ्चनाभिः विषं सङ्गृह्य नानक, भगवन्तं विना तु अन्ते किमपि न गमिष्यति। ||१||
कटुं खरबूजं दृष्ट्वा वञ्चितः भवति, तस्य सुन्दरत्वात्
न तु शंखमपि मूल्यं नानक; माया धनं केनापि सह न गमिष्यति। ||२||
पौरी : १.
प्रस्थानसमये त्वया सह न गमिष्यति - किमर्थं त्वं तत् संग्रहीतुं कष्टं करोषि ?
कथयतु, किमर्थं त्वं तत् प्राप्तुं बहु प्रयतसे यत् अन्ते त्वया त्यक्तव्यम् ।
भगवन्तं विस्मृत्य कथं तृप्तिर्भविष्यसि। भवतः मनः प्रसन्नं कर्तुं न शक्नोति।
यः ईश्वरं त्यक्त्वा परे सक्तः स नरकं मग्नः स्यात्।
दयालुः करुणा च नानकस्य भयं निवर्तय । ||१०||
सलोक् : १.
राजपुत्रभोगाः न मधुराः; इन्द्रियभोगाः न मधुराः; माया भोगाः मधुरा न भवन्ति।
साध संगतः पवित्रसङ्घः मधुरः दास नानक; ईश्वरस्य दर्शनस्य धन्यदृष्टिः मधुरा अस्ति। ||१||
मम आत्मानं सिञ्चति या प्रेम्णः मया निहितः।
सत्येन विद्धोऽस्मि नानक; स्वामी मम कृते एतावत् मधुरः इव दृश्यते। ||२||
पौरी : १.
न किञ्चित् मधुरं दृश्यते तस्य भक्तानां भगवन्तं विना ।
अन्ये सर्वे रसाः मृदुः, अस्वादयुक्ताः च सन्ति; मया तानि परीक्षितानि दृष्टानि च।
अज्ञानं संशयं दुःखं च निवर्तते, यदा गुरुः स्वस्य अधिवक्ता भवति।
भगवतः पादकमलेन मम मनः विदारितम्, अहं तस्य प्रेम्णः गहने किरमिजी वर्णेन रञ्जितः अस्मि।
मम आत्मा, जीवनस्य प्राणः, शरीरं, मनः च ईश्वरस्य एव; सर्वं मिथ्यात्वं मां त्यक्तवान्। ||११||
सलोक् : १.
जलं त्यक्त्वा मत्स्याः जीवितुं न शक्नुवन्ति; मेघानां वर्षाबिन्दून् विना वर्षपक्षी जीवितुं न शक्नोति।
मृगः लुब्धकस्य घण्टानादेन प्रलोभितः भवति, बाणेन च विक्षिप्तः भवति; भृङ्गः पुष्पगन्धेन संलग्नः भवति।
भगवतः चरणकमलेन सन्ताः प्रविष्टाः सन्ति; हे नानक, ते अन्यत् किमपि कामयन्ते। ||१||
मुखं दर्शय मे क्षणमपि भगवन् न चैतन्यं दास्यामि अन्येभ्यः ।
मम जीवनं भगवता गुरुणा नानक सन्तमित्रे | ||२||
पौरी : १.
जलं विना मत्स्याः कथं जीवन्ति ?
वर्षाबिन्दूनि विना कथं वर्षपक्षी तृप्तिर्भवेत् ।
मृगः लुब्धकस्य घण्टानादना प्रविष्टः सः तस्य समीपं ऋजुतया धावति;
भृङ्गः पुष्पगन्धस्य लोभी भवति; तत् प्राप्य तस्मिन् आत्मानं फसति।
तथैव विनयशीलाः सन्तः भगवन्तं प्रेम्णा पश्यन्ति; तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा तृप्ताः तृप्ताः च भवन्ति। ||१२||
सलोक् : १.
भगवतः चरणकमलं चिन्तयन्ति; एकैकेन निःश्वासेन तं पूजयन्ति पूजयन्ति च।
अविनाशी भगवतः नाम न विस्मरन्ति; तेषां आशां पूर्णं करोति नानक । ||१||
सः मम मनसः पटले प्रविष्टः अस्ति; न बहिर्भवति क्षणमपि ।
आशां पूर्णं करोति नानक सदा मां पश्यन् । ||२||
पौरी : १.
मम आशाः त्वयि तिष्ठन्ति जगत्पते; कृपया, तान् पूर्णं कुरु।
विश्वेश्वरेण जगदीश्वरेण सह मिलित्वा अहं कदापि न शोचिष्यामि।
मम मनसः कामना दर्शनं भगवद्दर्शनं प्रयच्छ मे चिन्ता समाप्ता भविष्यति।