श्री गुरु ग्रन्थ साहिबः

पुटः - 847


ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ਛੰਤ ॥
बिलावलु महला ५ छंत ॥

बिलावल, पंचम मेहल, छन्त: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਖੀ ਆਉ ਸਖੀ ਵਸਿ ਆਉ ਸਖੀ ਅਸੀ ਪਿਰ ਕਾ ਮੰਗਲੁ ਗਾਵਹ ॥
सखी आउ सखी वसि आउ सखी असी पिर का मंगलु गावह ॥

आगच्छन्तु भगिन्यः सहचराः, भगवतः वशं स्थास्यामः । अस्माकं भर्तुः भगवतः आनन्दगीतानि गायामः।

ਤਜਿ ਮਾਨੁ ਸਖੀ ਤਜਿ ਮਾਨੁ ਸਖੀ ਮਤੁ ਆਪਣੇ ਪ੍ਰੀਤਮ ਭਾਵਹ ॥
तजि मानु सखी तजि मानु सखी मतु आपणे प्रीतम भावह ॥

अभिमानं परित्यजन्तु मम सहचराः, अहंकारगर्वं परित्यजन्तु, हे भगिन्यः, यथा भवन्तः प्रियस्य प्रियाः भवेयुः।

ਤਜਿ ਮਾਨੁ ਮੋਹੁ ਬਿਕਾਰੁ ਦੂਜਾ ਸੇਵਿ ਏਕੁ ਨਿਰੰਜਨੋ ॥
तजि मानु मोहु बिकारु दूजा सेवि एकु निरंजनो ॥

अभिमानं भावात्मकं आसक्तिं भ्रष्टं द्वैतं च परित्यज्य एकस्य अमलस्य भगवतः सेवां कुर्वन्तु।

ਲਗੁ ਚਰਣ ਸਰਣ ਦਇਆਲ ਪ੍ਰੀਤਮ ਸਗਲ ਦੁਰਤ ਬਿਖੰਡਨੋ ॥
लगु चरण सरण दइआल प्रीतम सगल दुरत बिखंडनो ॥

दयनीयस्य भगवतः सर्वपापनाशकस्य प्रियस्य पादपरिश्रमं दृढतया धारयतु।

ਹੋਇ ਦਾਸ ਦਾਸੀ ਤਜਿ ਉਦਾਸੀ ਬਹੁੜਿ ਬਿਧੀ ਨ ਧਾਵਾ ॥
होइ दास दासी तजि उदासी बहुड़ि बिधी न धावा ॥

तस्य दासानां दासः भव, दुःखं दुःखं च त्यक्त्वा अन्यैः यन्त्रैः कष्टं मा कुरु ।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਕਰਹੁ ਕਿਰਪਾ ਤਾਮਿ ਮੰਗਲੁ ਗਾਵਾ ॥੧॥
नानकु पइअंपै करहु किरपा तामि मंगलु गावा ॥१॥

प्रार्थयति नानक, भगवन्, कृपां कुरु, यत् अहं तव आनन्दगीतानि गायामि। ||१||

ਅੰਮ੍ਰਿਤੁ ਪ੍ਰਿਅ ਕਾ ਨਾਮੁ ਮੈ ਅੰਧੁਲੇ ਟੋਹਨੀ ॥
अंम्रितु प्रिअ का नामु मै अंधुले टोहनी ॥

अम्ब्रोसियल नाम मम प्रियस्य नाम अन्धस्य वेष्टनवत् अस्ति।

ਓਹ ਜੋਹੈ ਬਹੁ ਪਰਕਾਰ ਸੁੰਦਰਿ ਮੋਹਨੀ ॥
ओह जोहै बहु परकार सुंदरि मोहनी ॥

माया एतावता प्रकारेण प्रलोभयति, सुन्दरी लोभनारी इव।

ਮੋਹਨੀ ਮਹਾ ਬਚਿਤ੍ਰਿ ਚੰਚਲਿ ਅਨਿਕ ਭਾਵ ਦਿਖਾਵਏ ॥
मोहनी महा बचित्रि चंचलि अनिक भाव दिखावए ॥

अयं लोभकः एतावत् अविश्वसनीयरूपेण सुन्दरः चतुरः च अस्ति; सा असंख्याभिः सूचकैः इशारैः लोभयति।

ਹੋਇ ਢੀਠ ਮੀਠੀ ਮਨਹਿ ਲਾਗੈ ਨਾਮੁ ਲੈਣ ਨ ਆਵਏ ॥
होइ ढीठ मीठी मनहि लागै नामु लैण न आवए ॥

माया हठिनी च दृढा च; सा मनसा मधुरा इव दृश्यते, ततः सः नाम न जपति।

ਗ੍ਰਿਹ ਬਨਹਿ ਤੀਰੈ ਬਰਤ ਪੂਜਾ ਬਾਟ ਘਾਟੈ ਜੋਹਨੀ ॥
ग्रिह बनहि तीरै बरत पूजा बाट घाटै जोहनी ॥

