श्री गुरु ग्रन्थ साहिबः

पुटः - 630


ਸਭ ਜੀਅ ਤੇਰੇ ਦਇਆਲਾ ॥
सभ जीअ तेरे दइआला ॥

सर्वाणि भूतानि तव दयालु भगवन् |

ਅਪਨੇ ਭਗਤ ਕਰਹਿ ਪ੍ਰਤਿਪਾਲਾ ॥
अपने भगत करहि प्रतिपाला ॥

त्वं स्वभक्तान् पोषयसि।

ਅਚਰਜੁ ਤੇਰੀ ਵਡਿਆਈ ॥
अचरजु तेरी वडिआई ॥

तव गौरवमहात्म्यं अद्भुतं अद्भुतम्।

ਨਿਤ ਨਾਨਕ ਨਾਮੁ ਧਿਆਈ ॥੨॥੨੩॥੮੭॥
नित नानक नामु धिआई ॥२॥२३॥८७॥

नानकः नित्यं नाम भगवतः नाम ध्यायति। ||२||२३||८७||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਨਾਲਿ ਨਰਾਇਣੁ ਮੇਰੈ ॥
नालि नराइणु मेरै ॥

भगवता मया सह सर्वदा अस्ति।

ਜਮਦੂਤੁ ਨ ਆਵੈ ਨੇਰੈ ॥
जमदूतु न आवै नेरै ॥

मृत्योः दूतः न मां उपसृत्य गच्छति।

ਕੰਠਿ ਲਾਇ ਪ੍ਰਭ ਰਾਖੈ ॥
कंठि लाइ प्रभ राखै ॥

ईश्वरः मां स्वस्य आलिंगने निकटं धारयति, मां च रक्षति।

ਸਤਿਗੁਰ ਕੀ ਸਚੁ ਸਾਖੈ ॥੧॥
सतिगुर की सचु साखै ॥१॥

सत्याः सत्याः गुरुः उपदेशाः। ||१||

ਗੁਰਿ ਪੂਰੈ ਪੂਰੀ ਕੀਤੀ ॥
गुरि पूरै पूरी कीती ॥

सम्यक् गुरुः सम्यक् कृतवान्।

ਦੁਸਮਨ ਮਾਰਿ ਵਿਡਾਰੇ ਸਗਲੇ ਦਾਸ ਕਉ ਸੁਮਤਿ ਦੀਤੀ ॥੧॥ ਰਹਾਉ ॥
दुसमन मारि विडारे सगले दास कउ सुमति दीती ॥१॥ रहाउ ॥

सः मम शत्रून् ताडयित्वा निष्कासितवान्, मम दासाय च तटस्थचित्तस्य उदात्तबोधं दत्तवान्। ||१||विराम||

ਪ੍ਰਭਿ ਸਗਲੇ ਥਾਨ ਵਸਾਏ ॥
प्रभि सगले थान वसाए ॥

ईश्वरः सर्वेषु स्थानेषु समृद्ध्या आशीर्वादं दत्तवान्।

ਸੁਖਿ ਸਾਂਦਿ ਫਿਰਿ ਆਏ ॥
सुखि सांदि फिरि आए ॥

अहं पुनः सुरक्षितः स्वस्थः च प्रत्यागतः।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਏ ॥
नानक प्रभ सरणाए ॥

नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति।

ਜਿਨਿ ਸਗਲੇ ਰੋਗ ਮਿਟਾਏ ॥੨॥੨੪॥੮੮॥
जिनि सगले रोग मिटाए ॥२॥२४॥८८॥

एतेन सर्वे रोगाः निर्मूलिताः। ||२||२४||८८||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸਰਬ ਸੁਖਾ ਕਾ ਦਾਤਾ ਸਤਿਗੁਰੁ ਤਾ ਕੀ ਸਰਨੀ ਪਾਈਐ ॥
सरब सुखा का दाता सतिगुरु ता की सरनी पाईऐ ॥

सच्चः गुरुः सर्वशान्ति-आराम-दाता अस्ति - तस्य अभयारण्यम् अन्वेष्यताम्।

ਦਰਸਨੁ ਭੇਟਤ ਹੋਤ ਅਨੰਦਾ ਦੂਖੁ ਗਇਆ ਹਰਿ ਗਾਈਐ ॥੧॥
दरसनु भेटत होत अनंदा दूखु गइआ हरि गाईऐ ॥१॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा आनन्दः भवति, दुःखं निवर्तते, भगवतः स्तुतिं गायति च। ||१||

ਹਰਿ ਰਸੁ ਪੀਵਹੁ ਭਾਈ ॥
हरि रसु पीवहु भाई ॥

भगवतः उदात्ततत्त्वे पिबन्तु दैवभ्रातरः |

ਨਾਮੁ ਜਪਹੁ ਨਾਮੋ ਆਰਾਧਹੁ ਗੁਰ ਪੂਰੇ ਕੀ ਸਰਨਾਈ ॥ ਰਹਾਉ ॥
नामु जपहु नामो आराधहु गुर पूरे की सरनाई ॥ रहाउ ॥

