श्री गुरु ग्रन्थ साहिबः

पुटः - 965


ਆਤਮੁ ਜਿਤਾ ਗੁਰਮਤੀ ਆਗੰਜ ਤਪਾਗਾ ॥
आतमु जिता गुरमती आगंज तपागा ॥

गुरुशिक्षां अनुसृत्य आत्मानं जित्वा अविनाशी भगवन्तं प्राप्नोति।

ਜਿਸਹਿ ਧਿਆਇਆ ਪਾਰਬ੍ਰਹਮੁ ਸੋ ਕਲਿ ਮਹਿ ਤਾਗਾ ॥
जिसहि धिआइआ पारब्रहमु सो कलि महि तागा ॥

स एव अस्मिन् कलियुगस्य कृष्णयुगे परमेश्वरं ध्यायति।

ਸਾਧੂ ਸੰਗਤਿ ਨਿਰਮਲਾ ਅਠਸਠਿ ਮਜਨਾਗਾ ॥
साधू संगति निरमला अठसठि मजनागा ॥

पवित्रसङ्घे साधसंगते अष्टषष्टिपवित्रतीर्थेषु स्नातः इव निर्मलः अस्ति।

ਜਿਸੁ ਪ੍ਰਭੁ ਮਿਲਿਆ ਆਪਣਾ ਸੋ ਪੁਰਖੁ ਸਭਾਗਾ ॥
जिसु प्रभु मिलिआ आपणा सो पुरखु सभागा ॥

स एव सौभाग्यवान् पुरुषः, यः ईश्वरेण सह मिलितवान्।

ਨਾਨਕ ਤਿਸੁ ਬਲਿਹਾਰਣੈ ਜਿਸੁ ਏਵਡ ਭਾਗਾ ॥੧੭॥
नानक तिसु बलिहारणै जिसु एवड भागा ॥१७॥

नानकः तादृशाय यज्ञः, यस्य दैवम् एतावत् महत्! ||१७||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਜਾਂ ਪਿਰੁ ਅੰਦਰਿ ਤਾਂ ਧਨ ਬਾਹਰਿ ॥
जां पिरु अंदरि तां धन बाहरि ॥

यदा पतिः प्रभुः हृदयान्तः भवति तदा माया वधूः बहिः गच्छति।

ਜਾਂ ਪਿਰੁ ਬਾਹਰਿ ਤਾਂ ਧਨ ਮਾਹਰਿ ॥
जां पिरु बाहरि तां धन माहरि ॥

यदा पतिः प्रभुः स्वतः बहिः भवति तदा माया वधूः परा भवति।

ਬਿਨੁ ਨਾਵੈ ਬਹੁ ਫੇਰੁ ਫਿਰਾਹਰਿ ॥
बिनु नावै बहु फेरु फिराहरि ॥

नाम विना सर्वतो भ्रमति ।

ਸਤਿਗੁਰਿ ਸੰਗਿ ਦਿਖਾਇਆ ਜਾਹਰਿ ॥
सतिगुरि संगि दिखाइआ जाहरि ॥

सत्यगुरुः अस्मान् दर्शयति यत् भगवता अस्माभिः सह अस्ति।

ਜਨ ਨਾਨਕ ਸਚੇ ਸਚਿ ਸਮਾਹਰਿ ॥੧॥
जन नानक सचे सचि समाहरि ॥१॥

सेवकः नानकः सत्यतमे विलीयते। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਆਹਰ ਸਭਿ ਕਰਦਾ ਫਿਰੈ ਆਹਰੁ ਇਕੁ ਨ ਹੋਇ ॥
आहर सभि करदा फिरै आहरु इकु न होइ ॥

सर्वविधप्रयत्नाः कृत्वा ते भ्रमन्ति; किन्तु एकमपि प्रयासं न कुर्वन्ति।

ਨਾਨਕ ਜਿਤੁ ਆਹਰਿ ਜਗੁ ਉਧਰੈ ਵਿਰਲਾ ਬੂਝੈ ਕੋਇ ॥੨॥
नानक जितु आहरि जगु उधरै विरला बूझै कोइ ॥२॥

नानक कथं दुर्लभाः सन्ति ये प्रयत्नं विज्ञाय जगत् तारयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵਡੀ ਹੂ ਵਡਾ ਅਪਾਰੁ ਤੇਰਾ ਮਰਤਬਾ ॥
वडी हू वडा अपारु तेरा मरतबा ॥

