श्री गुरु ग्रन्थ साहिबः

पुटः - 208


ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਜੋਗ ਜੁਗਤਿ ਸੁਨਿ ਆਇਓ ਗੁਰ ਤੇ ॥
जोग जुगति सुनि आइओ गुर ते ॥

अहं गुरुं समीपम् आगतः, योगमार्गं ज्ञातुं।

ਮੋ ਕਉ ਸਤਿਗੁਰ ਸਬਦਿ ਬੁਝਾਇਓ ॥੧॥ ਰਹਾਉ ॥
मो कउ सतिगुर सबदि बुझाइओ ॥१॥ रहाउ ॥

सच्चिद्गुरुः शबद्वचनद्वारा मम समक्षं प्रकटितवान्। ||१||विराम||

ਨਉ ਖੰਡ ਪ੍ਰਿਥਮੀ ਇਸੁ ਤਨ ਮਹਿ ਰਵਿਆ ਨਿਮਖ ਨਿਮਖ ਨਮਸਕਾਰਾ ॥
नउ खंड प्रिथमी इसु तन महि रविआ निमख निमख नमसकारा ॥

सः जगतः नवमहाद्वीपेषु, अस्मिन् शरीरे च अन्तर्गतः अस्ति; प्रत्येकं क्षणं तं विनयेन नमामि।

ਦੀਖਿਆ ਗੁਰ ਕੀ ਮੁੰਦ੍ਰਾ ਕਾਨੀ ਦ੍ਰਿੜਿਓ ਏਕੁ ਨਿਰੰਕਾਰਾ ॥੧॥
दीखिआ गुर की मुंद्रा कानी द्रिड़िओ एकु निरंकारा ॥१॥

गुरुशिक्षा मया कर्णकुण्डली कृता, एकः निराकारः प्रभुः मम सत्तायाः अन्तः निहितः। ||१||

ਪੰਚ ਚੇਲੇ ਮਿਲਿ ਭਏ ਇਕਤ੍ਰਾ ਏਕਸੁ ਕੈ ਵਸਿ ਕੀਏ ॥
पंच चेले मिलि भए इकत्रा एकसु कै वसि कीए ॥

पञ्च शिष्याः मया समाहिताः, ते इदानीं एकचित्तवशं भवन्ति ।

ਦਸ ਬੈਰਾਗਨਿ ਆਗਿਆਕਾਰੀ ਤਬ ਨਿਰਮਲ ਜੋਗੀ ਥੀਏ ॥੨॥
दस बैरागनि आगिआकारी तब निरमल जोगी थीए ॥२॥

यदा दश सन्यासी भगवतः आज्ञाकारी भवन्ति तदा अहं निर्मलः योगी अभवम्। ||२||

ਭਰਮੁ ਜਰਾਇ ਚਰਾਈ ਬਿਭੂਤਾ ਪੰਥੁ ਏਕੁ ਕਰਿ ਪੇਖਿਆ ॥
भरमु जराइ चराई बिभूता पंथु एकु करि पेखिआ ॥

मम संशयं दग्धं, भस्मना लेपितं च । एकैकं भगवन्तं द्रष्टुं मम मार्गः अस्ति।

ਸਹਜ ਸੂਖ ਸੋ ਕੀਨੀ ਭੁਗਤਾ ਜੋ ਠਾਕੁਰਿ ਮਸਤਕਿ ਲੇਖਿਆ ॥੩॥
सहज सूख सो कीनी भुगता जो ठाकुरि मसतकि लेखिआ ॥३॥

अहं तां सहजं शान्तिं मम भोजनं कृतवान्; भगवता गुरुणा मम ललाटे एतत् पूर्वनिर्धारितं दैवं लिखितम्। ||३||

ਜਹ ਭਉ ਨਾਹੀ ਤਹਾ ਆਸਨੁ ਬਾਧਿਓ ਸਿੰਗੀ ਅਨਹਤ ਬਾਨੀ ॥
जह भउ नाही तहा आसनु बाधिओ सिंगी अनहत बानी ॥

यस्मिन् स्थाने भयं नास्ति तत्र मया योगमुद्रा कृता । तस्य बनिस्य अप्रहृतः रागः मम शृङ्गः।

ਤਤੁ ਬੀਚਾਰੁ ਡੰਡਾ ਕਰਿ ਰਾਖਿਓ ਜੁਗਤਿ ਨਾਮੁ ਮਨਿ ਭਾਨੀ ॥੪॥
ततु बीचारु डंडा करि राखिओ जुगति नामु मनि भानी ॥४॥

अत्यावश्यकवास्तविकतायाः चिन्तनं मया मम योगदण्डः कृतः। मनसि नामप्रेम मम योगजीवनशैली अस्ति। ||४||

ਐਸਾ ਜੋਗੀ ਵਡਭਾਗੀ ਭੇਟੈ ਮਾਇਆ ਕੇ ਬੰਧਨ ਕਾਟੈ ॥
ऐसा जोगी वडभागी भेटै माइआ के बंधन काटै ॥

