श्री गुरु ग्रन्थ साहिबः

पुटः - 141


ਮਃ ੧ ॥
मः १ ॥

प्रथमं मेहल्

ਹਕੁ ਪਰਾਇਆ ਨਾਨਕਾ ਉਸੁ ਸੂਅਰ ਉਸੁ ਗਾਇ ॥
हकु पराइआ नानका उसु सूअर उसु गाइ ॥

: यत् न्याय्यतया अन्यस्य अस्ति तत् ग्रहीतुं, मुस्लिमः शूकरमांसम् खादति, अथवा हिन्दुः गोमांसम् खादति इव अस्ति।

ਗੁਰੁ ਪੀਰੁ ਹਾਮਾ ਤਾ ਭਰੇ ਜਾ ਮੁਰਦਾਰੁ ਨ ਖਾਇ ॥
गुरु पीरु हामा ता भरे जा मुरदारु न खाइ ॥

अस्माकं गुरुः अस्माकं आध्यात्मिकः मार्गदर्शकः अस्माकं पार्श्वे तिष्ठति, यदि वयं तान् शवान् न खादामः।

ਗਲੀ ਭਿਸਤਿ ਨ ਜਾਈਐ ਛੁਟੈ ਸਚੁ ਕਮਾਇ ॥
गली भिसति न जाईऐ छुटै सचु कमाइ ॥

केवलं वार्तालापेन जनाः स्वर्गं गन्तुं न अर्जयन्ति। मोक्षः केवलं सत्यस्य अभ्यासात् एव आगच्छति।

ਮਾਰਣ ਪਾਹਿ ਹਰਾਮ ਮਹਿ ਹੋਇ ਹਲਾਲੁ ਨ ਜਾਇ ॥
मारण पाहि हराम महि होइ हलालु न जाइ ॥

निषिद्धभोजनेषु मसालायोगेन ते ग्राह्यः न भवन्ति ।

ਨਾਨਕ ਗਲੀ ਕੂੜੀਈ ਕੂੜੋ ਪਲੈ ਪਾਇ ॥੨॥
नानक गली कूड़ीई कूड़ो पलै पाइ ॥२॥

मिथ्यावार्तात् नानक मिथ्यात्वमेव लभ्यते। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਪੰਜਿ ਨਿਵਾਜਾ ਵਖਤ ਪੰਜਿ ਪੰਜਾ ਪੰਜੇ ਨਾਉ ॥
पंजि निवाजा वखत पंजि पंजा पंजे नाउ ॥

प्रार्थनायाः कृते पञ्च प्रार्थनाः, पञ्च दिवसस्य समयाः च सन्ति; पञ्चानां पञ्च नामानि सन्ति।

ਪਹਿਲਾ ਸਚੁ ਹਲਾਲ ਦੁਇ ਤੀਜਾ ਖੈਰ ਖੁਦਾਇ ॥
पहिला सचु हलाल दुइ तीजा खैर खुदाइ ॥

प्रथमं सत्यं द्वितीयं प्रामाणिकजीवनं तृतीयं च ईश्वरस्य नाम्ना दानं भवतु।

ਚਉਥੀ ਨੀਅਤਿ ਰਾਸਿ ਮਨੁ ਪੰਜਵੀ ਸਿਫਤਿ ਸਨਾਇ ॥
चउथी नीअति रासि मनु पंजवी सिफति सनाइ ॥

चतुर्थी सर्वेषां सद्भावना भवतु, पञ्चमी भगवतः स्तुतिः।

ਕਰਣੀ ਕਲਮਾ ਆਖਿ ਕੈ ਤਾ ਮੁਸਲਮਾਣੁ ਸਦਾਇ ॥
करणी कलमा आखि कै ता मुसलमाणु सदाइ ॥

सत्कर्मणां प्रार्थनां पुनः कुर्वन्तु, ततः, भवन्तः स्वयमेव मुसलमानं वक्तुं शक्नुवन्ति।

