श्री गुरु ग्रन्थ साहिबः

पुटः - 844


ਮੈ ਅਵਰੁ ਗਿਆਨੁ ਨ ਧਿਆਨੁ ਪੂਜਾ ਹਰਿ ਨਾਮੁ ਅੰਤਰਿ ਵਸਿ ਰਹੇ ॥
मै अवरु गिआनु न धिआनु पूजा हरि नामु अंतरि वसि रहे ॥

मम अन्यत् आध्यात्मिकं प्रज्ञा, ध्यानं, पूजा वा नास्ति; भगवतः नाम एव मम अन्तः गभीरं निवसति।

ਭੇਖੁ ਭਵਨੀ ਹਠੁ ਨ ਜਾਨਾ ਨਾਨਕਾ ਸਚੁ ਗਹਿ ਰਹੇ ॥੧॥
भेखु भवनी हठु न जाना नानका सचु गहि रहे ॥१॥

धार्मिकवस्त्रेषु, तीर्थयात्रासु, हठितकट्टरतायां वा किमपि न जानामि; हे नानक सत्यं दृढतया धारयामि। ||१||

ਭਿੰਨੜੀ ਰੈਣਿ ਭਲੀ ਦਿਨਸ ਸੁਹਾਏ ਰਾਮ ॥
भिंनड़ी रैणि भली दिनस सुहाए राम ॥

निशा रमणीया ओससिक्ता दिवसः मनोहरः ।

ਨਿਜ ਘਰਿ ਸੂਤੜੀਏ ਪਿਰਮੁ ਜਗਾਏ ਰਾਮ ॥
निज घरि सूतड़ीए पिरमु जगाए राम ॥

यदा तस्याः पतिः प्रभुः सुप्तां आत्मा वधूम् जागृयति, आत्मनः गृहे।

ਨਵ ਹਾਣਿ ਨਵ ਧਨ ਸਬਦਿ ਜਾਗੀ ਆਪਣੇ ਪਿਰ ਭਾਣੀਆ ॥
नव हाणि नव धन सबदि जागी आपणे पिर भाणीआ ॥

युवती वधूः शब्दवचनं प्रति जागरिता अस्ति; सा भर्तुः प्रभुं प्रियं करोति।

ਤਜਿ ਕੂੜੁ ਕਪਟੁ ਸੁਭਾਉ ਦੂਜਾ ਚਾਕਰੀ ਲੋਕਾਣੀਆ ॥
तजि कूड़ु कपटु सुभाउ दूजा चाकरी लोकाणीआ ॥

अतः मिथ्यावादं, धोखाधड़ीं, द्वैतप्रेमं, जनानां कृते कार्यं च परित्यजन्तु।

ਮੈ ਨਾਮੁ ਹਰਿ ਕਾ ਹਾਰੁ ਕੰਠੇ ਸਾਚ ਸਬਦੁ ਨੀਸਾਣਿਆ ॥
मै नामु हरि का हारु कंठे साच सबदु नीसाणिआ ॥

भगवतः नाम मम हारः, अहं सत्यशब्देन अभिषिक्तः अस्मि।

ਕਰ ਜੋੜਿ ਨਾਨਕੁ ਸਾਚੁ ਮਾਗੈ ਨਦਰਿ ਕਰਿ ਤੁਧੁ ਭਾਣਿਆ ॥੨॥
कर जोड़ि नानकु साचु मागै नदरि करि तुधु भाणिआ ॥२॥

तालयोः संपीड्य नानकः सत्यनामस्य दानं याचते; कृपया, भवतः अनुग्रहेण मां आशीर्वादं ददातु, भवतः इच्छायाः सुखेन। ||२||

ਜਾਗੁ ਸਲੋਨੜੀਏ ਬੋਲੈ ਗੁਰਬਾਣੀ ਰਾਮ ॥
जागु सलोनड़ीए बोलै गुरबाणी राम ॥

जाग्रत तेजस्वीनेत्र वधू गुरुबनिवचनं जप |

ਜਿਨਿ ਸੁਣਿ ਮੰਨਿਅੜੀ ਅਕਥ ਕਹਾਣੀ ਰਾਮ ॥
जिनि सुणि मंनिअड़ी अकथ कहाणी राम ॥

शृणु, भगवतः अवाच्यवाक्ये विश्वासं स्थापयतु।

ਅਕਥ ਕਹਾਣੀ ਪਦੁ ਨਿਰਬਾਣੀ ਕੋ ਵਿਰਲਾ ਗੁਰਮੁਖਿ ਬੂਝਏ ॥
अकथ कहाणी पदु निरबाणी को विरला गुरमुखि बूझए ॥

अवाच्यवाक्, निर्वाणावस्था - कथं दुर्लभः गुरमुखः यः एतत् अवगच्छति।

ਓਹੁ ਸਬਦਿ ਸਮਾਏ ਆਪੁ ਗਵਾਏ ਤ੍ਰਿਭਵਣ ਸੋਝੀ ਸੂਝਏ ॥
ओहु सबदि समाए आपु गवाए त्रिभवण सोझी सूझए ॥