महत्तमोऽनन्तं तव गौरवम्।

ਰੰਗ ਪਰੰਗ ਅਨੇਕ ਨ ਜਾਪਨਿੑ ਕਰਤਬਾ ॥
रंग परंग अनेक न जापनि करतबा ॥

भवतः वर्णाः वर्णाः च एतावन्तः सन्ति; न कश्चित् तव कर्माणि ज्ञातुं शक्नोति।

ਜੀਆ ਅੰਦਰਿ ਜੀਉ ਸਭੁ ਕਿਛੁ ਜਾਣਲਾ ॥
जीआ अंदरि जीउ सभु किछु जाणला ॥

त्वं सर्वेषां प्राणानां अन्तः आत्मा असि; त्वमेव सर्वं जानासि।

ਸਭੁ ਕਿਛੁ ਤੇਰੈ ਵਸਿ ਤੇਰਾ ਘਰੁ ਭਲਾ ॥
सभु किछु तेरै वसि तेरा घरु भला ॥

सर्वं तव वशं वर्तते; भवतः गृहं सुन्दरम् अस्ति।

ਤੇਰੈ ਘਰਿ ਆਨੰਦੁ ਵਧਾਈ ਤੁਧੁ ਘਰਿ ॥
तेरै घरि आनंदु वधाई तुधु घरि ॥

भवतः गृहं आनन्देन परिपूर्णं भवति, यत् भवतः गृहे प्रतिध्वनितम्, प्रतिध्वनितम् च अस्ति ।

ਮਾਣੁ ਮਹਤਾ ਤੇਜੁ ਆਪਣਾ ਆਪਿ ਜਰਿ ॥
माणु महता तेजु आपणा आपि जरि ॥

मानं वैभवं वैभवं च तव एव ।

ਸਰਬ ਕਲਾ ਭਰਪੂਰੁ ਦਿਸੈ ਜਤ ਕਤਾ ॥
सरब कला भरपूरु दिसै जत कता ॥

त्वं सर्वशक्त्या अतिप्रवाहितः असि; यत्र यत्र वयं पश्यामः, तत्र त्वं असि।

ਨਾਨਕ ਦਾਸਨਿ ਦਾਸੁ ਤੁਧੁ ਆਗੈ ਬਿਨਵਤਾ ॥੧੮॥
नानक दासनि दासु तुधु आगै बिनवता ॥१८॥

नानकः तव दासदासः त्वामेव प्रार्थयति । ||१८||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਛਤੜੇ ਬਾਜਾਰ ਸੋਹਨਿ ਵਿਚਿ ਵਪਾਰੀਏ ॥
छतड़े बाजार सोहनि विचि वपारीए ॥

भवतः वीथीः वितानैः आवृताः सन्ति; तेषां अधः व्यापारिणः सुन्दराः दृश्यन्ते ।

ਵਖਰੁ ਹਿਕੁ ਅਪਾਰੁ ਨਾਨਕ ਖਟੇ ਸੋ ਧਣੀ ॥੧॥
वखरु हिकु अपारु नानक खटे सो धणी ॥१॥

हे नानक, स एव सत्यं बैंकर, अनन्तं द्रव्यं क्रीणाति। ||१||

ਮਹਲਾ ੫ ॥
महला ५ ॥

पञ्चमः मेहलः १.

ਕਬੀਰਾ ਹਮਰਾ ਕੋ ਨਹੀ ਹਮ ਕਿਸ ਹੂ ਕੇ ਨਾਹਿ ॥
कबीरा हमरा को नही हम किस हू के नाहि ॥

कबीर, न कश्चित् मम, अहं च न कस्यचित्।

ਜਿਨਿ ਇਹੁ ਰਚਨੁ ਰਚਾਇਆ ਤਿਸ ਹੀ ਮਾਹਿ ਸਮਾਹਿ ॥੨॥
जिनि इहु रचनु रचाइआ तिस ही माहि समाहि ॥२॥

इमां सृष्टिं सृजत तस्मिन् लीनोऽस्मि । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਫਲਿਉ ਬਿਰਖੁ ਸੁਹਾਵੜਾ ਹਰਿ ਸਫਲ ਅੰਮ੍ਰਿਤਾ ॥
सफलिउ बिरखु सुहावड़ा हरि सफल अंम्रिता ॥

भगवान् अम्ब्रोसियल अमृतफलप्रदः सुन्दरतमः फलवृक्षः अस्ति ।

ਮਨੁ ਲੋਚੈ ਉਨੑ ਮਿਲਣ ਕਉ ਕਿਉ ਵੰਞੈ ਘਿਤਾ ॥
मनु लोचै उन मिलण कउ किउ वंञै घिता ॥

तस्य सङ्गमे मम मनः स्पृहति; कथं कदापि तं प्राप्नुयाम्?

