श्री गुरु ग्रन्थ साहिबः

पुटः - 314


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਕਰਤਾ ਸਭੁ ਕਿਛੁ ਜਾਣਦਾ ਜੋ ਜੀਆ ਅੰਦਰਿ ਵਰਤੈ ॥
तू करता सभु किछु जाणदा जो जीआ अंदरि वरतै ॥

अस्माकम् भूतान्तर्गतं सर्वं विजानासि प्रजापति ।

ਤੂ ਕਰਤਾ ਆਪਿ ਅਗਣਤੁ ਹੈ ਸਭੁ ਜਗੁ ਵਿਚਿ ਗਣਤੈ ॥
तू करता आपि अगणतु है सभु जगु विचि गणतै ॥

त्वमेव प्रजापति अगणनीयः सर्वं जगत् गणनाक्षेत्रे स्थितम् ।

ਸਭੁ ਕੀਤਾ ਤੇਰਾ ਵਰਤਦਾ ਸਭ ਤੇਰੀ ਬਣਤੈ ॥
सभु कीता तेरा वरतदा सभ तेरी बणतै ॥

सर्वं भवतः इच्छानुसारं भवति; त्वया सर्वाणि सृष्टानि।

ਤੂ ਘਟਿ ਘਟਿ ਇਕੁ ਵਰਤਦਾ ਸਚੁ ਸਾਹਿਬ ਚਲਤੈ ॥
तू घटि घटि इकु वरतदा सचु साहिब चलतै ॥

त्वमेव एकैकं हृदये व्याप्तः; सच्चे भगवन् गुरुमिदं तव नाटकम् ।

ਸਤਿਗੁਰ ਨੋ ਮਿਲੇ ਸੁ ਹਰਿ ਮਿਲੇ ਨਾਹੀ ਕਿਸੈ ਪਰਤੈ ॥੨੪॥
सतिगुर नो मिले सु हरि मिले नाही किसै परतै ॥२४॥

सत्यगुरुं मिलित्वा भगवन्तं मिलति; न कश्चित् तं निवर्तयितुं शक्नोति। ||२४||

ਸਲੋਕੁ ਮਃ ੪ ॥
सलोकु मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਇਹੁ ਮਨੂਆ ਦ੍ਰਿੜੁ ਕਰਿ ਰਖੀਐ ਗੁਰਮੁਖਿ ਲਾਈਐ ਚਿਤੁ ॥
इहु मनूआ द्रिड़ु करि रखीऐ गुरमुखि लाईऐ चितु ॥

एतत् मनः स्थिरं स्थिरं च धारयतु; गुरमुख भूत्वा चैतन्यं केन्द्रीकृत्य।

ਕਿਉ ਸਾਸਿ ਗਿਰਾਸਿ ਵਿਸਾਰੀਐ ਬਹਦਿਆ ਉਠਦਿਆ ਨਿਤ ॥
किउ सासि गिरासि विसारीऐ बहदिआ उठदिआ नित ॥

कथं तं विस्मरसि, प्रत्येकं निःश्वासेन, उपविश्य वा उत्तिष्ठन् वा ।

ਮਰਣ ਜੀਵਣ ਕੀ ਚਿੰਤਾ ਗਈ ਇਹੁ ਜੀਅੜਾ ਹਰਿ ਪ੍ਰਭ ਵਸਿ ॥
मरण जीवण की चिंता गई इहु जीअड़ा हरि प्रभ वसि ॥

जन्ममृत्युविषये मम चिन्ता समाप्तवती; अयं आत्मा भगवतः ईश्वरस्य वशः अस्ति।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਖੁ ਤੂ ਜਨ ਨਾਨਕ ਨਾਮੁ ਬਖਸਿ ॥੧॥
जिउ भावै तिउ रखु तू जन नानक नामु बखसि ॥१॥

यदि प्रियं करोति तर्हि भृत्यं नानकं त्राहि नाम्ना आशीर्वादं ददातु । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨਮੁਖੁ ਅਹੰਕਾਰੀ ਮਹਲੁ ਨ ਜਾਣੈ ਖਿਨੁ ਆਗੈ ਖਿਨੁ ਪੀਛੈ ॥
मनमुखु अहंकारी महलु न जाणै खिनु आगै खिनु पीछै ॥

अहङ्कारी स्वेच्छा मनमुखः भगवतः सान्निध्यस्य भवनं न जानाति; एकं क्षणं सः अत्र अस्ति, परं क्षणं सः तत्र अस्ति।

ਸਦਾ ਬੁਲਾਈਐ ਮਹਲਿ ਨ ਆਵੈ ਕਿਉ ਕਰਿ ਦਰਗਹ ਸੀਝੈ ॥
सदा बुलाईऐ महलि न आवै किउ करि दरगह सीझै ॥

सदा आमन्त्रितः भवति, परन्तु सः भगवतः सान्निध्यस्य भवनं न गच्छति। कथं सः भगवतः प्राङ्गणे स्वीक्रियते?

