प्रभाती, अष्टपाधीया, प्रथम मेहल, बिभास: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
द्वैतस्य उन्मादेन मनः उन्मत्तं कृतम्।
मिथ्यालोभे जीवनं व्यर्थं भवति।
द्वैतं मनसि लसति; न निवारयितुं शक्यते।
सच्चो गुरुः अस्मान् तारयति, नाम, भगवतः नाम अन्तः रोपयति। ||१||
मनः वशं विना माया वशं कर्तुं न शक्यते।
य इदम् सृजति स एव अवगच्छति। शाबादस्य वचनं चिन्तयन् भयङ्करं विश्वसमुद्रं पारं वहति। ||१||विराम||
मायाधनं सङ्गृह्य नृपाः गर्विताः दम्भकाः भवन्ति।
परन्तु एषा माया या ते एतावत् प्रेम्णा अन्ते तेषां सह न गमिष्यति।
एतावन्तः वर्णाः, रसाः च मायायाः आसक्तिः सन्ति।
नाम विहाय कस्यचित् मित्रं सहचरं वा नास्ति । ||२||
स्वस्य मनसानुसारेण परेषां मनः पश्यति ।
इच्छानुसारेण स्थितिः निर्धारिता भवति ।
स्वस्य कर्मणानुसारं एकाग्रः, धुनिः च भवति ।
सच्चिगुरुपरामर्शं प्राप्य शान्तिशान्तिगृहं लभते। ||३||
सङ्गीतगीते च मनः द्वन्द्वप्रेमेण गृह्यते ।
अन्तः गभीरं वञ्चनापूरितः घोरदुःखं प्राप्नोति ।
सत्यगुरुणा सह मिलित्वा स्पष्टबोधेन धन्यः भवति,
तथा सच्चिदानन्देन सह प्रेम्णा अनुकूलः तिष्ठति। ||४||
शब्दस्य सत्यवचनेन सत्यस्य अभ्यासः क्रियते।
सः भगवतः महिमा स्तुतिं गायति, तस्य बनिस्य सत्यवचनेन।
स्वहृदयस्य गृहे गहने निवसति, अमरत्वं च प्राप्नोति।
ततः, सः सच्चिदानन्दस्य प्राङ्गणे सम्मानेन धन्यः भवति। ||५||
गुरुसेविना विना भक्तिपूजा न विद्यते,
यद्यपि सर्वविधप्रयत्नाः क्रियते।
अहङ्कारं स्वार्थं च शबादद्वारा यदि निर्मूलयेत् ।
अमलं नाम मनसि स्थातुं आगच्छति। ||६||
इह लोके शाबादस्याभ्यासः एव उत्तमः व्यवसायः ।
शाबादं विना अन्यत् सर्वं भावसङ्गस्य अन्धकारम्।
शबादद्वारा नाम हृदयस्य अन्तः निहितं भवति।
शाबादद्वारा स्पष्टबोधः, मोक्षद्वारं च प्राप्यते । ||७||
सर्वदर्शनेश्वरं विना अन्यः प्रजापतिः नास्ति।
सत्येश्वरः स्वयं अनन्तोऽतुलः शोभनः |
भगवन्नामद्वारा परमं उदात्तं च अवस्थां प्राप्नोति ।
हे नानक, कथं दुर्लभाः ते विनयशीलाः, ये भगवन्तं अन्वेषयन्ति, विन्दन्ति च। ||८||१||
प्रभाती, प्रथम मेहल: १.
माया प्रति भावनात्मकः आसक्तिः सर्वत्र प्रसृता अस्ति।
सुन्दरीं स्त्रियं दृष्ट्वा कामनाभिभूतः पुरुषः ।
तस्य बालकानां सुवर्णस्य च प्रेम निरन्तरं वर्धते।
सर्वं स्वकीयं पश्यति, न तु एकेश्वरस्य स्वामिनः । ||१||
तादृशमालं जपमानोऽहं ध्यायामि, .
यत् अहं सुखदुःखयोः उपरि उत्तिष्ठामि; अहं भगवतः भक्तिपूजां परमाद्भुतं प्राप्नोमि। ||१||विराम||
न लभ्यते सीमा तव गुणनिधि ।
शबदस्य सत्यवचनद्वारा अहं त्वयि लीनः अस्मि।
पुनर्जन्मस्य आगमनगमनं त्वया एव सृष्टम् ।
ते एव भक्ताः, ये त्वयि चैतन्यं केन्द्रीक्रियन्ते । ||२||
आध्यात्मिक प्रज्ञा ध्यानं च भगवन्तं निर्वाणेश्वरम्
- सत्यगुरुं विना मिलित्वा एतत् कोऽपि न जानाति।
भगवतः ज्योतिः सर्वभूतानां पवित्रकुण्डान् पूरयति।
अहं आनन्दमूर्तये यज्ञः अस्मि। ||३||
गुरुशिक्षायाः माध्यमेन प्रेमपूर्णं भक्तिपूजां प्राप्नोति।
शाबादः अहङ्कारं अन्तः दहति।