धन्याः धन्याः भगवतः विनयशीलाः सेवकाः, ये भगवन्तं परमेश्वरं जानन्ति।
अहं गत्वा तान् विनयान् भृत्यान् भगवतः रहस्यान् पृच्छामि।
अहं तेषां पादौ प्रक्षाल्य मालिशं करोमि; भगवतः विनयशीलसेवकैः सह मिलित्वा भगवतः उदात्ततत्त्वे पिबामि। ||२||
सत्यगुरुः दाता नाम भगवतः नाम मम अन्तः रोपितः अस्ति।
महासौभाग्येन मया गुरुदर्शनस्य भगवद्दर्शनं प्राप्तम्।
सत्यं सारं अम्ब्रोसियल अमृतम् अस्ति; सिद्धगुरुस्य अम्ब्रोसियलवचनद्वारा अयं अमृतः प्राप्यते। ||३||
सत्संगतं सत्यसङ्घं सत्यसत्त्वां च मां नय प्रभो।
सत्संगतसङ्गं भूत्वा भगवन्नामं ध्यायामि।
भगवतः प्रवचनं शृणोमि जपामि च नानक; गुरुशिक्षाद्वारा अहं भगवतः नाम्ना पूर्णः अस्मि। ||४||६||
माझ, चतुर्थ मेहल : १.
आगच्छन्तु प्रिय भगिन्यः-संयोगं कुर्मः।
अहं यज्ञः अस्मि यस्मै मम प्रियं कथयति।
सत्संगतस्य सत्यसङ्घस्य सम्मिलितः सन् मया मम परममित्रं भगवन्तं प्राप्तम्। अहं सच्चि गुरवे यज्ञोऽस्मि। ||१||
यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं गुरुं च।
एकैकं हृदयं व्याप्तोऽसि भगवन् अन्तःज्ञ हृदयान्वेषक।
सिद्धगुरुना दर्शितं यत् भगवता मया सह सदा वर्तते। अहं सदा सदा गुरवे यज्ञः अस्मि। ||२||
एकः एव निःश्वासः अस्ति; सर्वे समानमृत्तिकायाः निर्मिताः सन्ति; सर्वेषां अन्तः प्रकाशः समानः एव।
एक ज्योतिः सर्वान् बहूनां विविधान् च भूतान् व्याप्नोति। अयं ज्योतिः ताभिः सह मिश्रितः भवति, किन्तु न क्षीणः, न च अस्पष्टः भवति ।
गुरुप्रसादेन अहं दर्शनार्थम् आगतः। अहं सच्चि गुरवे यज्ञोऽस्मि। ||३||
सेवकः नानकः वचनस्य अम्ब्रोसियल बाणीं वदति।
गुरसिखानां मनसः प्रियं प्रियं च।
गुरुः सिद्धः सच्चः गुरुः उपदेशं साझां करोति। गुरुः सच्चः गुरुः सर्वेषां उदारः अस्ति। ||४||७||
चतुर्थ मेहलस्य सप्त चौ-पाधयः। ||
माझ, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.
गुरुदर्शनस्य भगवद्दर्शनं मम मनः स्पृहति।
तृषितः गीतपक्षी इव क्रन्दति।
मम तृष्णा न शाम्यति, न च शान्तिं प्राप्नोमि, प्रियसन्तस्य भगवतः दर्शनं विना। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, प्रियसन्तगुरुस्य भगवद्दर्शनाय। ||१||विराम||
भवतः मुखम् एतावत् सुन्दरम् अस्ति, भवतः वचनस्य शब्दः च सहजप्रज्ञां प्रदाति।
एतावत्कालं यावत् अस्य वर्षपक्षिणः जलस्य दर्शनं अपि न प्राप्तवन्तः ।
धन्या सा भूमिः यत्र त्वं निवससि मे मित्र आत्मीय दिव्यगुरु | ||२||
अहं यज्ञः, अहं सदा यज्ञः, मम मित्रस्य आत्मीयस्य दिव्यगुरुस्य च। ||१||विराम||
यदा अहं क्षणमात्रं त्वया सह भवितुं न शक्तवान् तदा मम कृते कलियुगस्य कृष्णयुगं प्रभातम् ।
कदा त्वां मिलिष्यामि प्रियेश्वर ।