तान् रक्षति, रक्षणार्थं च हस्तान् प्रसारयति।
त्वं सर्वविधप्रयत्नाः कुरु, .
किन्तु एते प्रयत्नाः वृथा भवन्ति।
अन्यः कोऽपि हन्तुं वा रक्षितुं वा न शक्नोति
सः सर्वभूतानां रक्षकः अस्ति।
अतः किमर्थं त्वं मर्त्ये तथा चिन्तितः |
अदृश्यं अद्भुतं देवं ध्याय नानक! ||५||
काले काले पुनः पुनः ईश्वरं ध्यायन्तु।
अस्मिन् अमृते पिबन् इदं मनः शरीरं च तृप्तं भवति।
नामस्य रत्नं गुरमुखैः लभ्यते;
ते ईश्वरात् परं न पश्यन्ति।
तेषां नाम धनं नाम सौन्दर्यं आनन्दं च।
नाम शान्तिः, भगवतः नाम तेषां सहचरः।
नामतत्त्वेन ये तृप्ताः भवन्ति
तेषां मनः शरीरं च नाम सिक्तम्।
उत्तिष्ठन् उपविश्य सुप्त्वा नाम, .
वदति नानकः, सदा ईश्वरस्य विनयशीलस्य सेवकस्य व्यवसायः अस्ति। ||६||
जिह्वाया तस्य स्तुतिं जप अहोरात्रम् |
ईश्वरः एव स्वसेवकेभ्यः एतत् दानं दत्तवान्।
हृदयानुभूतिप्रेमेण भक्तिपूजां कुर्वन्, २.
ते ईश्वरे एव लीनाः तिष्ठन्ति।
अतीतं वर्तमानं च ते जानन्ति।
ते ईश्वरस्य स्वस्य आज्ञां परिचिनोति।
तस्य महिमा कः वर्णयितुं शक्नोति ?
तस्य एकमपि गुणगुणं वर्णयितुं न शक्नोमि ।
ये ईश्वरस्य सान्निध्ये निवसन्ति, प्रतिदिनं चतुर्विंशतिघण्टाः
- वदति नानकः, ते सिद्धाः व्यक्तिः। ||७||
हे मम मनः तेषां रक्षणं अन्वेष्यताम्;
तेभ्यः विनयेभ्यः मनः शरीरं च देहि।
ये विनयशीलाः सत्त्वाः ईश्वरं परिचिनोति
सर्ववस्तूनाम् दातारः सन्ति।
तस्य अभयारण्ये सर्वाणि आरामाः प्राप्यन्ते ।
तस्य दर्शन आशीर्वादेन सर्वाणि पापानि मेट्यन्ते।
अतः अन्येषां सर्वेषां चतुरयन्त्राणां त्यागं कुरुत,
तेषां भृत्यानां सेवायां च आत्मानं आज्ञापय।
भवतः आगमनं गमनं च समाप्तं भविष्यति।
ईश्वरस्य विनम्रसेवकानां चरणौ सदा भजस्व नानक। ||८||१७||
सलोक् : १.
सच्चे भगवन्तं देवं वेद, सच्चिगुरु उच्यते।
तस्य सङ्गमे सिक्खो नानक भगवतः गौरवं स्तुतिं गायन् तारयति। ||१||
अष्टपदीः १.
सच्चः गुरुः स्वस्य सिक्खं पोषयति।
गुरुः सदा भृत्यस्य दयालुः भवति।
गुरुः स्वस्य सिक्खस्य दुष्टबुद्धेः मलिनतां प्रक्षालति।
गुरुशिक्षाद्वारा सः भगवतः नाम जपति।
सच्चो गुरुः स्वस्य सिक्खस्य बन्धनानि छिनत्ति।
गुरोः सिक्खः कुकर्मणां वर्जते।
सच्चो गुरुः स्वस्य सिखं नाम धनं ददाति।
गुरुस्य सिक्खः अतीव सौभाग्यशाली अस्ति।
सच्चो गुरुः स्वस्य सिक्खस्य कृते इदं जगत् परं च व्यवस्थापयति।
हे नानक हृदयपूर्णतया सच्चो गुरुः सिक्खं संशोधयति। ||१||
स निःस्वार्थः सेवकः गुरुगृहे वसतिः ।
इति गुरुस्य आज्ञां सर्वमनसा पालनम्।
सः कथञ्चित् आत्मनः प्रति ध्यानं न आह्वयितुं अर्हति।
ध्यानं कर्तव्यं हृदयान्तरं भगवतः नाम्नि सततम्।
यः मनः सच्चे गुरुं विक्रयति
- तस्य विनयस्य सेवकस्य कार्याणि निराकृतानि भवन्ति।
निष्कामं सेवां यः करोति, फलविचारहीनः ।
स्वेश्वरं गुरुं च प्राप्स्यति।