भगवतः नाम जपत; आराधने नाम पूजयित्वा, सिद्धगुरुस्य अभयारण्यं प्रविशन्तु। ||विरामः||

ਤਿਸਹਿ ਪਰਾਪਤਿ ਜਿਸੁ ਧੁਰਿ ਲਿਖਿਆ ਸੋਈ ਪੂਰਨੁ ਭਾਈ ॥
तिसहि परापति जिसु धुरि लिखिआ सोई पूरनु भाई ॥

यस्य तादृशं पूर्वनिर्धारितं दैवं भवति सः एव तत् प्राप्नोति; स एव सिद्धः भवति हे दैवभ्रातरः।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀ ਪ੍ਰਭ ਜੀ ਨਾਮਿ ਰਹਾ ਲਿਵ ਲਾਈ ॥੨॥੨੫॥੮੯॥
नानक की बेनंती प्रभ जी नामि रहा लिव लाई ॥२॥२५॥८९॥

नानकस्य प्रार्थना हे प्रिय देव नामे प्रेम्णा लीनः स्थातव्यम्। ||२||२५||८९||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਕਰਨ ਕਰਾਵਨ ਹਰਿ ਅੰਤਰਜਾਮੀ ਜਨ ਅਪੁਨੇ ਕੀ ਰਾਖੈ ॥
करन करावन हरि अंतरजामी जन अपुने की राखै ॥

प्रभुः कारणहेतुः, अन्तःज्ञः, हृदयानाम् अन्वेषकः; सः स्वसेवकस्य गौरवं रक्षति।

ਜੈ ਜੈ ਕਾਰੁ ਹੋਤੁ ਜਗ ਭੀਤਰਿ ਸਬਦੁ ਗੁਰੂ ਰਸੁ ਚਾਖੈ ॥੧॥
जै जै कारु होतु जग भीतरि सबदु गुरू रसु चाखै ॥१॥

सः सम्पूर्णे विश्वे प्रशंसितः अभिनन्दितः च भवति, गुरुस्य शब्दस्य उदात्ततत्त्वस्य च स्वादनं करोति। ||१||

ਪ੍ਰਭ ਜੀ ਤੇਰੀ ਓਟ ਗੁਸਾਈ ॥
प्रभ जी तेरी ओट गुसाई ॥

प्रिय देव, जगत्पते, त्वमेव मम एकमात्रः आश्रयः।

ਤੂ ਸਮਰਥੁ ਸਰਨਿ ਕਾ ਦਾਤਾ ਆਠ ਪਹਰ ਤੁਮੑ ਧਿਆਈ ॥ ਰਹਾਉ ॥
तू समरथु सरनि का दाता आठ पहर तुम धिआई ॥ रहाउ ॥

त्वं सर्वशक्तिमान्, अभयारण्यस्य दाता; चतुर्विंशतिघण्टाः त्वां ध्यायामि । ||विरामः||

ਜੋ ਜਨੁ ਭਜਨੁ ਕਰੇ ਪ੍ਰਭ ਤੇਰਾ ਤਿਸੈ ਅੰਦੇਸਾ ਨਾਹੀ ॥
जो जनु भजनु करे प्रभ तेरा तिसै अंदेसा नाही ॥

स विनयः स त्वयि स्पन्दते देव, चिन्तया न पीड्यते।

ਸਤਿਗੁਰ ਚਰਨ ਲਗੇ ਭਉ ਮਿਟਿਆ ਹਰਿ ਗੁਨ ਗਾਏ ਮਨ ਮਾਹੀ ॥੨॥
सतिगुर चरन लगे भउ मिटिआ हरि गुन गाए मन माही ॥२॥

सच्चिगुरुपादसक्तः तस्य भयं निवर्तते, तस्य मनसः अन्तः भगवतः गौरवं स्तुतिं गायति। ||२||

ਸੂਖ ਸਹਜ ਆਨੰਦ ਘਨੇਰੇ ਸਤਿਗੁਰ ਦੀਆ ਦਿਲਾਸਾ ॥
सूख सहज आनंद घनेरे सतिगुर दीआ दिलासा ॥

सः आकाशशान्तिं, सर्वथा आनन्दं च तिष्ठति; सत्यगुरुः तं सान्त्वितवान्।

ਜਿਣਿ ਘਰਿ ਆਏ ਸੋਭਾ ਸੇਤੀ ਪੂਰਨ ਹੋਈ ਆਸਾ ॥੩॥
जिणि घरि आए सोभा सेती पूरन होई आसा ॥३॥

सः विजयी, सम्मानेन, तस्य आशाः पूर्णाः च गृहं प्रत्यागतवान्। ||३||

ਪੂਰਾ ਗੁਰੁ ਪੂਰੀ ਮਤਿ ਜਾ ਕੀ ਪੂਰਨ ਪ੍ਰਭ ਕੇ ਕਾਮਾ ॥
पूरा गुरु पूरी मति जा की पूरन प्रभ के कामा ॥