ਵਰਨਾ ਚਿਹਨਾ ਬਾਹਰਾ ਓਹੁ ਅਗਮੁ ਅਜਿਤਾ ॥
वरना चिहना बाहरा ओहु अगमु अजिता ॥

तस्य वर्णः रूपं वा नास्ति; दुर्गमः अजेयः च ।

ਓਹੁ ਪਿਆਰਾ ਜੀਅ ਕਾ ਜੋ ਖੋਲੑੈ ਭਿਤਾ ॥
ओहु पिआरा जीअ का जो खोलै भिता ॥

अहं तं सर्वात्मना प्रेम करोमि; सः मम कृते द्वारं उद्घाटयति।

ਸੇਵਾ ਕਰੀ ਤੁਸਾੜੀਆ ਮੈ ਦਸਿਹੁ ਮਿਤਾ ॥
सेवा करी तुसाड़ीआ मै दसिहु मिता ॥

अहं त्वां सेविष्यामि सदा, यदि त्वं मम मित्रं वदसि।

ਕੁਰਬਾਣੀ ਵੰਞਾ ਵਾਰਣੈ ਬਲੇ ਬਲਿ ਕਿਤਾ ॥
कुरबाणी वंञा वारणै बले बलि किता ॥

अहं यज्ञः, समर्पितः, तस्मै भक्तः यज्ञः अस्मि।

ਦਸਨਿ ਸੰਤ ਪਿਆਰਿਆ ਸੁਣਹੁ ਲਾਇ ਚਿਤਾ ॥
दसनि संत पिआरिआ सुणहु लाइ चिता ॥

प्रियसन्ताः अस्मान् वदन्ति, अस्माकं चेतनायाः सह शृणुत।

ਜਿਸੁ ਲਿਖਿਆ ਨਾਨਕ ਦਾਸ ਤਿਸੁ ਨਾਉ ਅੰਮ੍ਰਿਤੁ ਸਤਿਗੁਰਿ ਦਿਤਾ ॥੧੯॥
जिसु लिखिआ नानक दास तिसु नाउ अंम्रितु सतिगुरि दिता ॥१९॥

यस्य तादृशं पूर्वनिर्धारितं दैवं दास नानक सच्चिगुरुणा अम्ब्रोसियलनाम धन्यम्। ||१९||

ਸਲੋਕ ਮਹਲਾ ੫ ॥
सलोक महला ५ ॥

सलोक, पञ्चम मेहलः १.

ਕਬੀਰ ਧਰਤੀ ਸਾਧ ਕੀ ਤਸਕਰ ਬੈਸਹਿ ਗਾਹਿ ॥
कबीर धरती साध की तसकर बैसहि गाहि ॥

कबीर, पृथिवी पवित्रस्य अस्ति, परन्तु चोराः आगत्य अधुना तेषु उपविशन्ति।

ਧਰਤੀ ਭਾਰਿ ਨ ਬਿਆਪਈ ਉਨ ਕਉ ਲਾਹੂ ਲਾਹਿ ॥੧॥
धरती भारि न बिआपई उन कउ लाहू लाहि ॥१॥

पृथिवी तेषां भारं न अनुभवति; ते अपि लाभं प्राप्नुवन्ति। ||१||

ਮਹਲਾ ੫ ॥
महला ५ ॥

पञ्चमः मेहलः १.

ਕਬੀਰ ਚਾਵਲ ਕਾਰਣੇ ਤੁਖ ਕਉ ਮੁਹਲੀ ਲਾਇ ॥
कबीर चावल कारणे तुख कउ मुहली लाइ ॥

कबीर, तण्डुलस्य हेतोः, कूर्चाः ताडिताः, मर्दिताः च भवन्ति।

ਸੰਗਿ ਕੁਸੰਗੀ ਬੈਸਤੇ ਤਬ ਪੂਛੇ ਧਰਮ ਰਾਇ ॥੨॥
संगि कुसंगी बैसते तब पूछे धरम राइ ॥२॥

यदा कश्चित् दुष्टजनसङ्गमे उपविशति तदा धर्मन्यायाधीशेन सः उत्तरदायी भविष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਹੀ ਵਡ ਪਰਵਾਰੁ ਆਪਿ ਇਕਾਤੀਆ ॥
आपे ही वड परवारु आपि इकातीआ ॥

तस्य एव महत्तमं कुटुम्बम् अस्ति; सः एव सर्वः एकः एव अस्ति।

ਆਪਣੀ ਕੀਮਤਿ ਆਪਿ ਆਪੇ ਹੀ ਜਾਤੀਆ ॥
आपणी कीमति आपि आपे ही जातीआ ॥

स एव स्वस्य मूल्यं जानाति।

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਆਪਿ ਉਪੰਨਿਆ ॥
सभु किछु आपे आपि आपि उपंनिआ ॥

स एव स्वयमेव सर्वं सृष्टवान् ।

ਆਪਣਾ ਕੀਤਾ ਆਪਿ ਆਪਿ ਵਰੰਨਿਆ ॥
आपणा कीता आपि आपि वरंनिआ ॥

केवलं स एव स्वसृष्टिं वर्णयितुं शक्नोति।

ਧੰਨੁ ਸੁ ਤੇਰਾ ਥਾਨੁ ਜਿਥੈ ਤੂ ਵੁਠਾ ॥
धंनु सु तेरा थानु जिथै तू वुठा ॥

धन्यं तव स्थानं यत्र त्वं निवससि भगवन् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430