शाबादवचने विलीनः आत्मनः अभिमानः निर्मूलितः भवति, तस्याः अवगमनाय त्रैलोक्यं प्रकाशितं भवति।

ਰਹੈ ਅਤੀਤੁ ਅਪਰੰਪਰਿ ਰਾਤਾ ਸਾਚੁ ਮਨਿ ਗੁਣ ਸਾਰਿਆ ॥
रहै अतीतु अपरंपरि राता साचु मनि गुण सारिआ ॥

विरक्तः स्थितः अनन्तप्रवेशयुक्तः सच्चित्तः भगवतः गुणान् पोषयति।

ਓਹੁ ਪੂਰਿ ਰਹਿਆ ਸਰਬ ਠਾਈ ਨਾਨਕਾ ਉਰਿ ਧਾਰਿਆ ॥੩॥
ओहु पूरि रहिआ सरब ठाई नानका उरि धारिआ ॥३॥

सः सर्वस्थानेषु पूर्णतया व्याप्तः व्याप्तः च अस्ति; नानकेन तं हृदये निहितम्। ||३||

ਮਹਲਿ ਬੁਲਾਇੜੀਏ ਭਗਤਿ ਸਨੇਹੀ ਰਾਮ ॥
महलि बुलाइड़ीए भगति सनेही राम ॥

भगवान् भवन्तं स्वस्य सान्निध्यस्य भवनं प्रति आह्वयति; आत्मा वधू भक्तानां कान्ता सः ।

ਗੁਰਮਤਿ ਮਨਿ ਰਹਸੀ ਸੀਝਸਿ ਦੇਹੀ ਰਾਮ ॥
गुरमति मनि रहसी सीझसि देही राम ॥

गुरुशिक्षां अनुसृत्य तव मनः प्रहृष्टं भविष्यति, तव शरीरं पूर्णं भविष्यति।

ਮਨੁ ਮਾਰਿ ਰੀਝੈ ਸਬਦਿ ਸੀਝੈ ਤ੍ਰੈ ਲੋਕ ਨਾਥੁ ਪਛਾਣਏ ॥
मनु मारि रीझै सबदि सीझै त्रै लोक नाथु पछाणए ॥

मनः जित्वा वशं कुरु, शबादस्य वचनं च प्रेम्णा; आत्मनः सुधारं कृत्वा त्रैलोक्येश्वरं साक्षात्करोतु।

ਮਨੁ ਡੀਗਿ ਡੋਲਿ ਨ ਜਾਇ ਕਤ ਹੀ ਆਪਣਾ ਪਿਰੁ ਜਾਣਏ ॥
मनु डीगि डोलि न जाइ कत ही आपणा पिरु जाणए ॥

पतिं भगवन्तं ज्ञात्वा तस्याः मनः न भ्रमति न भ्रमति कुत्रापि ।

ਮੈ ਆਧਾਰੁ ਤੇਰਾ ਤੂ ਖਸਮੁ ਮੇਰਾ ਮੈ ਤਾਣੁ ਤਕੀਆ ਤੇਰਓ ॥
मै आधारु तेरा तू खसमु मेरा मै ताणु तकीआ तेरओ ॥

त्वमेव मम एकमात्रः आश्रयः, त्वं मम प्रभुः स्वामी च असि। त्वं मम बलं लंगरं च असि।

ਸਾਚਿ ਸੂਚਾ ਸਦਾ ਨਾਨਕ ਗੁਰ ਸਬਦਿ ਝਗਰੁ ਨਿਬੇਰਓ ॥੪॥੨॥
साचि सूचा सदा नानक गुर सबदि झगरु निबेरओ ॥४॥२॥

सदा सत्या शुद्धा च नानक; गुरुस्य शबादस्य वचनस्य माध्यमेन विग्रहाः निराकृताः भवन्ति। ||४||२||

ਛੰਤ ਬਿਲਾਵਲੁ ਮਹਲਾ ੪ ਮੰਗਲ ॥
छंत बिलावलु महला ४ मंगल ॥

छन्त, बिलावल, चौथा मेहल, मंगल ~ आनन्द का गीत:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਸੇਜੈ ਆਇਆ ਮਨੁ ਸੁਖਿ ਸਮਾਣਾ ਰਾਮ ॥
मेरा हरि प्रभु सेजै आइआ मनु सुखि समाणा राम ॥

मम शयनागतं मम प्रभुः परमेश्वरः, मम मनः भगवता सह विलीनः अस्ति।

ਗੁਰਿ ਤੁਠੈ ਹਰਿ ਪ੍ਰਭੁ ਪਾਇਆ ਰੰਗਿ ਰਲੀਆ ਮਾਣਾ ਰਾਮ ॥
गुरि तुठै हरि प्रभु पाइआ रंगि रलीआ माणा राम ॥

यथा गुरुं प्रीणति तथा मया भगवान् ईश्वरः प्राप्तः, तस्य प्रेम्णि आनन्दं प्राप्नोमि, आनन्दितः च अस्मि।