महासौभाग्येन तादृशो योगी मिलति, यः मायाबन्धान् छिनत्ति।

ਸੇਵਾ ਪੂਜ ਕਰਉ ਤਿਸੁ ਮੂਰਤਿ ਕੀ ਨਾਨਕੁ ਤਿਸੁ ਪਗ ਚਾਟੈ ॥੫॥੧੧॥੧੩੨॥
सेवा पूज करउ तिसु मूरति की नानकु तिसु पग चाटै ॥५॥११॥१३२॥

नानकः अस्य अद्भुतस्य व्यक्तिं सेवते, आराधयति च, तस्य पादौ चुम्बयति च । ||५||११||१३२||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਅਨੂਪ ਪਦਾਰਥੁ ਨਾਮੁ ਸੁਨਹੁ ਸਗਲ ਧਿਆਇਲੇ ਮੀਤਾ ॥
अनूप पदारथु नामु सुनहु सगल धिआइले मीता ॥

नाम भगवतः नाम अतुलं सुन्दरं निधिम् । शृणुत सर्वे ध्यात्वा च मित्राणि |

ਹਰਿ ਅਉਖਧੁ ਜਾ ਕਉ ਗੁਰਿ ਦੀਆ ਤਾ ਕੇ ਨਿਰਮਲ ਚੀਤਾ ॥੧॥ ਰਹਾਉ ॥
हरि अउखधु जा कउ गुरि दीआ ता के निरमल चीता ॥१॥ रहाउ ॥

येषां, तेभ्यः गुरुणा भगवतः औषधं दत्तम् - तेषां मनः शुद्धं निर्मलं च भवति। ||१||विराम||

ਅੰਧਕਾਰੁ ਮਿਟਿਓ ਤਿਹ ਤਨ ਤੇ ਗੁਰਿ ਸਬਦਿ ਦੀਪਕੁ ਪਰਗਾਸਾ ॥
अंधकारु मिटिओ तिह तन ते गुरि सबदि दीपकु परगासा ॥

तस्य शरीरस्य अन्तः अन्धकारः निष्कासितः भवति, यस्मिन् गुरुस्य शबदस्य दिव्यप्रकाशः प्रकाशते।

ਭ੍ਰਮ ਕੀ ਜਾਲੀ ਤਾ ਕੀ ਕਾਟੀ ਜਾ ਕਉ ਸਾਧਸੰਗਤਿ ਬਿਸ੍ਵਾਸਾ ॥੧॥
भ्रम की जाली ता की काटी जा कउ साधसंगति बिस्वासा ॥१॥

पवित्रसङ्घस्य साधसंगतस्य विश्वासं कुर्वतां जनानां कृते संशयस्य पाशः छिन्नः भवति। ||१||

ਤਾਰੀਲੇ ਭਵਜਲੁ ਤਾਰੂ ਬਿਖੜਾ ਬੋਹਿਥ ਸਾਧੂ ਸੰਗਾ ॥
तारीले भवजलु तारू बिखड़ा बोहिथ साधू संगा ॥

द्रोहं भयङ्करं च विश्वसमुद्रं लङ्घितं, साधसंगतस्य नौकायां।

ਪੂਰਨ ਹੋਈ ਮਨ ਕੀ ਆਸਾ ਗੁਰੁ ਭੇਟਿਓ ਹਰਿ ਰੰਗਾ ॥੨॥
पूरन होई मन की आसा गुरु भेटिओ हरि रंगा ॥२॥

मम मनः कामाः सिद्धाः भवन्ति, गुरुं मिलित्वा, भगवतः प्रेम्णा। ||२||

ਨਾਮ ਖਜਾਨਾ ਭਗਤੀ ਪਾਇਆ ਮਨ ਤਨ ਤ੍ਰਿਪਤਿ ਅਘਾਏ ॥
नाम खजाना भगती पाइआ मन तन त्रिपति अघाए ॥

भक्ताः नाम निधिं लब्धवन्तः; तेषां मनः शरीरं च तृप्तं तृप्तं च भवति।

ਨਾਨਕ ਹਰਿ ਜੀਉ ਤਾ ਕਉ ਦੇਵੈ ਜਾ ਕਉ ਹੁਕਮੁ ਮਨਾਏ ॥੩॥੧੨॥੧੩੩॥
नानक हरि जीउ ता कउ देवै जा कउ हुकमु मनाए ॥३॥१२॥१३३॥

भगवतः आज्ञासमर्पणानाम् एव प्रियेश्वरः प्रयच्छति । ||३||१२||१३३||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਦਇਆ ਮਇਆ ਕਰਿ ਪ੍ਰਾਨਪਤਿ ਮੋਰੇ ਮੋਹਿ ਅਨਾਥ ਸਰਣਿ ਪ੍ਰਭ ਤੋਰੀ ॥
दइआ मइआ करि प्रानपति मोरे मोहि अनाथ सरणि प्रभ तोरी ॥

कृपया दयालुः करुणः भव मम प्राणेश्वर; अहं असहायः अस्मि, अहं तव अभयारण्यम् अन्वेषयामि, ईश्वरम्।

