श्री गुरु ग्रन्थ साहिबः

पुटः - 96


ਧਨੁ ਧਨੁ ਹਰਿ ਜਨ ਜਿਨਿ ਹਰਿ ਪ੍ਰਭੁ ਜਾਤਾ ॥
धनु धनु हरि जन जिनि हरि प्रभु जाता ॥

धन्याः धन्याः भगवतः विनयशीलाः सेवकाः, ये भगवन्तं परमेश्वरं जानन्ति।

ਜਾਇ ਪੁਛਾ ਜਨ ਹਰਿ ਕੀ ਬਾਤਾ ॥
जाइ पुछा जन हरि की बाता ॥

अहं गत्वा तान् विनयान् भृत्यान् भगवतः रहस्यान् पृच्छामि।

ਪਾਵ ਮਲੋਵਾ ਮਲਿ ਮਲਿ ਧੋਵਾ ਮਿਲਿ ਹਰਿ ਜਨ ਹਰਿ ਰਸੁ ਪੀਚੈ ਜੀਉ ॥੨॥
पाव मलोवा मलि मलि धोवा मिलि हरि जन हरि रसु पीचै जीउ ॥२॥

अहं तेषां पादौ प्रक्षाल्य मालिशं करोमि; भगवतः विनयशीलसेवकैः सह मिलित्वा भगवतः उदात्ततत्त्वे पिबामि। ||२||

ਸਤਿਗੁਰ ਦਾਤੈ ਨਾਮੁ ਦਿੜਾਇਆ ॥
सतिगुर दातै नामु दिड़ाइआ ॥

सत्यगुरुः दाता नाम भगवतः नाम मम अन्तः रोपितः अस्ति।

ਵਡਭਾਗੀ ਗੁਰ ਦਰਸਨੁ ਪਾਇਆ ॥
वडभागी गुर दरसनु पाइआ ॥

महासौभाग्येन मया गुरुदर्शनस्य भगवद्दर्शनं प्राप्तम्।

ਅੰਮ੍ਰਿਤ ਰਸੁ ਸਚੁ ਅੰਮ੍ਰਿਤੁ ਬੋਲੀ ਗੁਰਿ ਪੂਰੈ ਅੰਮ੍ਰਿਤੁ ਲੀਚੈ ਜੀਉ ॥੩॥
अंम्रित रसु सचु अंम्रितु बोली गुरि पूरै अंम्रितु लीचै जीउ ॥३॥

सत्यं सारं अम्ब्रोसियल अमृतम् अस्ति; सिद्धगुरुस्य अम्ब्रोसियलवचनद्वारा अयं अमृतः प्राप्यते। ||३||

ਹਰਿ ਸਤਸੰਗਤਿ ਸਤ ਪੁਰਖੁ ਮਿਲਾਈਐ ॥
हरि सतसंगति सत पुरखु मिलाईऐ ॥

सत्संगतं सत्यसङ्घं सत्यसत्त्वां च मां नय प्रभो।

ਮਿਲਿ ਸਤਸੰਗਤਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ॥
मिलि सतसंगति हरि नामु धिआईऐ ॥

सत्संगतसङ्गं भूत्वा भगवन्नामं ध्यायामि।

ਨਾਨਕ ਹਰਿ ਕਥਾ ਸੁਣੀ ਮੁਖਿ ਬੋਲੀ ਗੁਰਮਤਿ ਹਰਿ ਨਾਮਿ ਪਰੀਚੈ ਜੀਉ ॥੪॥੬॥
नानक हरि कथा सुणी मुखि बोली गुरमति हरि नामि परीचै जीउ ॥४॥६॥

भगवतः प्रवचनं शृणोमि जपामि च नानक; गुरुशिक्षाद्वारा अहं भगवतः नाम्ना पूर्णः अस्मि। ||४||६||

ਮਾਝ ਮਹਲਾ ੪ ॥
माझ महला ४ ॥

माझ, चतुर्थ मेहल : १.

