श्री गुरु ग्रन्थ साहिबः

पुटः - 573


ਏਕ ਦ੍ਰਿਸ੍ਟਿ ਹਰਿ ਏਕੋ ਜਾਤਾ ਹਰਿ ਆਤਮ ਰਾਮੁ ਪਛਾਣੀ ॥
एक द्रिस्टि हरि एको जाता हरि आतम रामु पछाणी ॥

एकेश्वरं पश्यामि, एकेश्वरं च जानामि; अहं तं आत्मनः अन्तः अवगच्छामि।

ਹੰਉ ਗੁਰ ਬਿਨੁ ਹੰਉ ਗੁਰ ਬਿਨੁ ਖਰੀ ਨਿਮਾਣੀ ॥੧॥
हंउ गुर बिनु हंउ गुर बिनु खरी निमाणी ॥१॥

गुरुं विना अहं - गुरुं विना अहं सर्वथा अपमानितः अस्मि। ||१||

ਜਿਨਾ ਸਤਿਗੁਰੁ ਜਿਨ ਸਤਿਗੁਰੁ ਪਾਇਆ ਤਿਨ ਹਰਿ ਪ੍ਰਭੁ ਮੇਲਿ ਮਿਲਾਏ ਰਾਮ ॥
जिना सतिगुरु जिन सतिगुरु पाइआ तिन हरि प्रभु मेलि मिलाए राम ॥

येषां सच्चं गुरुं सच्चं गुरुं लब्धं, भगवान् ईश्वरः तान् स्वसङ्घे एकीकरोति।

ਤਿਨ ਚਰਣ ਤਿਨ ਚਰਣ ਸਰੇਵਹ ਹਮ ਲਾਗਹ ਤਿਨ ਕੈ ਪਾਏ ਰਾਮ ॥
तिन चरण तिन चरण सरेवह हम लागह तिन कै पाए राम ॥

तेषां पादौ, तेषां पादौ, अहं पूजयामि; अहं तेषां पादयोः पतति।

ਹਰਿ ਹਰਿ ਚਰਣ ਸਰੇਵਹ ਤਿਨ ਕੇ ਜਿਨ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਪ੍ਰਭੁ ਧੵਾਇਆ ॥
हरि हरि चरण सरेवह तिन के जिन सतिगुरु पुरखु प्रभु ध्याइआ ॥

हे भगवन् हर हर, सच्चिगुरुं ध्यायमानानां पादौ, सर्वशक्तिमान् ईश्वरं च पूजयामि।

ਤੂ ਵਡਦਾਤਾ ਅੰਤਰਜਾਮੀ ਮੇਰੀ ਸਰਧਾ ਪੂਰਿ ਹਰਿ ਰਾਇਆ ॥
तू वडदाता अंतरजामी मेरी सरधा पूरि हरि राइआ ॥

त्वं महान् दाता, अन्तःज्ञः, हृदयानाम् अन्वेषकः; कृपया मम श्रद्धाम् पुरस्कृत्य राजन् ।

ਗੁਰਸਿਖ ਮੇਲਿ ਮੇਰੀ ਸਰਧਾ ਪੂਰੀ ਅਨਦਿਨੁ ਰਾਮ ਗੁਣ ਗਾਏ ॥
गुरसिख मेलि मेरी सरधा पूरी अनदिनु राम गुण गाए ॥

गुरसिखं मिलित्वा मम श्रद्धा फलं प्राप्नोति; रात्रौ दिवा च भगवतः महिमा स्तुतिं गायामि।

ਜਿਨ ਸਤਿਗੁਰੁ ਜਿਨ ਸਤਿਗੁਰੁ ਪਾਇਆ ਤਿਨ ਹਰਿ ਪ੍ਰਭੁ ਮੇਲਿ ਮਿਲਾਏ ॥੨॥
जिन सतिगुरु जिन सतिगुरु पाइआ तिन हरि प्रभु मेलि मिलाए ॥२॥

