एकेश्वरं पश्यामि, एकेश्वरं च जानामि; अहं तं आत्मनः अन्तः अवगच्छामि।
गुरुं विना अहं - गुरुं विना अहं सर्वथा अपमानितः अस्मि। ||१||
येषां सच्चं गुरुं सच्चं गुरुं लब्धं, भगवान् ईश्वरः तान् स्वसङ्घे एकीकरोति।
तेषां पादौ, तेषां पादौ, अहं पूजयामि; अहं तेषां पादयोः पतति।
हे भगवन् हर हर, सच्चिगुरुं ध्यायमानानां पादौ, सर्वशक्तिमान् ईश्वरं च पूजयामि।
त्वं महान् दाता, अन्तःज्ञः, हृदयानाम् अन्वेषकः; कृपया मम श्रद्धाम् पुरस्कृत्य राजन् ।
गुरसिखं मिलित्वा मम श्रद्धा फलं प्राप्नोति; रात्रौ दिवा च भगवतः महिमा स्तुतिं गायामि।
येषां सच्चं गुरुं सच्चं गुरुं लब्धं, भगवान् ईश्वरः तान् स्वसङ्घे एकीकरोति। ||२||
अहं यज्ञोऽस्मि यज्ञोऽस्मि गुरसिखानां प्रियसखी |
भगवतः नाम भगवतः नाम जपन्ति; the Beloved Naam, the Name of the Lord, मम एकमात्रं समर्थनम् अस्ति।
भगवतः नाम हरः हरः मम प्राणाश्वासस्य सहचरः; तद्विना अहं क्षणं क्षणं वा जीवितुं न शक्नोमि।
भगवान् हरः हरः शान्तिदाता दयां दर्शयति गुरमुखः अम्ब्रोसियलामृते पिबति।
भगवान् तं विश्वासेन आशीर्वादं ददाति, स्वसङ्घं च एकीकरोति; स एव तं अलङ्करोति।
अहं यज्ञोऽस्मि यज्ञोऽस्मि गुरसिखानां प्रियसखी | ||३||
स्वयं भगवान् स्वयं निर्मलः सर्वशक्तिमान् भगवान् ईश्वरः।
भगवान् एव अस्मान् स्वेन सह संयोजयति; यत् करोति, तत् भवति।
यत्किमपि भगवतः परमेश् वरस्य प्रियं भवति, तत् एव भवति; अन्यत् किमपि कर्तुं न शक्यते।
अतीव चतुरयुक्त्या अपि सः न लभ्यते; सर्वे चतुराभ्यासेन श्रान्ताः अभवन्।
गुरुप्रसादेन सेवकः नानकः भगवन्तं पश्यति; भगवन्तं विना मम अन्यः सर्वथा नास्ति।
स्वयं भगवान् स्वयं निर्मलः सर्वशक्तिमान् भगवान् ईश्वरः। ||४||२||
वडाहन्स्, चतुर्थ मेहलः : १.
प्रभुः, सच्चः गुरुः, प्रभुः, सच्चः गुरुः - यदि अहं भगवन्तं, सच्चं गुरुं मिलितुं शक्नोमि; तस्य पादकमलानि मम तावत् प्रियाः सन्ति।
मम अज्ञानस्य अन्धकारः निवृत्तः, यदा गुरुः मम नेत्रेषु आध्यात्मिकप्रज्ञायाः चिकित्सालेपनं प्रयोजितवान्।
सत्यगुरुः मम नेत्रेषु आध्यात्मिकप्रज्ञाचिकित्सालेपं प्रयुक्तवान्, अज्ञानस्य अन्धकारं च निष्कासितम्।
गुरुं सेवन् अहं परमं पदं प्राप्तवान्; ध्यायामि भगवन्तं निःश्वासेन, प्रत्येकं भोजनस्य च।
येषु भगवान् ईश्वरः प्रसादं कृतवान् ते सत्यगुरुसेवायां प्रतिबद्धाः सन्ति।
प्रभुः, सच्चः गुरुः, प्रभुः, सच्चः गुरुः - यदि अहं भगवन्तं, सच्चं गुरुं मिलितुं शक्नोमि; तस्य पादकमलानि मम तावत् प्रियाः सन्ति। ||१||
मम सच्चः गुरुः, मम सच्चः गुरुः मम प्रियः; गुरुं विना अहं जीवितुं न शक्नोमि।
स मे भगवतः नाम, भगवतः नाम, मम एकमात्रं सहचरम् अन्ते ददाति।
भगवतः नाम हरः हरः अन्ते मम एकमात्रः सहचरः; गुरुः सच्चः गुरुः मम अन्तः भगवतः नाम नाम रोपितवान्।
तत्र यत्र न बालः पतिपत्नी वा त्वां सह गमिष्यति, तत्र भगवतः नाम हरः हरः त्वां मुक्तं करिष्यति।
धन्यः, धन्यः सच्चः गुरुः, निर्मलः, सर्वशक्तिमान् भगवान् ईश्वरः; मिलित्वा भगवतः नाम ध्यायामि।
मम सच्चः गुरुः, मम सच्चः गुरुः मम प्रियः; गुरुं विना अहं जीवितुं न शक्नोमि। ||२||