ਸਤਿਗੁਰ ਕਾ ਮਹਲੁ ਵਿਰਲਾ ਜਾਣੈ ਸਦਾ ਰਹੈ ਕਰ ਜੋੜਿ ॥
सतिगुर का महलु विरला जाणै सदा रहै कर जोड़ि ॥

सच्चिगुरुस्य भवनं विदुः कथं दुर्लभाः; तालयोः संपीडिताः तिष्ठन्ति।

ਆਪਣੀ ਕ੍ਰਿਪਾ ਕਰੇ ਹਰਿ ਮੇਰਾ ਨਾਨਕ ਲਏ ਬਹੋੜਿ ॥੨॥
आपणी क्रिपा करे हरि मेरा नानक लए बहोड़ि ॥२॥

यदि प्रसादं प्रयच्छति नानक तानि स्वयम् ॥ ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਾ ਸੇਵਾ ਕੀਤੀ ਸਫਲ ਹੈ ਜਿਤੁ ਸਤਿਗੁਰ ਕਾ ਮਨੁ ਮੰਨੇ ॥
सा सेवा कीती सफल है जितु सतिगुर का मनु मंने ॥

फलप्रदं फलप्रदं सा सेवा गुरुचित्तप्रियम्।

ਜਾ ਸਤਿਗੁਰ ਕਾ ਮਨੁ ਮੰਨਿਆ ਤਾ ਪਾਪ ਕਸੰਮਲ ਭੰਨੇ ॥
जा सतिगुर का मनु मंनिआ ता पाप कसंमल भंने ॥

यदा सत्गुरो मनः प्रसन्नं भवति तदा पापं दुष्कृतं च पलायन्ते।

ਉਪਦੇਸੁ ਜਿ ਦਿਤਾ ਸਤਿਗੁਰੂ ਸੋ ਸੁਣਿਆ ਸਿਖੀ ਕੰਨੇ ॥
उपदेसु जि दिता सतिगुरू सो सुणिआ सिखी कंने ॥

सिक्खाः सत्यगुरुणा प्रदत्तां शिक्षां शृण्वन्ति।

ਜਿਨ ਸਤਿਗੁਰ ਕਾ ਭਾਣਾ ਮੰਨਿਆ ਤਿਨ ਚੜੀ ਚਵਗਣਿ ਵੰਨੇ ॥
जिन सतिगुर का भाणा मंनिआ तिन चड़ी चवगणि वंने ॥

ये सत्यगुरु इच्छायां समर्पणं कुर्वन्ति ते भगवतः चतुर्विधप्रेमेण ओतप्रोताः भवन्ति।

ਇਹ ਚਾਲ ਨਿਰਾਲੀ ਗੁਰਮੁਖੀ ਗੁਰ ਦੀਖਿਆ ਸੁਣਿ ਮਨੁ ਭਿੰਨੇ ॥੨੫॥
इह चाल निराली गुरमुखी गुर दीखिआ सुणि मनु भिंने ॥२५॥

एषा एव गुरमुखानाम् अद्वितीया विशिष्टा च जीवनशैली- गुरुशिक्षां श्रुत्वा तेषां मनः प्रफुल्लितं भवति। ||२५||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਿਨਿ ਗੁਰੁ ਗੋਪਿਆ ਆਪਣਾ ਤਿਸੁ ਠਉਰ ਨ ਠਾਉ ॥
जिनि गुरु गोपिआ आपणा तिसु ठउर न ठाउ ॥

ये गुरुं न प्रतिपादयन्ति तेषां गृहं वा विश्रामस्थानं वा न भविष्यति।

ਹਲਤੁ ਪਲਤੁ ਦੋਵੈ ਗਏ ਦਰਗਹ ਨਾਹੀ ਥਾਉ ॥
हलतु पलतु दोवै गए दरगह नाही थाउ ॥

ते इदं जगत् परं च नष्टं कुर्वन्ति; तेषां भगवतः प्राङ्गणे स्थानं नास्ति।

ਓਹ ਵੇਲਾ ਹਥਿ ਨ ਆਵਈ ਫਿਰਿ ਸਤਿਗੁਰ ਲਗਹਿ ਪਾਇ ॥
ओह वेला हथि न आवई फिरि सतिगुर लगहि पाइ ॥

सच्चिगुरुपादप्रणामस्य एषः अवसरः पुनः कदापि न आगमिष्यति।

ਸਤਿਗੁਰ ਕੀ ਗਣਤੈ ਘੁਸੀਐ ਦੁਖੇ ਦੁਖਿ ਵਿਹਾਇ ॥
सतिगुर की गणतै घुसीऐ दुखे दुखि विहाइ ॥

यदि ते सच्चिगुरुना गणनीयं त्यजन्ति तर्हि ते दुःखेन दुःखेन च जीवनं यापयिष्यन्ति।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਨਿਰਵੈਰੁ ਹੈ ਆਪੇ ਲਏ ਜਿਸੁ ਲਾਇ ॥
सतिगुरु पुरखु निरवैरु है आपे लए जिसु लाइ ॥

सच्चिदानन्दगुरुः आदिमजीवस्य द्वेषः प्रतिशोधः वा नास्ति; येषु प्रीतो भवति तान् आत्मनः सह संयोजयति।