गृहे, वने, पवित्रनदीतीरे, उपवासं, पूजां, मार्गेषु, तीरे च सा गुप्तचरं करोति।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਦਇਆ ਧਾਰਹੁ ਮੈ ਨਾਮੁ ਅੰਧੁਲੇ ਟੋਹਨੀ ॥੨॥
नानकु पइअंपै दइआ धारहु मै नामु अंधुले टोहनी ॥२॥

प्रार्थयति नानक, कृपया मां स्वकृपया भगवन्; अन्धोऽस्मि तव नाम वेष्टनं मम । ||२||

ਮੋਹਿ ਅਨਾਥ ਪ੍ਰਿਅ ਨਾਥ ਜਿਉ ਜਾਨਹੁ ਤਿਉ ਰਖਹੁ ॥
मोहि अनाथ प्रिअ नाथ जिउ जानहु तिउ रखहु ॥

अहं असहायः अस्वामिनः च अस्मि; त्वं मम प्रिये मम प्रभुः गुरुः। यथा त्वां प्रियं तथा त्वं मां रक्षसि ।

ਚਤੁਰਾਈ ਮੋਹਿ ਨਾਹਿ ਰੀਝਾਵਉ ਕਹਿ ਮੁਖਹੁ ॥
चतुराई मोहि नाहि रीझावउ कहि मुखहु ॥

न मम प्रज्ञा न चतुरता; त्वां प्रीणयितुं किं मुखं धारयितव्यम्?

ਨਹ ਚਤੁਰਿ ਸੁਘਰਿ ਸੁਜਾਨ ਬੇਤੀ ਮੋਹਿ ਨਿਰਗੁਨਿ ਗੁਨੁ ਨਹੀ ॥
नह चतुरि सुघरि सुजान बेती मोहि निरगुनि गुनु नही ॥

अहं चतुरः न कुशलः न च बुद्धिमान्; अहं निरर्थकः, सर्वथा गुणहीनः।

ਨਹ ਰੂਪ ਧੂਪ ਨ ਨੈਣ ਬੰਕੇ ਜਹ ਭਾਵੈ ਤਹ ਰਖੁ ਤੁਹੀ ॥
नह रूप धूप न नैण बंके जह भावै तह रखु तुही ॥

न मे सौन्दर्यं न प्रियगन्धं न सुन्दरं नेत्रम्। यथेष्टं त्वां रक्ष मां भगवन् ।

ਜੈ ਜੈ ਜਇਅੰਪਹਿ ਸਗਲ ਜਾ ਕਉ ਕਰੁਣਾਪਤਿ ਗਤਿ ਕਿਨਿ ਲਖਹੁ ॥
जै जै जइअंपहि सगल जा कउ करुणापति गति किनि लखहु ॥

तस्य विजयः सर्वैः आचर्यते; कथं ज्ञास्यामि दयायाः भगवतः स्थितिः।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਸੇਵ ਸੇਵਕੁ ਜਿਉ ਜਾਨਹੁ ਤਿਉ ਮੋਹਿ ਰਖਹੁ ॥੩॥
नानकु पइअंपै सेव सेवकु जिउ जानहु तिउ मोहि रखहु ॥३॥

प्रार्थयति नानकः, अहं तव भृत्यानां सेवकः; यथा त्वां रोचते तथा मां रक्षतु । ||३||

ਮੋਹਿ ਮਛੁਲੀ ਤੁਮ ਨੀਰ ਤੁਝ ਬਿਨੁ ਕਿਉ ਸਰੈ ॥
मोहि मछुली तुम नीर तुझ बिनु किउ सरै ॥

अहं मत्स्यः, त्वं च जलम्; त्वां विना किं करिष्यामि ?

ਮੋਹਿ ਚਾਤ੍ਰਿਕ ਤੁਮੑ ਬੂੰਦ ਤ੍ਰਿਪਤਉ ਮੁਖਿ ਪਰੈ ॥
मोहि चात्रिक तुम बूंद त्रिपतउ मुखि परै ॥

अहं वर्षपक्षी, त्वं च वर्षाबिन्दुः; यदा मम मुखं पतति तदा अहं तृप्तः अस्मि।

ਮੁਖਿ ਪਰੈ ਹਰੈ ਪਿਆਸ ਮੇਰੀ ਜੀਅ ਹੀਆ ਪ੍ਰਾਨਪਤੇ ॥
मुखि परै हरै पिआस मेरी जीअ हीआ प्रानपते ॥

यदा मम मुखं पतति तदा मम तृष्णा शाम्यति; त्वं मम आत्मानं मे हृदयं मम प्राणाश्वासस्य प्रभुः।

