पौरी : १.
अस्माकम् भूतान्तर्गतं सर्वं विजानासि प्रजापति ।
त्वमेव प्रजापति अगणनीयः सर्वं जगत् गणनाक्षेत्रे स्थितम् ।
सर्वं भवतः इच्छानुसारं भवति; त्वया सर्वाणि सृष्टानि।
त्वमेव एकैकं हृदये व्याप्तः; सच्चे भगवन् गुरुमिदं तव नाटकम् ।
सत्यगुरुं मिलित्वा भगवन्तं मिलति; न कश्चित् तं निवर्तयितुं शक्नोति। ||२४||
सलोक, चतुर्थ मेहल : १.
एतत् मनः स्थिरं स्थिरं च धारयतु; गुरमुख भूत्वा चैतन्यं केन्द्रीकृत्य।
कथं तं विस्मरसि, प्रत्येकं निःश्वासेन, उपविश्य वा उत्तिष्ठन् वा ।
जन्ममृत्युविषये मम चिन्ता समाप्तवती; अयं आत्मा भगवतः ईश्वरस्य वशः अस्ति।
यदि प्रियं करोति तर्हि भृत्यं नानकं त्राहि नाम्ना आशीर्वादं ददातु । ||१||
तृतीय मेहलः १.
अहङ्कारी स्वेच्छा मनमुखः भगवतः सान्निध्यस्य भवनं न जानाति; एकं क्षणं सः अत्र अस्ति, परं क्षणं सः तत्र अस्ति।
सदा आमन्त्रितः भवति, परन्तु सः भगवतः सान्निध्यस्य भवनं न गच्छति। कथं सः भगवतः प्राङ्गणे स्वीक्रियते?
सच्चिगुरुस्य भवनं विदुः कथं दुर्लभाः; तालयोः संपीडिताः तिष्ठन्ति।
यदि प्रसादं प्रयच्छति नानक तानि स्वयम् ॥ ||२||
पौरी : १.
फलप्रदं फलप्रदं सा सेवा गुरुचित्तप्रियम्।
यदा सत्गुरो मनः प्रसन्नं भवति तदा पापं दुष्कृतं च पलायन्ते।
सिक्खाः सत्यगुरुणा प्रदत्तां शिक्षां शृण्वन्ति।
ये सत्यगुरु इच्छायां समर्पणं कुर्वन्ति ते भगवतः चतुर्विधप्रेमेण ओतप्रोताः भवन्ति।
एषा एव गुरमुखानाम् अद्वितीया विशिष्टा च जीवनशैली- गुरुशिक्षां श्रुत्वा तेषां मनः प्रफुल्लितं भवति। ||२५||
सलोक, तृतीय मेहल : १.
ये गुरुं न प्रतिपादयन्ति तेषां गृहं वा विश्रामस्थानं वा न भविष्यति।
ते इदं जगत् परं च नष्टं कुर्वन्ति; तेषां भगवतः प्राङ्गणे स्थानं नास्ति।
सच्चिगुरुपादप्रणामस्य एषः अवसरः पुनः कदापि न आगमिष्यति।
यदि ते सच्चिगुरुना गणनीयं त्यजन्ति तर्हि ते दुःखेन दुःखेन च जीवनं यापयिष्यन्ति।
सच्चिदानन्दगुरुः आदिमजीवस्य द्वेषः प्रतिशोधः वा नास्ति; येषु प्रीतो भवति तान् आत्मनः सह संयोजयति।
हे नानक, तस्य दर्शनस्य भगवद्दर्शनं ये पश्यन्ति, ते भगवतः प्राङ्गणे मुक्ताः भवन्ति। ||१||
तृतीय मेहलः १.
स्वार्थी मनमुख अज्ञानी दुरात्मा अहङ्कारः |
अन्तः क्रोधपूर्णः द्यूते मनः नष्टः भवति ।
वञ्चनाधर्मपापान् करोति।
किं शृणोति किमन्येषां कथयेत् ।
सः अन्धः बधिरः च अस्ति; सः मार्गं नष्टं करोति, प्रान्तरे नष्टः च भ्रमति।
अन्धः स्वेच्छा मनमुखः पुनर्जन्मनि आगच्छति गच्छति च;
सत्यगुरुं विना न विश्रामस्थानं लभते।
पूर्वोक्तं दैवं कुर्वते नानक। ||२||
पौरी : १.
पाषाणसमकठिनहृदयानां सच्चगुरुसमीपे न उपविशन्ति।
तत्र सत्यं प्रबलं भवति; मिथ्याजनाः तस्मिन् स्वस्य चैतन्यं न अनुकूलयन्ति।
हुकेन वा कुटिलेन वा समयं यापयन्ति, ततः पुनः मिथ्याभिः सह उपविष्टुं गच्छन्ति।
असत्यं सत्येन सह न मिश्रयति; हे जनाः, तत् अवलोक्य पश्यन्तु।
मिथ्याः गत्वा मिथ्याभिः सह मिश्रयन्ति, सत्यवादिनः सिक्खाः तु सत्यगुरुस्य पार्श्वे उपविशन्ति। ||२६||