ਨਾਨਕ ਜੇਤੇ ਕੂੜਿਆਰ ਕੂੜੈ ਕੂੜੀ ਪਾਇ ॥੩॥
नानक जेते कूड़िआर कूड़ै कूड़ी पाइ ॥३॥

अनृतं लभन्ते नानक मिथ्यामात्रम् | ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਕਿ ਰਤਨ ਪਦਾਰਥ ਵਣਜਦੇ ਇਕਿ ਕਚੈ ਦੇ ਵਾਪਾਰਾ ॥
इकि रतन पदारथ वणजदे इकि कचै दे वापारा ॥

केचन अमूल्यरत्नव्यापारं कुर्वन्ति, केचन केवलं काचव्यापारं कुर्वन्ति ।

ਸਤਿਗੁਰਿ ਤੁਠੈ ਪਾਈਅਨਿ ਅੰਦਰਿ ਰਤਨ ਭੰਡਾਰਾ ॥
सतिगुरि तुठै पाईअनि अंदरि रतन भंडारा ॥

यदा सच्चः गुरुः प्रसन्नः भवति तदा वयं मणिनिधिं प्राप्नुमः, आत्मनः अन्तः गहनः।

ਵਿਣੁ ਗੁਰ ਕਿਨੈ ਨ ਲਧਿਆ ਅੰਧੇ ਭਉਕਿ ਮੁਏ ਕੂੜਿਆਰਾ ॥
विणु गुर किनै न लधिआ अंधे भउकि मुए कूड़िआरा ॥

गुरुं विना न कश्चित् एतत् निधिं लब्धवान्। अन्धाः मिथ्याश्च मृताः अनन्तभ्रमणेषु |

ਮਨਮੁਖ ਦੂਜੈ ਪਚਿ ਮੁਏ ਨਾ ਬੂਝਹਿ ਵੀਚਾਰਾ ॥
मनमुख दूजै पचि मुए ना बूझहि वीचारा ॥

स्वेच्छा मनमुखाः द्वन्द्वेन म्रियन्ते च। ते चिन्तनात्मकं ध्यानं न अवगच्छन्ति।

ਇਕਸੁ ਬਾਝਹੁ ਦੂਜਾ ਕੋ ਨਹੀ ਕਿਸੁ ਅਗੈ ਕਰਹਿ ਪੁਕਾਰਾ ॥
इकसु बाझहु दूजा को नही किसु अगै करहि पुकारा ॥

एकेश्वरं विना अन्यः सर्वथा नास्ति । ते कस्मै शिकायतुं शक्नुयुः ?

ਇਕਿ ਨਿਰਧਨ ਸਦਾ ਭਉਕਦੇ ਇਕਨਾ ਭਰੇ ਤੁਜਾਰਾ ॥
इकि निरधन सदा भउकदे इकना भरे तुजारा ॥

केचन निराश्रयाः, अनन्ताः भ्रमन्ति, केचन धनस्य भण्डाराः सन्ति ।

ਵਿਣੁ ਨਾਵੈ ਹੋਰੁ ਧਨੁ ਨਾਹੀ ਹੋਰੁ ਬਿਖਿਆ ਸਭੁ ਛਾਰਾ ॥
विणु नावै होरु धनु नाही होरु बिखिआ सभु छारा ॥

ईश्वरनाम विना अन्यं धनं नास्ति। अन्यत् सर्वं केवलं विषभस्म एव ।

ਨਾਨਕ ਆਪਿ ਕਰਾਏ ਕਰੇ ਆਪਿ ਹੁਕਮਿ ਸਵਾਰਣਹਾਰਾ ॥੭॥
नानक आपि कराए करे आपि हुकमि सवारणहारा ॥७॥

हे नानक भगवान् स्वयं कर्म करोति, परान् कर्म करोति; तस्य आज्ञायाः हुकमेण वयं अलङ्कृताः उन्नताः च स्मः। ||७||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਮੁਸਲਮਾਣੁ ਕਹਾਵਣੁ ਮੁਸਕਲੁ ਜਾ ਹੋਇ ਤਾ ਮੁਸਲਮਾਣੁ ਕਹਾਵੈ ॥
मुसलमाणु कहावणु मुसकलु जा होइ ता मुसलमाणु कहावै ॥