येषां सच्चं गुरुं सच्चं गुरुं लब्धं, भगवान् ईश्वरः तान् स्वसङ्घे एकीकरोति। ||२||

ਹੰਉ ਵਾਰੀ ਹੰਉ ਵਾਰੀ ਗੁਰਸਿਖ ਮੀਤ ਪਿਆਰੇ ਰਾਮ ॥
हंउ वारी हंउ वारी गुरसिख मीत पिआरे राम ॥

अहं यज्ञोऽस्मि यज्ञोऽस्मि गुरसिखानां प्रियसखी |

ਹਰਿ ਨਾਮੋ ਹਰਿ ਨਾਮੁ ਸੁਣਾਏ ਮੇਰਾ ਪ੍ਰੀਤਮੁ ਨਾਮੁ ਅਧਾਰੇ ਰਾਮ ॥
हरि नामो हरि नामु सुणाए मेरा प्रीतमु नामु अधारे राम ॥

भगवतः नाम भगवतः नाम जपन्ति; the Beloved Naam, the Name of the Lord, मम एकमात्रं समर्थनम् अस्ति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੇਰਾ ਪ੍ਰਾਨ ਸਖਾਈ ਤਿਸੁ ਬਿਨੁ ਘੜੀ ਨਿਮਖ ਨਹੀ ਜੀਵਾਂ ॥
हरि हरि नामु मेरा प्रान सखाई तिसु बिनु घड़ी निमख नही जीवां ॥

भगवतः नाम हरः हरः मम प्राणाश्वासस्य सहचरः; तद्विना अहं क्षणं क्षणं वा जीवितुं न शक्नोमि।

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰੇ ਸੁਖਦਾਤਾ ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪੀਵਾਂ ॥
हरि हरि क्रिपा करे सुखदाता गुरमुखि अंम्रितु पीवां ॥

भगवान् हरः हरः शान्तिदाता दयां दर्शयति गुरमुखः अम्ब्रोसियलामृते पिबति।

ਹਰਿ ਆਪੇ ਸਰਧਾ ਲਾਇ ਮਿਲਾਏ ਹਰਿ ਆਪੇ ਆਪਿ ਸਵਾਰੇ ॥
हरि आपे सरधा लाइ मिलाए हरि आपे आपि सवारे ॥

भगवान् तं विश्वासेन आशीर्वादं ददाति, स्वसङ्घं च एकीकरोति; स एव तं अलङ्करोति।

ਹੰਉ ਵਾਰੀ ਹੰਉ ਵਾਰੀ ਗੁਰਸਿਖ ਮੀਤ ਪਿਆਰੇ ॥੩॥
हंउ वारी हंउ वारी गुरसिख मीत पिआरे ॥३॥

अहं यज्ञोऽस्मि यज्ञोऽस्मि गुरसिखानां प्रियसखी | ||३||

ਹਰਿ ਆਪੇ ਹਰਿ ਆਪੇ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਸੋਈ ਰਾਮ ॥
हरि आपे हरि आपे पुरखु निरंजनु सोई राम ॥

स्वयं भगवान् स्वयं निर्मलः सर्वशक्तिमान् भगवान् ईश्वरः।

ਹਰਿ ਆਪੇ ਹਰਿ ਆਪੇ ਮੇਲੈ ਕਰੈ ਸੋ ਹੋਈ ਰਾਮ ॥
हरि आपे हरि आपे मेलै करै सो होई राम ॥

भगवान् एव अस्मान् स्वेन सह संयोजयति; यत् करोति, तत् भवति।

ਜੋ ਹਰਿ ਪ੍ਰਭ ਭਾਵੈ ਸੋਈ ਹੋਵੈ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਈ ॥
जो हरि प्रभ भावै सोई होवै अवरु न करणा जाई ॥

यत्किमपि भगवतः परमेश् वरस्य प्रियं भवति, तत् एव भवति; अन्यत् किमपि कर्तुं न शक्यते।