सिद्धाः सिद्धगुरुस्य उपदेशाः; सिद्धानि ईश्वरस्य कर्माणि।

ਗੁਰ ਚਰਨੀ ਲਾਗਿ ਤਰਿਓ ਭਵ ਸਾਗਰੁ ਜਪਿ ਨਾਨਕ ਹਰਿ ਹਰਿ ਨਾਮਾ ॥੪॥੨੬॥੯੦॥
गुर चरनी लागि तरिओ भव सागरु जपि नानक हरि हरि नामा ॥४॥२६॥९०॥

गुरुपादं गृहीत्वा नानकः भयङ्करं जगत्-सागरं पारं कृत्वा भगवतः नाम हरः हरः इति जपन् अस्ति। ||४||२६||९०||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਭਇਓ ਕਿਰਪਾਲੁ ਦੀਨ ਦੁਖ ਭੰਜਨੁ ਆਪੇ ਸਭ ਬਿਧਿ ਥਾਟੀ ॥
भइओ किरपालु दीन दुख भंजनु आपे सभ बिधि थाटी ॥

दयालु भूत्वा दीनदुःखनाशकेन स्वयं सर्वाणि यन्त्राणि कल्पितानि।

ਖਿਨ ਮਹਿ ਰਾਖਿ ਲੀਓ ਜਨੁ ਅਪੁਨਾ ਗੁਰ ਪੂਰੈ ਬੇੜੀ ਕਾਟੀ ॥੧॥
खिन महि राखि लीओ जनु अपुना गुर पूरै बेड़ी काटी ॥१॥

क्षणमात्रेण सः स्वस्य विनयशीलं सेवकं तारितवान्; सिद्धगुरुः तस्य बन्धनं छिनत्ति। ||१||

ਮੇਰੇ ਮਨ ਗੁਰ ਗੋਵਿੰਦੁ ਸਦ ਧਿਆਈਐ ॥
मेरे मन गुर गोविंदु सद धिआईऐ ॥

गुरुं विश्वेश्वरं मनसि सदा ध्याय।

ਸਗਲ ਕਲੇਸ ਮਿਟਹਿ ਇਸੁ ਤਨ ਤੇ ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਈਐ ॥ ਰਹਾਉ ॥
सगल कलेस मिटहि इसु तन ते मन चिंदिआ फलु पाईऐ ॥ रहाउ ॥

अस्मात् शरीरात् सर्वव्याधिः प्रयास्यति, त्वं च मनःकामफलं प्राप्स्यसि। ||विरामः||

ਜੀਅ ਜੰਤ ਜਾ ਕੇ ਸਭਿ ਕੀਨੇ ਪ੍ਰਭੁ ਊਚਾ ਅਗਮ ਅਪਾਰਾ ॥
जीअ जंत जा के सभि कीने प्रभु ऊचा अगम अपारा ॥

ईश्वरः सर्वान् भूतान् प्राणान् च सृष्टवान्; उदात्तः, दुर्गमः, अनन्तः च अस्ति।

ਸਾਧਸੰਗਿ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਮੁਖ ਊਜਲ ਭਏ ਦਰਬਾਰਾ ॥੨॥੨੭॥੯੧॥
साधसंगि नानक नामु धिआइआ मुख ऊजल भए दरबारा ॥२॥२७॥९१॥

पवित्रसङ्गे साधसंगते नानकः भगवतः नाम नाम ध्यायति; तस्य मुखं भगवतः प्राङ्गणे दीप्तम् अस्ति। ||२||२७||९१||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸਿਮਰਉ ਅਪੁਨਾ ਸਾਂਈ ॥
सिमरउ अपुना सांई ॥

अहं भगवन्तं स्मरणं कृत्वा ध्यायामि।

ਦਿਨਸੁ ਰੈਨਿ ਸਦ ਧਿਆਈ ॥
दिनसु रैनि सद धिआई ॥

अहर्निशं तं नित्यं ध्यायामि ।

ਹਾਥ ਦੇਇ ਜਿਨਿ ਰਾਖੇ ॥
हाथ देइ जिनि राखे ॥

सः मम हस्तं दत्तवान्, मां च रक्षितवान्।

ਹਰਿ ਨਾਮ ਮਹਾ ਰਸ ਚਾਖੇ ॥੧॥
हरि नाम महा रस चाखे ॥१॥

भगवन्नामस्य परमं उदात्ततत्त्वे पिबामि। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430