श्री गुरु ग्रन्थ साहिबः

पुटः - 1342


ਪ੍ਰਭਾਤੀ ਅਸਟਪਦੀਆ ਮਹਲਾ ੧ ਬਿਭਾਸ ॥
प्रभाती असटपदीआ महला १ बिभास ॥

प्रभाती, अष्टपाधीया, प्रथम मेहल, बिभास: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦੁਬਿਧਾ ਬਉਰੀ ਮਨੁ ਬਉਰਾਇਆ ॥
दुबिधा बउरी मनु बउराइआ ॥

द्वैतस्य उन्मादेन मनः उन्मत्तं कृतम्।

ਝੂਠੈ ਲਾਲਚਿ ਜਨਮੁ ਗਵਾਇਆ ॥
झूठै लालचि जनमु गवाइआ ॥

मिथ्यालोभे जीवनं व्यर्थं भवति।

ਲਪਟਿ ਰਹੀ ਫੁਨਿ ਬੰਧੁ ਨ ਪਾਇਆ ॥
लपटि रही फुनि बंधु न पाइआ ॥

द्वैतं मनसि लसति; न निवारयितुं शक्यते।

ਸਤਿਗੁਰਿ ਰਾਖੇ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ॥੧॥
सतिगुरि राखे नामु द्रिड़ाइआ ॥१॥

सच्चो गुरुः अस्मान् तारयति, नाम, भगवतः नाम अन्तः रोपयति। ||१||

ਨਾ ਮਨੁ ਮਰੈ ਨ ਮਾਇਆ ਮਰੈ ॥
ना मनु मरै न माइआ मरै ॥

मनः वशं विना माया वशं कर्तुं न शक्यते।

ਜਿਨਿ ਕਿਛੁ ਕੀਆ ਸੋਈ ਜਾਣੈ ਸਬਦੁ ਵੀਚਾਰਿ ਭਉ ਸਾਗਰੁ ਤਰੈ ॥੧॥ ਰਹਾਉ ॥
जिनि किछु कीआ सोई जाणै सबदु वीचारि भउ सागरु तरै ॥१॥ रहाउ ॥

य इदम् सृजति स एव अवगच्छति। शाबादस्य वचनं चिन्तयन् भयङ्करं विश्वसमुद्रं पारं वहति। ||१||विराम||

ਮਾਇਆ ਸੰਚਿ ਰਾਜੇ ਅਹੰਕਾਰੀ ॥
माइआ संचि राजे अहंकारी ॥

मायाधनं सङ्गृह्य नृपाः गर्विताः दम्भकाः भवन्ति।

ਮਾਇਆ ਸਾਥਿ ਨ ਚਲੈ ਪਿਆਰੀ ॥
माइआ साथि न चलै पिआरी ॥

परन्तु एषा माया या ते एतावत् प्रेम्णा अन्ते तेषां सह न गमिष्यति।

ਮਾਇਆ ਮਮਤਾ ਹੈ ਬਹੁ ਰੰਗੀ ॥
माइआ ममता है बहु रंगी ॥

एतावन्तः वर्णाः, रसाः च मायायाः आसक्तिः सन्ति।

ਬਿਨੁ ਨਾਵੈ ਕੋ ਸਾਥਿ ਨ ਸੰਗੀ ॥੨॥
बिनु नावै को साथि न संगी ॥२॥

नाम विहाय कस्यचित् मित्रं सहचरं वा नास्ति । ||२||

ਜਿਉ ਮਨੁ ਦੇਖਹਿ ਪਰ ਮਨੁ ਤੈਸਾ ॥
जिउ मनु देखहि पर मनु तैसा ॥

स्वस्य मनसानुसारेण परेषां मनः पश्यति ।

ਜੈਸੀ ਮਨਸਾ ਤੈਸੀ ਦਸਾ ॥
जैसी मनसा तैसी दसा ॥

इच्छानुसारेण स्थितिः निर्धारिता भवति ।

ਜੈਸਾ ਕਰਮੁ ਤੈਸੀ ਲਿਵ ਲਾਵੈ ॥
जैसा करमु तैसी लिव लावै ॥

स्वस्य कर्मणानुसारं एकाग्रः, धुनिः च भवति ।

ਸਤਿਗੁਰੁ ਪੂਛਿ ਸਹਜ ਘਰੁ ਪਾਵੈ ॥੩॥
सतिगुरु पूछि सहज घरु पावै ॥३॥

सच्चिगुरुपरामर्शं प्राप्य शान्तिशान्तिगृहं लभते। ||३||

ਰਾਗਿ ਨਾਦਿ ਮਨੁ ਦੂਜੈ ਭਾਇ ॥
रागि नादि मनु दूजै भाइ ॥

सङ्गीतगीते च मनः द्वन्द्वप्रेमेण गृह्यते ।

ਅੰਤਰਿ ਕਪਟੁ ਮਹਾ ਦੁਖੁ ਪਾਇ ॥
अंतरि कपटु महा दुखु पाइ ॥

अन्तः गभीरं वञ्चनापूरितः घोरदुःखं प्राप्नोति ।

ਸਤਿਗੁਰੁ ਭੇਟੈ ਸੋਝੀ ਪਾਇ ॥
सतिगुरु भेटै सोझी पाइ ॥

सत्यगुरुणा सह मिलित्वा स्पष्टबोधेन धन्यः भवति,

ਸਚੈ ਨਾਮਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥੪॥
सचै नामि रहै लिव लाइ ॥४॥