मुस्लिमः इति वक्तुं कठिनम्; यदि कश्चन यथार्थतया मुस्लिमः अस्ति तर्हि सः एकः इति उच्यते।

ਅਵਲਿ ਅਉਲਿ ਦੀਨੁ ਕਰਿ ਮਿਠਾ ਮਸਕਲ ਮਾਨਾ ਮਾਲੁ ਮੁਸਾਵੈ ॥
अवलि अउलि दीनु करि मिठा मसकल माना मालु मुसावै ॥

प्रथमं सः नबी-धर्मस्य मधुरत्वेन स्वादनं करोतु; ततः, तस्य सम्पत्तिदर्पः क्षीणः भवतु।

ਹੋਇ ਮੁਸਲਿਮੁ ਦੀਨ ਮੁਹਾਣੈ ਮਰਣ ਜੀਵਣ ਕਾ ਭਰਮੁ ਚੁਕਾਵੈ ॥
होइ मुसलिमु दीन मुहाणै मरण जीवण का भरमु चुकावै ॥

सच्चा मुसलमानः भूत्वा सः मृत्युजीवनस्य मोहं पार्श्वे स्थापयतु।

ਰਬ ਕੀ ਰਜਾਇ ਮੰਨੇ ਸਿਰ ਉਪਰਿ ਕਰਤਾ ਮੰਨੇ ਆਪੁ ਗਵਾਵੈ ॥
रब की रजाइ मंने सिर उपरि करता मंने आपु गवावै ॥

यथा सः ईश्वरस्य इच्छायाः अधीनः भवति, तथा च सृष्टिकर्त्रे समर्पणं करोति, तथैव सः स्वार्थात्, अभिमानात् च मुक्तः भवति।

ਤਉ ਨਾਨਕ ਸਰਬ ਜੀਆ ਮਿਹਰੰਮਤਿ ਹੋਇ ਤ ਮੁਸਲਮਾਣੁ ਕਹਾਵੈ ॥੧॥
तउ नानक सरब जीआ मिहरंमति होइ त मुसलमाणु कहावै ॥१॥

यदा च नानक सर्वभूतेषु दयालुः तदा एव सः मुसलमानः इति उच्यते। ||१||

ਮਹਲਾ ੪ ॥
महला ४ ॥

चतुर्थ मेहलः १.

ਪਰਹਰਿ ਕਾਮ ਕ੍ਰੋਧੁ ਝੂਠੁ ਨਿੰਦਾ ਤਜਿ ਮਾਇਆ ਅਹੰਕਾਰੁ ਚੁਕਾਵੈ ॥
परहरि काम क्रोधु झूठु निंदा तजि माइआ अहंकारु चुकावै ॥

यौनकामं, क्रोधं, मिथ्यावादं, निन्दां च परित्यजन्तु; मायां परित्यज्य अहङ्कारमभिमानं निर्मूलयेत् |

ਤਜਿ ਕਾਮੁ ਕਾਮਿਨੀ ਮੋਹੁ ਤਜੈ ਤਾ ਅੰਜਨ ਮਾਹਿ ਨਿਰੰਜਨੁ ਪਾਵੈ ॥
तजि कामु कामिनी मोहु तजै ता अंजन माहि निरंजनु पावै ॥

यौनकामं व्यभिचारं च परित्यज्य भावात्मकं आसक्तिं त्यजन्तु। तदा एव जगतः तमः मध्ये अमलं भगवन्तं प्राप्स्यसि।

ਤਜਿ ਮਾਨੁ ਅਭਿਮਾਨੁ ਪ੍ਰੀਤਿ ਸੁਤ ਦਾਰਾ ਤਜਿ ਪਿਆਸ ਆਸ ਰਾਮ ਲਿਵ ਲਾਵੈ ॥
तजि मानु अभिमानु प्रीति सुत दारा तजि पिआस आस राम लिव लावै ॥

स्वार्थं, अभिमानं, अभिमानं, स्वसन्तति-पत्नी-प्रेमं च परित्यजतु । तृषितान् आशान् कामान् परित्यज्य भगवन्तं प्रेम्णः आलिंगय ।

