बिलावल, पंचम मेहल, छन्त: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आगच्छन्तु भगिन्यः सहचराः, भगवतः वशं स्थास्यामः । अस्माकं भर्तुः भगवतः आनन्दगीतानि गायामः।
अभिमानं परित्यजन्तु मम सहचराः, अहंकारगर्वं परित्यजन्तु, हे भगिन्यः, यथा भवन्तः प्रियस्य प्रियाः भवेयुः।
अभिमानं भावात्मकं आसक्तिं भ्रष्टं द्वैतं च परित्यज्य एकस्य अमलस्य भगवतः सेवां कुर्वन्तु।
दयनीयस्य भगवतः सर्वपापनाशकस्य प्रियस्य पादपरिश्रमं दृढतया धारयतु।
तस्य दासानां दासः भव, दुःखं दुःखं च त्यक्त्वा अन्यैः यन्त्रैः कष्टं मा कुरु ।
प्रार्थयति नानक, भगवन्, कृपां कुरु, यत् अहं तव आनन्दगीतानि गायामि। ||१||
अम्ब्रोसियल नाम मम प्रियस्य नाम अन्धस्य वेष्टनवत् अस्ति।
माया एतावता प्रकारेण प्रलोभयति, सुन्दरी लोभनारी इव।
अयं लोभकः एतावत् अविश्वसनीयरूपेण सुन्दरः चतुरः च अस्ति; सा असंख्याभिः सूचकैः इशारैः लोभयति।
माया हठिनी च दृढा च; सा मनसा मधुरा इव दृश्यते, ततः सः नाम न जपति।
गृहे, वने, पवित्रनदीतीरे, उपवासं, पूजां, मार्गेषु, तीरे च सा गुप्तचरं करोति।
प्रार्थयति नानक, कृपया मां स्वकृपया भगवन्; अन्धोऽस्मि तव नाम वेष्टनं मम । ||२||
अहं असहायः अस्वामिनः च अस्मि; त्वं मम प्रिये मम प्रभुः गुरुः। यथा त्वां प्रियं तथा त्वं मां रक्षसि ।
न मम प्रज्ञा न चतुरता; त्वां प्रीणयितुं किं मुखं धारयितव्यम्?
अहं चतुरः न कुशलः न च बुद्धिमान्; अहं निरर्थकः, सर्वथा गुणहीनः।
न मे सौन्दर्यं न प्रियगन्धं न सुन्दरं नेत्रम्। यथेष्टं त्वां रक्ष मां भगवन् ।
तस्य विजयः सर्वैः आचर्यते; कथं ज्ञास्यामि दयायाः भगवतः स्थितिः।
प्रार्थयति नानकः, अहं तव भृत्यानां सेवकः; यथा त्वां रोचते तथा मां रक्षतु । ||३||
अहं मत्स्यः, त्वं च जलम्; त्वां विना किं करिष्यामि ?
अहं वर्षपक्षी, त्वं च वर्षाबिन्दुः; यदा मम मुखं पतति तदा अहं तृप्तः अस्मि।
यदा मम मुखं पतति तदा मम तृष्णा शाम्यति; त्वं मम आत्मानं मे हृदयं मम प्राणाश्वासस्य प्रभुः।
स्पृशसि मां लाडय च भगवन् त्वं सर्वेषु असि; अहं त्वां मिलतु यथा अहं मुक्तः भवेयम्।
मम चेतनायां त्वां स्मरामि, तमः च निवर्तते, प्रदोषदर्शनकाङ्क्षी चकवीबक इव ।
प्रार्थयति नानकं मम प्रिये, मां स्वेन सह संयोजय; मत्स्यः जलं कदापि न विस्मरति। ||४||
धन्यं धन्यं मम दैवम्; मम पतिः प्रभुः मम गृहे आगतः।
मम भवनद्वारं एतावत् सुन्दरं, मम सर्वाणि उद्यानानि एतावन्तः हरितानि सजीवानि च सन्ति।
मम शान्तिदाता प्रभुः गुरुः च मां कायाकल्पं कृतवान्, महता आनन्देन, आनन्देन, प्रेम्णा च आशीर्वादं दत्तवान्।
मम युवा पतिः प्रभुः शाश्वतः युवा अस्ति, तस्य शरीरं च सदा यौवनम् अस्ति; तस्य गौरवं स्तुतिं जपं कर्तुं का जिह्वा प्रयोक्तुं शक्नोमि?
मम शयनं सुन्दरम् अस्ति; तं पश्यन् मुग्धोऽस्मि, मम सर्वे संशयाः, दुःखानि च निवृत्तानि सन्ति।
प्रार्थयति नानक, मम आशाः पूर्णाः भवन्ति; मम प्रभुः गुरुः च असीमः अस्ति। ||५||१||३||
बिलावल, पंचम मेहल, छंट, मंगल ~ आनन्द का गीत:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक् : १.
ईश्वरः सुन्दरः, शान्तः, दयालुः च अस्ति; सः निरपेक्षशान्तिनिधिः भर्ता भगवन् |