ਨਾਨਕ ਦਰਸਨੁ ਜਿਨਾ ਵੇਖਾਲਿਓਨੁ ਤਿਨਾ ਦਰਗਹ ਲਏ ਛਡਾਇ ॥੧॥
नानक दरसनु जिना वेखालिओनु तिना दरगह लए छडाइ ॥१॥

हे नानक, तस्य दर्शनस्य भगवद्दर्शनं ये पश्यन्ति, ते भगवतः प्राङ्गणे मुक्ताः भवन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨਮੁਖੁ ਅਗਿਆਨੁ ਦੁਰਮਤਿ ਅਹੰਕਾਰੀ ॥
मनमुखु अगिआनु दुरमति अहंकारी ॥

स्वार्थी मनमुख अज्ञानी दुरात्मा अहङ्कारः |

ਅੰਤਰਿ ਕ੍ਰੋਧੁ ਜੂਐ ਮਤਿ ਹਾਰੀ ॥
अंतरि क्रोधु जूऐ मति हारी ॥

अन्तः क्रोधपूर्णः द्यूते मनः नष्टः भवति ।

ਕੂੜੁ ਕੁਸਤੁ ਓਹੁ ਪਾਪ ਕਮਾਵੈ ॥
कूड़ु कुसतु ओहु पाप कमावै ॥

वञ्चनाधर्मपापान् करोति।

ਕਿਆ ਓਹੁ ਸੁਣੈ ਕਿਆ ਆਖਿ ਸੁਣਾਵੈ ॥
किआ ओहु सुणै किआ आखि सुणावै ॥

किं शृणोति किमन्येषां कथयेत् ।

ਅੰਨਾ ਬੋਲਾ ਖੁਇ ਉਝੜਿ ਪਾਇ ॥
अंना बोला खुइ उझड़ि पाइ ॥

सः अन्धः बधिरः च अस्ति; सः मार्गं नष्टं करोति, प्रान्तरे नष्टः च भ्रमति।

ਮਨਮੁਖੁ ਅੰਧਾ ਆਵੈ ਜਾਇ ॥
मनमुखु अंधा आवै जाइ ॥

अन्धः स्वेच्छा मनमुखः पुनर्जन्मनि आगच्छति गच्छति च;

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਥਾਇ ਨ ਪਾਇ ॥
बिनु सतिगुर भेटे थाइ न पाइ ॥

सत्यगुरुं विना न विश्रामस्थानं लभते।

ਨਾਨਕ ਪੂਰਬਿ ਲਿਖਿਆ ਕਮਾਇ ॥੨॥
नानक पूरबि लिखिआ कमाइ ॥२॥

पूर्वोक्तं दैवं कुर्वते नानक। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨ ਕੇ ਚਿਤ ਕਠੋਰ ਹਹਿ ਸੇ ਬਹਹਿ ਨ ਸਤਿਗੁਰ ਪਾਸਿ ॥
जिन के चित कठोर हहि से बहहि न सतिगुर पासि ॥

पाषाणसमकठिनहृदयानां सच्चगुरुसमीपे न उपविशन्ति।

ਓਥੈ ਸਚੁ ਵਰਤਦਾ ਕੂੜਿਆਰਾ ਚਿਤ ਉਦਾਸਿ ॥
ओथै सचु वरतदा कूड़िआरा चित उदासि ॥

तत्र सत्यं प्रबलं भवति; मिथ्याजनाः तस्मिन् स्वस्य चैतन्यं न अनुकूलयन्ति।

ਓਇ ਵਲੁ ਛਲੁ ਕਰਿ ਝਤਿ ਕਢਦੇ ਫਿਰਿ ਜਾਇ ਬਹਹਿ ਕੂੜਿਆਰਾ ਪਾਸਿ ॥
ओइ वलु छलु करि झति कढदे फिरि जाइ बहहि कूड़िआरा पासि ॥

हुकेन वा कुटिलेन वा समयं यापयन्ति, ततः पुनः मिथ्याभिः सह उपविष्टुं गच्छन्ति।

ਵਿਚਿ ਸਚੇ ਕੂੜੁ ਨ ਗਡਈ ਮਨਿ ਵੇਖਹੁ ਕੋ ਨਿਰਜਾਸਿ ॥
विचि सचे कूड़ु न गडई मनि वेखहु को निरजासि ॥

असत्यं सत्येन सह न मिश्रयति; हे जनाः, तत् अवलोक्य पश्यन्तु।

ਕੂੜਿਆਰ ਕੂੜਿਆਰੀ ਜਾਇ ਰਲੇ ਸਚਿਆਰ ਸਿਖ ਬੈਠੇ ਸਤਿਗੁਰ ਪਾਸਿ ॥੨੬॥
कूड़िआर कूड़िआरी जाइ रले सचिआर सिख बैठे सतिगुर पासि ॥२६॥

मिथ्याः गत्वा मिथ्याभिः सह मिश्रयन्ति, सत्यवादिनः सिक्खाः तु सत्यगुरुस्य पार्श्वे उपविशन्ति। ||२६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430