ਲਾਡਿਲੇ ਲਾਡ ਲਡਾਇ ਸਭ ਮਹਿ ਮਿਲੁ ਹਮਾਰੀ ਹੋਇ ਗਤੇ ॥
लाडिले लाड लडाइ सभ महि मिलु हमारी होइ गते ॥

स्पृशसि मां लाडय च भगवन् त्वं सर्वेषु असि; अहं त्वां मिलतु यथा अहं मुक्तः भवेयम्।

ਚੀਤਿ ਚਿਤਵਉ ਮਿਟੁ ਅੰਧਾਰੇ ਜਿਉ ਆਸ ਚਕਵੀ ਦਿਨੁ ਚਰੈ ॥
चीति चितवउ मिटु अंधारे जिउ आस चकवी दिनु चरै ॥

मम चेतनायां त्वां स्मरामि, तमः च निवर्तते, प्रदोषदर्शनकाङ्क्षी चकवीबक इव ।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਪ੍ਰਿਅ ਸੰਗਿ ਮੇਲੀ ਮਛੁਲੀ ਨੀਰੁ ਨ ਵੀਸਰੈ ॥੪॥
नानकु पइअंपै प्रिअ संगि मेली मछुली नीरु न वीसरै ॥४॥

प्रार्थयति नानकं मम प्रिये, मां स्वेन सह संयोजय; मत्स्यः जलं कदापि न विस्मरति। ||४||

ਧਨਿ ਧੰਨਿ ਹਮਾਰੇ ਭਾਗ ਘਰਿ ਆਇਆ ਪਿਰੁ ਮੇਰਾ ॥
धनि धंनि हमारे भाग घरि आइआ पिरु मेरा ॥

धन्यं धन्यं मम दैवम्; मम पतिः प्रभुः मम गृहे आगतः।

ਸੋਹੇ ਬੰਕ ਦੁਆਰ ਸਗਲਾ ਬਨੁ ਹਰਾ ॥
सोहे बंक दुआर सगला बनु हरा ॥

मम भवनद्वारं एतावत् सुन्दरं, मम सर्वाणि उद्यानानि एतावन्तः हरितानि सजीवानि च सन्ति।

ਹਰ ਹਰਾ ਸੁਆਮੀ ਸੁਖਹ ਗਾਮੀ ਅਨਦ ਮੰਗਲ ਰਸੁ ਘਣਾ ॥
हर हरा सुआमी सुखह गामी अनद मंगल रसु घणा ॥

मम शान्तिदाता प्रभुः गुरुः च मां कायाकल्पं कृतवान्, महता आनन्देन, आनन्देन, प्रेम्णा च आशीर्वादं दत्तवान्।

ਨਵਲ ਨਵਤਨ ਨਾਹੁ ਬਾਲਾ ਕਵਨ ਰਸਨਾ ਗੁਨ ਭਣਾ ॥
नवल नवतन नाहु बाला कवन रसना गुन भणा ॥

मम युवा पतिः प्रभुः शाश्वतः युवा अस्ति, तस्य शरीरं च सदा यौवनम् अस्ति; तस्य गौरवं स्तुतिं जपं कर्तुं का जिह्वा प्रयोक्तुं शक्नोमि?

ਮੇਰੀ ਸੇਜ ਸੋਹੀ ਦੇਖਿ ਮੋਹੀ ਸਗਲ ਸਹਸਾ ਦੁਖੁ ਹਰਾ ॥
मेरी सेज सोही देखि मोही सगल सहसा दुखु हरा ॥

मम शयनं सुन्दरम् अस्ति; तं पश्यन् मुग्धोऽस्मि, मम सर्वे संशयाः, दुःखानि च निवृत्तानि सन्ति।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਮੇਰੀ ਆਸ ਪੂਰੀ ਮਿਲੇ ਸੁਆਮੀ ਅਪਰੰਪਰਾ ॥੫॥੧॥੩॥
नानकु पइअंपै मेरी आस पूरी मिले सुआमी अपरंपरा ॥५॥१॥३॥

प्रार्थयति नानक, मम आशाः पूर्णाः भवन्ति; मम प्रभुः गुरुः च असीमः अस्ति। ||५||१||३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ਛੰਤ ਮੰਗਲ ॥
बिलावलु महला ५ छंत मंगल ॥

बिलावल, पंचम मेहल, छंट, मंगल ~ आनन्द का गीत:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸੁੰਦਰ ਸਾਂਤਿ ਦਇਆਲ ਪ੍ਰਭ ਸਰਬ ਸੁਖਾ ਨਿਧਿ ਪੀਉ ॥
सुंदर सांति दइआल प्रभ सरब सुखा निधि पीउ ॥

ईश्वरः सुन्दरः, शान्तः, दयालुः च अस्ति; सः निरपेक्षशान्तिनिधिः भर्ता भगवन् |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430