ਬਹੁਤੁ ਸਿਆਣਪ ਲਇਆ ਨ ਜਾਈ ਕਰਿ ਥਾਕੇ ਸਭਿ ਚਤੁਰਾਈ ॥
बहुतु सिआणप लइआ न जाई करि थाके सभि चतुराई ॥

अतीव चतुरयुक्त्या अपि सः न लभ्यते; सर्वे चतुराभ्यासेन श्रान्ताः अभवन्।

ਗੁਰਪ੍ਰਸਾਦਿ ਜਨ ਨਾਨਕ ਦੇਖਿਆ ਮੈ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ॥
गुरप्रसादि जन नानक देखिआ मै हरि बिनु अवरु न कोई ॥

गुरुप्रसादेन सेवकः नानकः भगवन्तं पश्यति; भगवन्तं विना मम अन्यः सर्वथा नास्ति।

ਹਰਿ ਆਪੇ ਹਰਿ ਆਪੇ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਸੋਈ ॥੪॥੨॥
हरि आपे हरि आपे पुरखु निरंजनु सोई ॥४॥२॥

स्वयं भगवान् स्वयं निर्मलः सर्वशक्तिमान् भगवान् ईश्वरः। ||४||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੪ ॥
वडहंसु महला ४ ॥

वडाहन्स्, चतुर्थ मेहलः : १.

ਹਰਿ ਸਤਿਗੁਰ ਹਰਿ ਸਤਿਗੁਰ ਮੇਲਿ ਹਰਿ ਸਤਿਗੁਰ ਚਰਣ ਹਮ ਭਾਇਆ ਰਾਮ ॥
हरि सतिगुर हरि सतिगुर मेलि हरि सतिगुर चरण हम भाइआ राम ॥

प्रभुः, सच्चः गुरुः, प्रभुः, सच्चः गुरुः - यदि अहं भगवन्तं, सच्चं गुरुं मिलितुं शक्नोमि; तस्य पादकमलानि मम तावत् प्रियाः सन्ति।

ਤਿਮਰ ਅਗਿਆਨੁ ਗਵਾਇਆ ਗੁਰ ਗਿਆਨੁ ਅੰਜਨੁ ਗੁਰਿ ਪਾਇਆ ਰਾਮ ॥
तिमर अगिआनु गवाइआ गुर गिआनु अंजनु गुरि पाइआ राम ॥

मम अज्ञानस्य अन्धकारः निवृत्तः, यदा गुरुः मम नेत्रेषु आध्यात्मिकप्रज्ञायाः चिकित्सालेपनं प्रयोजितवान्।

ਗੁਰ ਗਿਆਨ ਅੰਜਨੁ ਸਤਿਗੁਰੂ ਪਾਇਆ ਅਗਿਆਨ ਅੰਧੇਰ ਬਿਨਾਸੇ ॥
गुर गिआन अंजनु सतिगुरू पाइआ अगिआन अंधेर बिनासे ॥

सत्यगुरुः मम नेत्रेषु आध्यात्मिकप्रज्ञाचिकित्सालेपं प्रयुक्तवान्, अज्ञानस्य अन्धकारं च निष्कासितम्।

ਸਤਿਗੁਰ ਸੇਵਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਹਰਿ ਜਪਿਆ ਸਾਸ ਗਿਰਾਸੇ ॥
सतिगुर सेवि परम पदु पाइआ हरि जपिआ सास गिरासे ॥

गुरुं सेवन् अहं परमं पदं प्राप्तवान्; ध्यायामि भगवन्तं निःश्वासेन, प्रत्येकं भोजनस्य च।

ਜਿਨ ਕੰਉ ਹਰਿ ਪ੍ਰਭਿ ਕਿਰਪਾ ਧਾਰੀ ਤੇ ਸਤਿਗੁਰ ਸੇਵਾ ਲਾਇਆ ॥
जिन कंउ हरि प्रभि किरपा धारी ते सतिगुर सेवा लाइआ ॥