तथा सच्चिदानन्देन सह प्रेम्णा अनुकूलः तिष्ठति। ||४||

ਸਚੈ ਸਬਦਿ ਸਚੁ ਕਮਾਵੈ ॥
सचै सबदि सचु कमावै ॥

शब्दस्य सत्यवचनेन सत्यस्य अभ्यासः क्रियते।

ਸਚੀ ਬਾਣੀ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥
सची बाणी हरि गुण गावै ॥

सः भगवतः महिमा स्तुतिं गायति, तस्य बनिस्य सत्यवचनेन।

ਨਿਜ ਘਰਿ ਵਾਸੁ ਅਮਰ ਪਦੁ ਪਾਵੈ ॥
निज घरि वासु अमर पदु पावै ॥

स्वहृदयस्य गृहे गहने निवसति, अमरत्वं च प्राप्नोति।

ਤਾ ਦਰਿ ਸਾਚੈ ਸੋਭਾ ਪਾਵੈ ॥੫॥
ता दरि साचै सोभा पावै ॥५॥

ततः, सः सच्चिदानन्दस्य प्राङ्गणे सम्मानेन धन्यः भवति। ||५||

ਗੁਰ ਸੇਵਾ ਬਿਨੁ ਭਗਤਿ ਨ ਹੋਈ ॥
गुर सेवा बिनु भगति न होई ॥

गुरुसेविना विना भक्तिपूजा न विद्यते,

ਅਨੇਕ ਜਤਨ ਕਰੈ ਜੇ ਕੋਈ ॥
अनेक जतन करै जे कोई ॥

यद्यपि सर्वविधप्रयत्नाः क्रियते।

ਹਉਮੈ ਮੇਰਾ ਸਬਦੇ ਖੋਈ ॥
हउमै मेरा सबदे खोई ॥

अहङ्कारं स्वार्थं च शबादद्वारा यदि निर्मूलयेत् ।

ਨਿਰਮਲ ਨਾਮੁ ਵਸੈ ਮਨਿ ਸੋਈ ॥੬॥
निरमल नामु वसै मनि सोई ॥६॥

अमलं नाम मनसि स्थातुं आगच्छति। ||६||

ਇਸੁ ਜਗ ਮਹਿ ਸਬਦੁ ਕਰਣੀ ਹੈ ਸਾਰੁ ॥
इसु जग महि सबदु करणी है सारु ॥

इह लोके शाबादस्याभ्यासः एव उत्तमः व्यवसायः ।

ਬਿਨੁ ਸਬਦੈ ਹੋਰੁ ਮੋਹੁ ਗੁਬਾਰੁ ॥
बिनु सबदै होरु मोहु गुबारु ॥

शाबादं विना अन्यत् सर्वं भावसङ्गस्य अन्धकारम्।

ਸਬਦੇ ਨਾਮੁ ਰਖੈ ਉਰਿ ਧਾਰਿ ॥
सबदे नामु रखै उरि धारि ॥

शबादद्वारा नाम हृदयस्य अन्तः निहितं भवति।

ਸਬਦੇ ਗਤਿ ਮਤਿ ਮੋਖ ਦੁਆਰੁ ॥੭॥
सबदे गति मति मोख दुआरु ॥७॥

शाबादद्वारा स्पष्टबोधः, मोक्षद्वारं च प्राप्यते । ||७||

ਅਵਰੁ ਨਾਹੀ ਕਰਿ ਦੇਖਣਹਾਰੋ ॥
अवरु नाही करि देखणहारो ॥

सर्वदर्शनेश्वरं विना अन्यः प्रजापतिः नास्ति।

ਸਾਚਾ ਆਪਿ ਅਨੂਪੁ ਅਪਾਰੋ ॥
साचा आपि अनूपु अपारो ॥

सत्येश्वरः स्वयं अनन्तोऽतुलः शोभनः |

ਰਾਮ ਨਾਮ ਊਤਮ ਗਤਿ ਹੋਈ ॥
राम नाम ऊतम गति होई ॥

भगवन्नामद्वारा परमं उदात्तं च अवस्थां प्राप्नोति ।

ਨਾਨਕ ਖੋਜਿ ਲਹੈ ਜਨੁ ਕੋਈ ॥੮॥੧॥
नानक खोजि लहै जनु कोई ॥८॥१॥

हे नानक, कथं दुर्लभाः ते विनयशीलाः, ये भगवन्तं अन्वेषयन्ति, विन्दन्ति च। ||८||१||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਮਾਇਆ ਮੋਹਿ ਸਗਲ ਜਗੁ ਛਾਇਆ ॥
माइआ मोहि सगल जगु छाइआ ॥