ਅੰਧ ਕੂਪ ਮਹਿ ਹਾਥ ਦੇ ਰਾਖਹੁ ਕਛੂ ਸਿਆਨਪ ਉਕਤਿ ਨ ਮੋਰੀ ॥੧॥ ਰਹਾਉ ॥
अंध कूप महि हाथ दे राखहु कछू सिआनप उकति न मोरी ॥१॥ रहाउ ॥

प्रसीदं मे हस्तं देहि मां उत्थापय, गभीरात्मगर्भात् बहिः । मम चतुराः युक्तयः सर्वथा नास्ति। ||१||विराम||

ਕਰਨ ਕਰਾਵਨ ਸਭ ਕਿਛੁ ਤੁਮ ਹੀ ਤੁਮ ਸਮਰਥ ਨਾਹੀ ਅਨ ਹੋਰੀ ॥
करन करावन सभ किछु तुम ही तुम समरथ नाही अन होरी ॥

त्वं कर्ता, कारणानां कारणम् - त्वं सर्वं असि। त्वं सर्वशक्तिमान् असि; त्वदन्यः अन्यः नास्ति।

ਤੁਮਰੀ ਗਤਿ ਮਿਤਿ ਤੁਮ ਹੀ ਜਾਨੀ ਸੇ ਸੇਵਕ ਜਿਨ ਭਾਗ ਮਥੋਰੀ ॥੧॥
तुमरी गति मिति तुम ही जानी से सेवक जिन भाग मथोरी ॥१॥

त्वमेव तव स्थितिं विस्तारं च जानासि । ते एव ते भृत्याः भवन्ति, येषां ललाटेषु तादृशं शुभं दैवं लिखितम् अस्ति । ||१||

ਅਪੁਨੇ ਸੇਵਕ ਸੰਗਿ ਤੁਮ ਪ੍ਰਭ ਰਾਤੇ ਓਤਿ ਪੋਤਿ ਭਗਤਨ ਸੰਗਿ ਜੋਰੀ ॥
अपुने सेवक संगि तुम प्रभ राते ओति पोति भगतन संगि जोरी ॥

त्वं भृत्येन ईश्वरेण ओतप्रोतः असि; तव भक्ताः तव पटले प्रविष्टाः सन्ति, माध्यमेन माध्यमेन च।

ਪ੍ਰਿਉ ਪ੍ਰਿਉ ਨਾਮੁ ਤੇਰਾ ਦਰਸਨੁ ਚਾਹੈ ਜੈਸੇ ਦ੍ਰਿਸਟਿ ਓਹ ਚੰਦ ਚਕੋਰੀ ॥੨॥
प्रिउ प्रिउ नामु तेरा दरसनु चाहै जैसे द्रिसटि ओह चंद चकोरी ॥२॥

हे प्रिये, ते तव नाम तव दर्शनस्य भगवन्तं दर्शनं च स्पृहन्ति, चन्द्रदर्शनकामना चकवीपक्षी इव। ||२||

ਰਾਮ ਸੰਤ ਮਹਿ ਭੇਦੁ ਕਿਛੁ ਨਾਹੀ ਏਕੁ ਜਨੁ ਕਈ ਮਹਿ ਲਾਖ ਕਰੋਰੀ ॥
राम संत महि भेदु किछु नाही एकु जनु कई महि लाख करोरी ॥

भगवतः सन्तस्य च मध्ये सर्वथा भेदः नास्ति । शतसहस्रेषु कोटिषु दुर्लभेषु एकः विनयशीलः जीवः अस्ति ।

ਜਾ ਕੈ ਹੀਐ ਪ੍ਰਗਟੁ ਪ੍ਰਭੁ ਹੋਆ ਅਨਦਿਨੁ ਕੀਰਤਨੁ ਰਸਨ ਰਮੋਰੀ ॥੩॥
जा कै हीऐ प्रगटु प्रभु होआ अनदिनु कीरतनु रसन रमोरी ॥३॥

येषां हृदयं ईश्वरप्रकाशितं ते तस्य स्तुतिकीर्तनं रात्रिदिनं जिह्वाभिः गायन्ति। ||३||

ਤੁਮ ਸਮਰਥ ਅਪਾਰ ਅਤਿ ਊਚੇ ਸੁਖਦਾਤੇ ਪ੍ਰਭ ਪ੍ਰਾਨ ਅਧੋਰੀ ॥
तुम समरथ अपार अति ऊचे सुखदाते प्रभ प्रान अधोरी ॥

त्वं सर्वशक्तिमान् अनन्तश्च, परम उच्छ्रितः, शान्तिदाता; हे देव, त्वं जीवनस्य प्राणस्य आश्रयः असि।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਕੀਜੈ ਕਿਰਪਾ ਉਨ ਸੰਤਨ ਕੈ ਸੰਗਿ ਸੰਗੋਰੀ ॥੪॥੧੩॥੧੩੪॥
नानक कउ प्रभ कीजै किरपा उन संतन कै संगि संगोरी ॥४॥१३॥१३४॥

अनुग्रहं कुरु नानकं देव सन्तसमाजे तिष्ठेत् । ||४||१३||१३४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430