येषु भगवान् ईश्वरः प्रसादं कृतवान् ते सत्यगुरुसेवायां प्रतिबद्धाः सन्ति।

ਹਰਿ ਸਤਿਗੁਰ ਹਰਿ ਸਤਿਗੁਰ ਮੇਲਿ ਹਰਿ ਸਤਿਗੁਰ ਚਰਣ ਹਮ ਭਾਇਆ ॥੧॥
हरि सतिगुर हरि सतिगुर मेलि हरि सतिगुर चरण हम भाइआ ॥१॥

प्रभुः, सच्चः गुरुः, प्रभुः, सच्चः गुरुः - यदि अहं भगवन्तं, सच्चं गुरुं मिलितुं शक्नोमि; तस्य पादकमलानि मम तावत् प्रियाः सन्ति। ||१||

ਮੇਰਾ ਸਤਿਗੁਰੁ ਮੇਰਾ ਸਤਿਗੁਰੁ ਪਿਆਰਾ ਮੈ ਗੁਰ ਬਿਨੁ ਰਹਣੁ ਨ ਜਾਈ ਰਾਮ ॥
मेरा सतिगुरु मेरा सतिगुरु पिआरा मै गुर बिनु रहणु न जाई राम ॥

मम सच्चः गुरुः, मम सच्चः गुरुः मम प्रियः; गुरुं विना अहं जीवितुं न शक्नोमि।

ਹਰਿ ਨਾਮੋ ਹਰਿ ਨਾਮੁ ਦੇਵੈ ਮੇਰਾ ਅੰਤਿ ਸਖਾਈ ਰਾਮ ॥
हरि नामो हरि नामु देवै मेरा अंति सखाई राम ॥

स मे भगवतः नाम, भगवतः नाम, मम एकमात्रं सहचरम् अन्ते ददाति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੇਰਾ ਅੰਤਿ ਸਖਾਈ ਗੁਰਿ ਸਤਿਗੁਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ॥
हरि हरि नामु मेरा अंति सखाई गुरि सतिगुरि नामु द्रिड़ाइआ ॥

भगवतः नाम हरः हरः अन्ते मम एकमात्रः सहचरः; गुरुः सच्चः गुरुः मम अन्तः भगवतः नाम नाम रोपितवान्।

ਜਿਥੈ ਪੁਤੁ ਕਲਤ੍ਰੁ ਕੋਈ ਬੇਲੀ ਨਾਹੀ ਤਿਥੈ ਹਰਿ ਹਰਿ ਨਾਮਿ ਛਡਾਇਆ ॥
जिथै पुतु कलत्रु कोई बेली नाही तिथै हरि हरि नामि छडाइआ ॥

तत्र यत्र न बालः पतिपत्नी वा त्वां सह गमिष्यति, तत्र भगवतः नाम हरः हरः त्वां मुक्तं करिष्यति।

ਧਨੁ ਧਨੁ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਜਿਤੁ ਮਿਲਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈ ॥
धनु धनु सतिगुरु पुरखु निरंजनु जितु मिलि हरि नामु धिआई ॥

धन्यः, धन्यः सच्चः गुरुः, निर्मलः, सर्वशक्तिमान् भगवान् ईश्वरः; मिलित्वा भगवतः नाम ध्यायामि।

ਮੇਰਾ ਸਤਿਗੁਰੁ ਮੇਰਾ ਸਤਿਗੁਰੁ ਪਿਆਰਾ ਮੈ ਗੁਰ ਬਿਨੁ ਰਹਣੁ ਨ ਜਾਈ ॥੨॥
मेरा सतिगुरु मेरा सतिगुरु पिआरा मै गुर बिनु रहणु न जाई ॥२॥

मम सच्चः गुरुः, मम सच्चः गुरुः मम प्रियः; गुरुं विना अहं जीवितुं न शक्नोमि। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430