गौरी, पञ्चम मेहलः १.
अहं गुरुं समीपम् आगतः, योगमार्गं ज्ञातुं।
सच्चिद्गुरुः शबद्वचनद्वारा मम समक्षं प्रकटितवान्। ||१||विराम||
सः जगतः नवमहाद्वीपेषु, अस्मिन् शरीरे च अन्तर्गतः अस्ति; प्रत्येकं क्षणं तं विनयेन नमामि।
गुरुशिक्षा मया कर्णकुण्डली कृता, एकः निराकारः प्रभुः मम सत्तायाः अन्तः निहितः। ||१||
पञ्च शिष्याः मया समाहिताः, ते इदानीं एकचित्तवशं भवन्ति ।
यदा दश सन्यासी भगवतः आज्ञाकारी भवन्ति तदा अहं निर्मलः योगी अभवम्। ||२||
मम संशयं दग्धं, भस्मना लेपितं च । एकैकं भगवन्तं द्रष्टुं मम मार्गः अस्ति।
अहं तां सहजं शान्तिं मम भोजनं कृतवान्; भगवता गुरुणा मम ललाटे एतत् पूर्वनिर्धारितं दैवं लिखितम्। ||३||
यस्मिन् स्थाने भयं नास्ति तत्र मया योगमुद्रा कृता । तस्य बनिस्य अप्रहृतः रागः मम शृङ्गः।
अत्यावश्यकवास्तविकतायाः चिन्तनं मया मम योगदण्डः कृतः। मनसि नामप्रेम मम योगजीवनशैली अस्ति। ||४||
महासौभाग्येन तादृशो योगी मिलति, यः मायाबन्धान् छिनत्ति।
नानकः अस्य अद्भुतस्य व्यक्तिं सेवते, आराधयति च, तस्य पादौ चुम्बयति च । ||५||११||१३२||
गौरी, पञ्चम मेहलः १.
नाम भगवतः नाम अतुलं सुन्दरं निधिम् । शृणुत सर्वे ध्यात्वा च मित्राणि |
येषां, तेभ्यः गुरुणा भगवतः औषधं दत्तम् - तेषां मनः शुद्धं निर्मलं च भवति। ||१||विराम||
तस्य शरीरस्य अन्तः अन्धकारः निष्कासितः भवति, यस्मिन् गुरुस्य शबदस्य दिव्यप्रकाशः प्रकाशते।
पवित्रसङ्घस्य साधसंगतस्य विश्वासं कुर्वतां जनानां कृते संशयस्य पाशः छिन्नः भवति। ||१||
द्रोहं भयङ्करं च विश्वसमुद्रं लङ्घितं, साधसंगतस्य नौकायां।
मम मनः कामाः सिद्धाः भवन्ति, गुरुं मिलित्वा, भगवतः प्रेम्णा। ||२||
भक्ताः नाम निधिं लब्धवन्तः; तेषां मनः शरीरं च तृप्तं तृप्तं च भवति।
भगवतः आज्ञासमर्पणानाम् एव प्रियेश्वरः प्रयच्छति । ||३||१२||१३३||
गौरी, पञ्चम मेहलः १.
कृपया दयालुः करुणः भव मम प्राणेश्वर; अहं असहायः अस्मि, अहं तव अभयारण्यम् अन्वेषयामि, ईश्वरम्।
प्रसीदं मे हस्तं देहि मां उत्थापय, गभीरात्मगर्भात् बहिः । मम चतुराः युक्तयः सर्वथा नास्ति। ||१||विराम||
त्वं कर्ता, कारणानां कारणम् - त्वं सर्वं असि। त्वं सर्वशक्तिमान् असि; त्वदन्यः अन्यः नास्ति।
त्वमेव तव स्थितिं विस्तारं च जानासि । ते एव ते भृत्याः भवन्ति, येषां ललाटेषु तादृशं शुभं दैवं लिखितम् अस्ति । ||१||
त्वं भृत्येन ईश्वरेण ओतप्रोतः असि; तव भक्ताः तव पटले प्रविष्टाः सन्ति, माध्यमेन माध्यमेन च।
हे प्रिये, ते तव नाम तव दर्शनस्य भगवन्तं दर्शनं च स्पृहन्ति, चन्द्रदर्शनकामना चकवीपक्षी इव। ||२||
भगवतः सन्तस्य च मध्ये सर्वथा भेदः नास्ति । शतसहस्रेषु कोटिषु दुर्लभेषु एकः विनयशीलः जीवः अस्ति ।
येषां हृदयं ईश्वरप्रकाशितं ते तस्य स्तुतिकीर्तनं रात्रिदिनं जिह्वाभिः गायन्ति। ||३||
त्वं सर्वशक्तिमान् अनन्तश्च, परम उच्छ्रितः, शान्तिदाता; हे देव, त्वं जीवनस्य प्राणस्य आश्रयः असि।
अनुग्रहं कुरु नानकं देव सन्तसमाजे तिष्ठेत् । ||४||१३||१३४||