ਵਡਭਾਗੀਆ ਸੋਹਾਗਣੀ ਹਰਿ ਮਸਤਕਿ ਮਾਣਾ ਰਾਮ ॥
वडभागीआ सोहागणी हरि मसतकि माणा राम ॥

अतीव भाग्यवन्तः ताः सुखिनः आत्मावधूः, येषां ललाटेषु नामरत्नम् अस्ति।

ਹਰਿ ਪ੍ਰਭੁ ਹਰਿ ਸੋਹਾਗੁ ਹੈ ਨਾਨਕ ਮਨਿ ਭਾਣਾ ਰਾਮ ॥੧॥
हरि प्रभु हरि सोहागु है नानक मनि भाणा राम ॥१॥

भगवान् भगवान् ईश्वरः नानकस्य पतिः प्रभुः मनःप्रियः। ||१||

ਨਿੰਮਾਣਿਆ ਹਰਿ ਮਾਣੁ ਹੈ ਹਰਿ ਪ੍ਰਭੁ ਹਰਿ ਆਪੈ ਰਾਮ ॥
निंमाणिआ हरि माणु है हरि प्रभु हरि आपै राम ॥

भगवान् अपमानितानां मानः। प्रभुः, भगवान् ईश्वरः स्वयमेव स्वयमेव अस्ति।

ਗੁਰਮੁਖਿ ਆਪੁ ਗਵਾਇਆ ਨਿਤ ਹਰਿ ਹਰਿ ਜਾਪੈ ਰਾਮ ॥
गुरमुखि आपु गवाइआ नित हरि हरि जापै राम ॥

गुरमुखः आत्मदम्भं निर्मूलयति, नित्यं भगवतः नाम जपति।

ਮੇਰੇ ਹਰਿ ਪ੍ਰਭ ਭਾਵੈ ਸੋ ਕਰੈ ਹਰਿ ਰੰਗਿ ਹਰਿ ਰਾਪੈ ਰਾਮ ॥
मेरे हरि प्रभ भावै सो करै हरि रंगि हरि रापै राम ॥

मम प्रभुः ईश्वरः यत् इच्छति तत् करोति; भगवान् मर्त्यजीवान् स्वप्रेमवर्णेन ओतप्रोतयति।

ਜਨੁ ਨਾਨਕੁ ਸਹਜਿ ਮਿਲਾਇਆ ਹਰਿ ਰਸਿ ਹਰਿ ਧ੍ਰਾਪੈ ਰਾਮ ॥੨॥
जनु नानकु सहजि मिलाइआ हरि रसि हरि ध्रापै राम ॥२॥

सेवकः नानकः सहजतया आकाशेश्वरे विलीनः भवति। सः भगवतः उदात्ततत्त्वेन तुष्टः भवति। ||२||

ਮਾਣਸ ਜਨਮਿ ਹਰਿ ਪਾਈਐ ਹਰਿ ਰਾਵਣ ਵੇਰਾ ਰਾਮ ॥
माणस जनमि हरि पाईऐ हरि रावण वेरा राम ॥

भगवता केवलम् अनेन मानवावतारेण लभ्यते। एषः भगवतः चिन्तनस्य समयः अस्ति।

ਗੁਰਮੁਖਿ ਮਿਲੁ ਸੋਹਾਗਣੀ ਰੰਗੁ ਹੋਇ ਘਣੇਰਾ ਰਾਮ ॥
गुरमुखि मिलु सोहागणी रंगु होइ घणेरा राम ॥

गुरमुखत्वेन सुखिनः आत्मावधूः तं मिलन्ति, तस्य प्रेम च प्रचुरा भवति।

ਜਿਨ ਮਾਣਸ ਜਨਮਿ ਨ ਪਾਇਆ ਤਿਨੑ ਭਾਗੁ ਮੰਦੇਰਾ ਰਾਮ ॥
जिन माणस जनमि न पाइआ तिन भागु मंदेरा राम ॥

ये मानुषावतारं न प्राप्तवन्तः, ते दुष्ट दैवैः शापिताः।

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਰਾਖੁ ਪ੍ਰਭ ਨਾਨਕੁ ਜਨੁ ਤੇਰਾ ਰਾਮ ॥੩॥
हरि हरि हरि हरि राखु प्रभ नानकु जनु तेरा राम ॥३॥

हे भगवन्, देव, हर, हर, हर, हर, त्राहि नानक; सः तव विनयशीलः सेवकः अस्ति। ||३||

ਗੁਰਿ ਹਰਿ ਪ੍ਰਭੁ ਅਗਮੁ ਦ੍ਰਿੜਾਇਆ ਮਨੁ ਤਨੁ ਰੰਗਿ ਭੀਨਾ ਰਾਮ ॥
गुरि हरि प्रभु अगमु द्रिड़ाइआ मनु तनु रंगि भीना राम ॥

गुरुणा मम अन्तः दुर्गमेश्वरदेवस्य नाम रोपितः; मम मनः शरीरं च भगवतः प्रेम्णा सिक्तम् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430