ਨਾਨਕ ਸਾਚਾ ਮਨਿ ਵਸੈ ਸਾਚ ਸਬਦਿ ਹਰਿ ਨਾਮਿ ਸਮਾਵੈ ॥੨॥
नानक साचा मनि वसै साच सबदि हरि नामि समावै ॥२॥

नानक सत्याऽगमिष्यति ते मनसि निवसति । शबादस्य सत्यवचनेन भगवतः नाम्नि लीनः भविष्यसि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਰਾਜੇ ਰਯਤਿ ਸਿਕਦਾਰ ਕੋਇ ਨ ਰਹਸੀਓ ॥
राजे रयति सिकदार कोइ न रहसीओ ॥

न राजानो न प्रजाः न च नेतारः तिष्ठन्ति।

ਹਟ ਪਟਣ ਬਾਜਾਰ ਹੁਕਮੀ ਢਹਸੀਓ ॥
हट पटण बाजार हुकमी ढहसीओ ॥

दुकानानि, नगराणि, वीथीः च अन्ते विघटिताः भविष्यन्ति, भगवतः आज्ञायाः हुकमद्वारा।

ਪਕੇ ਬੰਕ ਦੁਆਰ ਮੂਰਖੁ ਜਾਣੈ ਆਪਣੇ ॥
पके बंक दुआर मूरखु जाणै आपणे ॥

तानि स्थूलानि सुन्दराणि च भवनानि-मूढाः मन्यन्ते यत् ते स्वस्य एव सन्ति।

ਦਰਬਿ ਭਰੇ ਭੰਡਾਰ ਰੀਤੇ ਇਕਿ ਖਣੇ ॥
दरबि भरे भंडार रीते इकि खणे ॥

धनपूर्णानि निधिगृहाणि क्षणमात्रेण शून्यानि भविष्यन्ति।

ਤਾਜੀ ਰਥ ਤੁਖਾਰ ਹਾਥੀ ਪਾਖਰੇ ॥
ताजी रथ तुखार हाथी पाखरे ॥

अश्वाः रथाः उष्ट्राः गजाः सर्वे अलङ्काराः;

ਬਾਗ ਮਿਲਖ ਘਰ ਬਾਰ ਕਿਥੈ ਸਿ ਆਪਣੇ ॥
बाग मिलख घर बार किथै सि आपणे ॥

उद्यानानि, भूमिः, गृहाणि, तंबूः, मृदुशय्याः, साटनमण्डपाः च -

ਤੰਬੂ ਪਲੰਘ ਨਿਵਾਰ ਸਰਾਇਚੇ ਲਾਲਤੀ ॥
तंबू पलंघ निवार सराइचे लालती ॥

अहो, कुत्र तानि वस्तूनि, यानि ते स्वकीयानि मन्यन्ते?

ਨਾਨਕ ਸਚ ਦਾਤਾਰੁ ਸਿਨਾਖਤੁ ਕੁਦਰਤੀ ॥੮॥
नानक सच दातारु सिनाखतु कुदरती ॥८॥

हे नानक, सच्चिदानन्दः सर्वेषां दाता; सः स्वस्य सर्वशक्तिमान् सृजनात्मकस्वभावेन प्रकाशितः भवति। ||८||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਨਦੀਆ ਹੋਵਹਿ ਧੇਣਵਾ ਸੁੰਮ ਹੋਵਹਿ ਦੁਧੁ ਘੀਉ ॥
नदीआ होवहि धेणवा सुंम होवहि दुधु घीउ ॥

यदि नद्यः गावः भूत्वा क्षीरं दत्त्वा वसन्तजलं क्षीरं घृतं च भूत्वा;

ਸਗਲੀ ਧਰਤੀ ਸਕਰ ਹੋਵੈ ਖੁਸੀ ਕਰੇ ਨਿਤ ਜੀਉ ॥
सगली धरती सकर होवै खुसी करे नित जीउ ॥

यदि सर्वा पृथिवी शर्करा अभवत्, निरन्तरं मनः उत्तेजितुं;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430