माया प्रति भावनात्मकः आसक्तिः सर्वत्र प्रसृता अस्ति।

ਕਾਮਣਿ ਦੇਖਿ ਕਾਮਿ ਲੋਭਾਇਆ ॥
कामणि देखि कामि लोभाइआ ॥

सुन्दरीं स्त्रियं दृष्ट्वा कामनाभिभूतः पुरुषः ।

ਸੁਤ ਕੰਚਨ ਸਿਉ ਹੇਤੁ ਵਧਾਇਆ ॥
सुत कंचन सिउ हेतु वधाइआ ॥

तस्य बालकानां सुवर्णस्य च प्रेम निरन्तरं वर्धते।

ਸਭੁ ਕਿਛੁ ਅਪਨਾ ਇਕੁ ਰਾਮੁ ਪਰਾਇਆ ॥੧॥
सभु किछु अपना इकु रामु पराइआ ॥१॥

सर्वं स्वकीयं पश्यति, न तु एकेश्वरस्य स्वामिनः । ||१||

ਐਸਾ ਜਾਪੁ ਜਪਉ ਜਪਮਾਲੀ ॥
ऐसा जापु जपउ जपमाली ॥

तादृशमालं जपमानोऽहं ध्यायामि, .

ਦੁਖ ਸੁਖ ਪਰਹਰਿ ਭਗਤਿ ਨਿਰਾਲੀ ॥੧॥ ਰਹਾਉ ॥
दुख सुख परहरि भगति निराली ॥१॥ रहाउ ॥

यत् अहं सुखदुःखयोः उपरि उत्तिष्ठामि; अहं भगवतः भक्तिपूजां परमाद्भुतं प्राप्नोमि। ||१||विराम||

ਗੁਣ ਨਿਧਾਨ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਇਆ ॥
गुण निधान तेरा अंतु न पाइआ ॥

न लभ्यते सीमा तव गुणनिधि ।

ਸਾਚ ਸਬਦਿ ਤੁਝ ਮਾਹਿ ਸਮਾਇਆ ॥
साच सबदि तुझ माहि समाइआ ॥

शबदस्य सत्यवचनद्वारा अहं त्वयि लीनः अस्मि।

ਆਵਾ ਗਉਣੁ ਤੁਧੁ ਆਪਿ ਰਚਾਇਆ ॥
आवा गउणु तुधु आपि रचाइआ ॥

पुनर्जन्मस्य आगमनगमनं त्वया एव सृष्टम् ।

ਸੇਈ ਭਗਤ ਜਿਨ ਸਚਿ ਚਿਤੁ ਲਾਇਆ ॥੨॥
सेई भगत जिन सचि चितु लाइआ ॥२॥

ते एव भक्ताः, ये त्वयि चैतन्यं केन्द्रीक्रियन्ते । ||२||

ਗਿਆਨੁ ਧਿਆਨੁ ਨਰਹਰਿ ਨਿਰਬਾਣੀ ॥
गिआनु धिआनु नरहरि निरबाणी ॥

आध्यात्मिक प्रज्ञा ध्यानं च भगवन्तं निर्वाणेश्वरम्

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਕੋਇ ਨ ਜਾਣੀ ॥
बिनु सतिगुर भेटे कोइ न जाणी ॥

- सत्यगुरुं विना मिलित्वा एतत् कोऽपि न जानाति।

ਸਗਲ ਸਰੋਵਰ ਜੋਤਿ ਸਮਾਣੀ ॥
सगल सरोवर जोति समाणी ॥

भगवतः ज्योतिः सर्वभूतानां पवित्रकुण्डान् पूरयति।

ਆਨਦ ਰੂਪ ਵਿਟਹੁ ਕੁਰਬਾਣੀ ॥੩॥
आनद रूप विटहु कुरबाणी ॥३॥

अहं आनन्दमूर्तये यज्ञः अस्मि। ||३||

ਭਾਉ ਭਗਤਿ ਗੁਰਮਤੀ ਪਾਏ ॥
भाउ भगति गुरमती पाए ॥

गुरुशिक्षायाः माध्यमेन प्रेमपूर्णं भक्तिपूजां प्राप्नोति।

ਹਉਮੈ ਵਿਚਹੁ ਸਬਦਿ ਜਲਾਏ ॥
हउमै विचहु सबदि जलाए ॥

शाबादः अहङ्कारं अन्तः दहति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430