ਆਵਹੁ ਭੈਣੇ ਤੁਸੀ ਮਿਲਹੁ ਪਿਆਰੀਆ ॥
आवहु भैणे तुसी मिलहु पिआरीआ ॥

आगच्छन्तु प्रिय भगिन्यः-संयोगं कुर्मः।

ਜੋ ਮੇਰਾ ਪ੍ਰੀਤਮੁ ਦਸੇ ਤਿਸ ਕੈ ਹਉ ਵਾਰੀਆ ॥
जो मेरा प्रीतमु दसे तिस कै हउ वारीआ ॥

अहं यज्ञः अस्मि यस्मै मम प्रियं कथयति।

ਮਿਲਿ ਸਤਸੰਗਤਿ ਲਧਾ ਹਰਿ ਸਜਣੁ ਹਉ ਸਤਿਗੁਰ ਵਿਟਹੁ ਘੁਮਾਈਆ ਜੀਉ ॥੧॥
मिलि सतसंगति लधा हरि सजणु हउ सतिगुर विटहु घुमाईआ जीउ ॥१॥

सत्संगतस्य सत्यसङ्घस्य सम्मिलितः सन् मया मम परममित्रं भगवन्तं प्राप्तम्। अहं सच्चि गुरवे यज्ञोऽस्मि। ||१||

ਜਹ ਜਹ ਦੇਖਾ ਤਹ ਤਹ ਸੁਆਮੀ ॥
जह जह देखा तह तह सुआमी ॥

यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं गुरुं च।

ਤੂ ਘਟਿ ਘਟਿ ਰਵਿਆ ਅੰਤਰਜਾਮੀ ॥
तू घटि घटि रविआ अंतरजामी ॥

एकैकं हृदयं व्याप्तोऽसि भगवन् अन्तःज्ञ हृदयान्वेषक।

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਨਾਲਿ ਦਿਖਾਲਿਆ ਹਉ ਸਤਿਗੁਰ ਵਿਟਹੁ ਸਦ ਵਾਰਿਆ ਜੀਉ ॥੨॥
गुरि पूरै हरि नालि दिखालिआ हउ सतिगुर विटहु सद वारिआ जीउ ॥२॥

सिद्धगुरुना दर्शितं यत् भगवता मया सह सदा वर्तते। अहं सदा सदा गुरवे यज्ञः अस्मि। ||२||

ਏਕੋ ਪਵਣੁ ਮਾਟੀ ਸਭ ਏਕਾ ਸਭ ਏਕਾ ਜੋਤਿ ਸਬਾਈਆ ॥
एको पवणु माटी सभ एका सभ एका जोति सबाईआ ॥

एकः एव निःश्वासः अस्ति; सर्वे समानमृत्तिकायाः निर्मिताः सन्ति; सर्वेषां अन्तः प्रकाशः समानः एव।

ਸਭ ਇਕਾ ਜੋਤਿ ਵਰਤੈ ਭਿਨਿ ਭਿਨਿ ਨ ਰਲਈ ਕਿਸੈ ਦੀ ਰਲਾਈਆ ॥
सभ इका जोति वरतै भिनि भिनि न रलई किसै दी रलाईआ ॥

एक ज्योतिः सर्वान् बहूनां विविधान् च भूतान् व्याप्नोति। अयं ज्योतिः ताभिः सह मिश्रितः भवति, किन्तु न क्षीणः, न च अस्पष्टः भवति ।

ਗੁਰਪਰਸਾਦੀ ਇਕੁ ਨਦਰੀ ਆਇਆ ਹਉ ਸਤਿਗੁਰ ਵਿਟਹੁ ਵਤਾਇਆ ਜੀਉ ॥੩॥
गुरपरसादी इकु नदरी आइआ हउ सतिगुर विटहु वताइआ जीउ ॥३॥

गुरुप्रसादेन अहं दर्शनार्थम् आगतः। अहं सच्चि गुरवे यज्ञोऽस्मि। ||३||

ਜਨੁ ਨਾਨਕੁ ਬੋਲੈ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥
जनु नानकु बोलै अंम्रित बाणी ॥

सेवकः नानकः वचनस्य अम्ब्रोसियल बाणीं वदति।

ਗੁਰਸਿਖਾਂ ਕੈ ਮਨਿ ਪਿਆਰੀ ਭਾਣੀ ॥
गुरसिखां कै मनि पिआरी भाणी ॥

गुरसिखानां मनसः प्रियं प्रियं च।

ਉਪਦੇਸੁ ਕਰੇ ਗੁਰੁ ਸਤਿਗੁਰੁ ਪੂਰਾ ਗੁਰੁ ਸਤਿਗੁਰੁ ਪਰਉਪਕਾਰੀਆ ਜੀਉ ॥੪॥੭॥
उपदेसु करे गुरु सतिगुरु पूरा गुरु सतिगुरु परउपकारीआ जीउ ॥४॥७॥

गुरुः सिद्धः सच्चः गुरुः उपदेशं साझां करोति। गुरुः सच्चः गुरुः सर्वेषां उदारः अस्ति। ||४||७||

ਸਤ ਚਉਪਦੇ ਮਹਲੇ ਚਉਥੇ ਕੇ ॥
सत चउपदे महले चउथे के ॥

चतुर्थ मेहलस्य सप्त चौ-पाधयः। ||

ਮਾਝ ਮਹਲਾ ੫ ਚਉਪਦੇ ਘਰੁ ੧ ॥
माझ महला ५ चउपदे घरु १ ॥

माझ, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.

