ये म्रियन्ते, ते तादृशं मृत्युं म्रियन्ते, यत् तेषां पुनः कदापि मृत्युः न भविष्यति। ||२९||
कबीर, एतत् मानवशरीरं प्राप्तुं एतावत् कठिनम्; न केवलं पुनः पुनः आगच्छति।
यथा वृक्षे पक्वं फलम्; यदा भूमौ पतति तदा पुनः शाखायां संलग्नं कर्तुं न शक्यते। ||३०||
कबीर, त्वं कबीरः असि; तव नाम महत् अर्थात्।
हे भगवन् त्वं कबीर असि। लभ्यते भगवतः मणिः, यदा मर्त्यः प्रथमं शरीरं त्यजति। ||३१||
कबीर, हठदर्पेण मा संघर्षं कुरु; भवता एवम् उक्तत्वात् एव किमपि न भवति।
न कश्चित् करुणेश्वरस्य कर्माणि मेटयितुं शक्नोति। ||३२||
कबीर, न कश्चित् मिथ्या अस्ति भगवतः स्पर्शशिला सहितुं शक्नोति।
सः एव भगवतः स्पर्शशिलाया: परीक्षां उत्तीर्णं कर्तुं शक्नोति, यः जीवितः सन् मृतः तिष्ठति। ||३३||
कबीर्, केचन गौरवयुक्तानि वस्त्राणि धारयन्ति, सुपारीपत्राणि, ताम्बूलानि च चर्वन्ति।
एकेश्वरनाम विना बद्धाः गगाः च मृत्युपुरं नीताः भवन्ति। ||३४||
कबीर, नौका पुराणी अस्ति, तस्याः छिद्राणि सहस्राणि सन्ति।
लघवः तरन्ति, पापभारं शिरसि वहन्तः मग्नाः भवन्ति । ||३५||
कबीर, अस्थीः काष्ठवत् दहन्ति, केशाः तृणवत् दहन्ति।
एवं प्रज्वलन्तं जगत् दृष्ट्वा कबीरः दुःखितः अभवत्। ||३६||
कबीर, चर्मवेष्टितानां अस्थिषु एतावत् गर्वः मा कुरु।
ये अश्वानाम् उपरि, तेषां वितानानां अधः च आसन्, ते अन्ते भूमौ अधः निहिताः आसन् । ||३७||
कबीर, भवतः उच्छ्रितभवनेषु एतावत् गर्वः मा कुरु।
अद्य वा श्वः वा भूमौ अधः शयिष्यसि, तृणानि च तव उपरि वर्धन्ते । ||३८||
कबीर, मा एवम् अभिमानं कुरु, दरिद्रान् च मा हससि।
भवतः नौका अद्यापि समुद्रे बहिः अस्ति; कः जानाति किं भविष्यति ? ||३९||
कबीर, तव सुन्दरं शरीरं पश्यन् एवम् अभिमानं मा कुरु।
अद्य वा श्वः वा त्वया तत् त्यक्तव्यं भविष्यति, यथा सर्पः स्वस्य त्वचां पातयति । ||४०||
कबीर, यदि त्वं लुण्ठनं लुण्ठनं च अवश्यं करोषि तर्हि भगवतः नामस्य लुण्ठनं लुण्ठतु।
अन्यथा परलोके त्वं पश्चात्तापं करिष्यसि पश्चात्तापं च करिष्यसि, यदा जीवनस्य प्राणः शरीरात् निर्गच्छति। ||४१||
कबीर, न कश्चित् जायते, यः स्वगृहं दहति,
पञ्च पुत्रान् दह्य भगवता प्रेम्णा सङ्गतः तिष्ठति। ||४२||
कबीर, कथं दुर्लभाः सन्ति ये पुत्रं विक्रीय पुत्रीं विक्रयन्ति
कबीरेण सह साझेदारी प्रविश्य भगवता सह व्यवहारं कुरुत। ||४३||
कबीर, अहं भवन्तं एतत् स्मारयामि। संशयवादी वा निन्दनीयः वा मा भवतु।
ये भोगाः त्वया पुरा एतावत् आनन्दिताः आसन् - अधुना तेषां फलानि अवश्यं खादितव्याः। ||४४||
कबीर्, प्रथमं मया शिक्षणं उत्तमम् इति चिन्तितम्; तदा मया योगः श्रेष्ठः इति चिन्तितम्।
भक्तिपूजां न त्यक्ष्यामि कदाचिदपि जना निन्दन्ति । ||४५||
कबीर, कथं मां कृपणाः जनाः निन्दन्ति? न तेषां प्रज्ञा न बुद्धिः।
कबीरः भगवतः नामनि निरन्तरं निवसति; अन्ये सर्वे कार्याणि मया त्यक्ताः। ||४६||
कबीर, अपरिचित-आत्मस्य वस्त्रं चतुर्णां पार्श्वे अग्निम् आदाय।
शरीरस्य पटः दग्धः अङ्गाररूपेण न्यूनीकृतः अस्ति, परन्तु अग्निः आत्मनः सूत्रं न स्पृशति स्म । ||४७||
कबीर, पटः दग्धः अङ्गाररूपेण न्यूनीकृतः, भिक्षापात्रं च खण्डितं भवति।
दरिद्रः योगी स्वस्य क्रीडां कृतवान्; तस्य आसने केवलं भस्म एव तिष्ठति। ||४८||