गुरुशिक्षां अनुसृत्य आत्मानं जित्वा अविनाशी भगवन्तं प्राप्नोति।
स एव अस्मिन् कलियुगस्य कृष्णयुगे परमेश्वरं ध्यायति।
पवित्रसङ्घे साधसंगते अष्टषष्टिपवित्रतीर्थेषु स्नातः इव निर्मलः अस्ति।
स एव सौभाग्यवान् पुरुषः, यः ईश्वरेण सह मिलितवान्।
नानकः तादृशाय यज्ञः, यस्य दैवम् एतावत् महत्! ||१७||
सलोक, पञ्चम मेहलः १.
यदा पतिः प्रभुः हृदयान्तः भवति तदा माया वधूः बहिः गच्छति।
यदा पतिः प्रभुः स्वतः बहिः भवति तदा माया वधूः परा भवति।
नाम विना सर्वतो भ्रमति ।
सत्यगुरुः अस्मान् दर्शयति यत् भगवता अस्माभिः सह अस्ति।
सेवकः नानकः सत्यतमे विलीयते। ||१||
पञ्चमः मेहलः १.
सर्वविधप्रयत्नाः कृत्वा ते भ्रमन्ति; किन्तु एकमपि प्रयासं न कुर्वन्ति।
नानक कथं दुर्लभाः सन्ति ये प्रयत्नं विज्ञाय जगत् तारयति। ||२||
पौरी : १.
महत्तमोऽनन्तं तव गौरवम्।
भवतः वर्णाः वर्णाः च एतावन्तः सन्ति; न कश्चित् तव कर्माणि ज्ञातुं शक्नोति।
त्वं सर्वेषां प्राणानां अन्तः आत्मा असि; त्वमेव सर्वं जानासि।
सर्वं तव वशं वर्तते; भवतः गृहं सुन्दरम् अस्ति।
भवतः गृहं आनन्देन परिपूर्णं भवति, यत् भवतः गृहे प्रतिध्वनितम्, प्रतिध्वनितम् च अस्ति ।
मानं वैभवं वैभवं च तव एव ।
त्वं सर्वशक्त्या अतिप्रवाहितः असि; यत्र यत्र वयं पश्यामः, तत्र त्वं असि।
नानकः तव दासदासः त्वामेव प्रार्थयति । ||१८||
सलोक, पञ्चम मेहलः १.
भवतः वीथीः वितानैः आवृताः सन्ति; तेषां अधः व्यापारिणः सुन्दराः दृश्यन्ते ।
हे नानक, स एव सत्यं बैंकर, अनन्तं द्रव्यं क्रीणाति। ||१||
पञ्चमः मेहलः १.
कबीर, न कश्चित् मम, अहं च न कस्यचित्।
इमां सृष्टिं सृजत तस्मिन् लीनोऽस्मि । ||२||
पौरी : १.
भगवान् अम्ब्रोसियल अमृतफलप्रदः सुन्दरतमः फलवृक्षः अस्ति ।
तस्य सङ्गमे मम मनः स्पृहति; कथं कदापि तं प्राप्नुयाम्?
तस्य वर्णः रूपं वा नास्ति; दुर्गमः अजेयः च ।
अहं तं सर्वात्मना प्रेम करोमि; सः मम कृते द्वारं उद्घाटयति।
अहं त्वां सेविष्यामि सदा, यदि त्वं मम मित्रं वदसि।
अहं यज्ञः, समर्पितः, तस्मै भक्तः यज्ञः अस्मि।
प्रियसन्ताः अस्मान् वदन्ति, अस्माकं चेतनायाः सह शृणुत।
यस्य तादृशं पूर्वनिर्धारितं दैवं दास नानक सच्चिगुरुणा अम्ब्रोसियलनाम धन्यम्। ||१९||
सलोक, पञ्चम मेहलः १.
कबीर, पृथिवी पवित्रस्य अस्ति, परन्तु चोराः आगत्य अधुना तेषु उपविशन्ति।
पृथिवी तेषां भारं न अनुभवति; ते अपि लाभं प्राप्नुवन्ति। ||१||
पञ्चमः मेहलः १.
कबीर, तण्डुलस्य हेतोः, कूर्चाः ताडिताः, मर्दिताः च भवन्ति।
यदा कश्चित् दुष्टजनसङ्गमे उपविशति तदा धर्मन्यायाधीशेन सः उत्तरदायी भविष्यति। ||२||
पौरी : १.
तस्य एव महत्तमं कुटुम्बम् अस्ति; सः एव सर्वः एकः एव अस्ति।
स एव स्वस्य मूल्यं जानाति।
स एव स्वयमेव सर्वं सृष्टवान् ।
केवलं स एव स्वसृष्टिं वर्णयितुं शक्नोति।
धन्यं तव स्थानं यत्र त्वं निवससि भगवन् ।