ਮੇਰਾ ਮਨੁ ਲੋਚੈ ਗੁਰ ਦਰਸਨ ਤਾਈ ॥
मेरा मनु लोचै गुर दरसन ताई ॥

गुरुदर्शनस्य भगवद्दर्शनं मम मनः स्पृहति।

ਬਿਲਪ ਕਰੇ ਚਾਤ੍ਰਿਕ ਕੀ ਨਿਆਈ ॥
बिलप करे चात्रिक की निआई ॥

तृषितः गीतपक्षी इव क्रन्दति।

ਤ੍ਰਿਖਾ ਨ ਉਤਰੈ ਸਾਂਤਿ ਨ ਆਵੈ ਬਿਨੁ ਦਰਸਨ ਸੰਤ ਪਿਆਰੇ ਜੀਉ ॥੧॥
त्रिखा न उतरै सांति न आवै बिनु दरसन संत पिआरे जीउ ॥१॥

मम तृष्णा न शाम्यति, न च शान्तिं प्राप्नोमि, प्रियसन्तस्य भगवतः दर्शनं विना। ||१||

ਹਉ ਘੋਲੀ ਜੀਉ ਘੋਲਿ ਘੁਮਾਈ ਗੁਰ ਦਰਸਨ ਸੰਤ ਪਿਆਰੇ ਜੀਉ ॥੧॥ ਰਹਾਉ ॥
हउ घोली जीउ घोलि घुमाई गुर दरसन संत पिआरे जीउ ॥१॥ रहाउ ॥

अहं यज्ञः, मम आत्मा यज्ञः, प्रियसन्तगुरुस्य भगवद्दर्शनाय। ||१||विराम||

ਤੇਰਾ ਮੁਖੁ ਸੁਹਾਵਾ ਜੀਉ ਸਹਜ ਧੁਨਿ ਬਾਣੀ ॥
तेरा मुखु सुहावा जीउ सहज धुनि बाणी ॥

भवतः मुखम् एतावत् सुन्दरम् अस्ति, भवतः वचनस्य शब्दः च सहजप्रज्ञां प्रदाति।

ਚਿਰੁ ਹੋਆ ਦੇਖੇ ਸਾਰਿੰਗਪਾਣੀ ॥
चिरु होआ देखे सारिंगपाणी ॥

एतावत्कालं यावत् अस्य वर्षपक्षिणः जलस्य दर्शनं अपि न प्राप्तवन्तः ।

ਧੰਨੁ ਸੁ ਦੇਸੁ ਜਹਾ ਤੂੰ ਵਸਿਆ ਮੇਰੇ ਸਜਣ ਮੀਤ ਮੁਰਾਰੇ ਜੀਉ ॥੨॥
धंनु सु देसु जहा तूं वसिआ मेरे सजण मीत मुरारे जीउ ॥२॥

धन्या सा भूमिः यत्र त्वं निवससि मे मित्र आत्मीय दिव्यगुरु | ||२||

ਹਉ ਘੋਲੀ ਹਉ ਘੋਲਿ ਘੁਮਾਈ ਗੁਰ ਸਜਣ ਮੀਤ ਮੁਰਾਰੇ ਜੀਉ ॥੧॥ ਰਹਾਉ ॥
हउ घोली हउ घोलि घुमाई गुर सजण मीत मुरारे जीउ ॥१॥ रहाउ ॥

अहं यज्ञः, अहं सदा यज्ञः, मम मित्रस्य आत्मीयस्य दिव्यगुरुस्य च। ||१||विराम||

ਇਕ ਘੜੀ ਨ ਮਿਲਤੇ ਤਾ ਕਲਿਜੁਗੁ ਹੋਤਾ ॥
इक घड़ी न मिलते ता कलिजुगु होता ॥

यदा अहं क्षणमात्रं त्वया सह भवितुं न शक्तवान् तदा मम कृते कलियुगस्य कृष्णयुगं प्रभातम् ।

ਹੁਣਿ ਕਦਿ ਮਿਲੀਐ ਪ੍ਰਿਅ ਤੁਧੁ ਭਗਵੰਤਾ ॥
हुणि कदि मिलीऐ प्रिअ तुधु भगवंता ॥

कदा त्वां मिलिष्यामि प्रियेश्वर ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430