प्रथमं मेहल्
: यत् न्याय्यतया अन्यस्य अस्ति तत् ग्रहीतुं, मुस्लिमः शूकरमांसम् खादति, अथवा हिन्दुः गोमांसम् खादति इव अस्ति।
अस्माकं गुरुः अस्माकं आध्यात्मिकः मार्गदर्शकः अस्माकं पार्श्वे तिष्ठति, यदि वयं तान् शवान् न खादामः।
केवलं वार्तालापेन जनाः स्वर्गं गन्तुं न अर्जयन्ति। मोक्षः केवलं सत्यस्य अभ्यासात् एव आगच्छति।
निषिद्धभोजनेषु मसालायोगेन ते ग्राह्यः न भवन्ति ।
मिथ्यावार्तात् नानक मिथ्यात्वमेव लभ्यते। ||२||
प्रथमः मेहलः : १.
प्रार्थनायाः कृते पञ्च प्रार्थनाः, पञ्च दिवसस्य समयाः च सन्ति; पञ्चानां पञ्च नामानि सन्ति।
प्रथमं सत्यं द्वितीयं प्रामाणिकजीवनं तृतीयं च ईश्वरस्य नाम्ना दानं भवतु।
चतुर्थी सर्वेषां सद्भावना भवतु, पञ्चमी भगवतः स्तुतिः।
सत्कर्मणां प्रार्थनां पुनः कुर्वन्तु, ततः, भवन्तः स्वयमेव मुसलमानं वक्तुं शक्नुवन्ति।
अनृतं लभन्ते नानक मिथ्यामात्रम् | ||३||
पौरी : १.
केचन अमूल्यरत्नव्यापारं कुर्वन्ति, केचन केवलं काचव्यापारं कुर्वन्ति ।
यदा सच्चः गुरुः प्रसन्नः भवति तदा वयं मणिनिधिं प्राप्नुमः, आत्मनः अन्तः गहनः।
गुरुं विना न कश्चित् एतत् निधिं लब्धवान्। अन्धाः मिथ्याश्च मृताः अनन्तभ्रमणेषु |
स्वेच्छा मनमुखाः द्वन्द्वेन म्रियन्ते च। ते चिन्तनात्मकं ध्यानं न अवगच्छन्ति।
एकेश्वरं विना अन्यः सर्वथा नास्ति । ते कस्मै शिकायतुं शक्नुयुः ?
केचन निराश्रयाः, अनन्ताः भ्रमन्ति, केचन धनस्य भण्डाराः सन्ति ।
ईश्वरनाम विना अन्यं धनं नास्ति। अन्यत् सर्वं केवलं विषभस्म एव ।
हे नानक भगवान् स्वयं कर्म करोति, परान् कर्म करोति; तस्य आज्ञायाः हुकमेण वयं अलङ्कृताः उन्नताः च स्मः। ||७||
सलोक, प्रथम मेहल : १.
मुस्लिमः इति वक्तुं कठिनम्; यदि कश्चन यथार्थतया मुस्लिमः अस्ति तर्हि सः एकः इति उच्यते।
प्रथमं सः नबी-धर्मस्य मधुरत्वेन स्वादनं करोतु; ततः, तस्य सम्पत्तिदर्पः क्षीणः भवतु।
सच्चा मुसलमानः भूत्वा सः मृत्युजीवनस्य मोहं पार्श्वे स्थापयतु।
यथा सः ईश्वरस्य इच्छायाः अधीनः भवति, तथा च सृष्टिकर्त्रे समर्पणं करोति, तथैव सः स्वार्थात्, अभिमानात् च मुक्तः भवति।
यदा च नानक सर्वभूतेषु दयालुः तदा एव सः मुसलमानः इति उच्यते। ||१||
चतुर्थ मेहलः १.
यौनकामं, क्रोधं, मिथ्यावादं, निन्दां च परित्यजन्तु; मायां परित्यज्य अहङ्कारमभिमानं निर्मूलयेत् |
यौनकामं व्यभिचारं च परित्यज्य भावात्मकं आसक्तिं त्यजन्तु। तदा एव जगतः तमः मध्ये अमलं भगवन्तं प्राप्स्यसि।
स्वार्थं, अभिमानं, अभिमानं, स्वसन्तति-पत्नी-प्रेमं च परित्यजतु । तृषितान् आशान् कामान् परित्यज्य भगवन्तं प्रेम्णः आलिंगय ।
नानक सत्याऽगमिष्यति ते मनसि निवसति । शबादस्य सत्यवचनेन भगवतः नाम्नि लीनः भविष्यसि। ||२||
पौरी : १.
न राजानो न प्रजाः न च नेतारः तिष्ठन्ति।
दुकानानि, नगराणि, वीथीः च अन्ते विघटिताः भविष्यन्ति, भगवतः आज्ञायाः हुकमद्वारा।
तानि स्थूलानि सुन्दराणि च भवनानि-मूढाः मन्यन्ते यत् ते स्वस्य एव सन्ति।
धनपूर्णानि निधिगृहाणि क्षणमात्रेण शून्यानि भविष्यन्ति।
अश्वाः रथाः उष्ट्राः गजाः सर्वे अलङ्काराः;
उद्यानानि, भूमिः, गृहाणि, तंबूः, मृदुशय्याः, साटनमण्डपाः च -
अहो, कुत्र तानि वस्तूनि, यानि ते स्वकीयानि मन्यन्ते?
हे नानक, सच्चिदानन्दः सर्वेषां दाता; सः स्वस्य सर्वशक्तिमान् सृजनात्मकस्वभावेन प्रकाशितः भवति। ||८||
सलोक, प्रथम मेहल : १.
यदि नद्यः गावः भूत्वा क्षीरं दत्त्वा वसन्तजलं क्षीरं घृतं च भूत्वा;
यदि सर्वा पृथिवी शर्करा अभवत्, निरन्तरं मनः उत्तेजितुं;