श्री गुरु ग्रन्थ साहिबः

पुटः - 44


ਸਾਧੂ ਸੰਗੁ ਮਸਕਤੇ ਤੂਠੈ ਪਾਵਾ ਦੇਵ ॥
साधू संगु मसकते तूठै पावा देव ॥

साधसंगतस्य सेवां कृत्वा परिश्रमस्य अवसरः प्राप्यते, यदा ईश्वरः प्रसन्नः भवति।

ਸਭੁ ਕਿਛੁ ਵਸਗਤਿ ਸਾਹਿਬੈ ਆਪੇ ਕਰਣ ਕਰੇਵ ॥
सभु किछु वसगति साहिबै आपे करण करेव ॥

सर्वं अस्माकं भगवतः गुरुस्य च हस्ते अस्ति; स एव कर्म कर्ता।

ਸਤਿਗੁਰ ਕੈ ਬਲਿਹਾਰਣੈ ਮਨਸਾ ਸਭ ਪੂਰੇਵ ॥੩॥
सतिगुर कै बलिहारणै मनसा सभ पूरेव ॥३॥

अहं यज्ञः सच्चिगुरोः सर्वाशाकामपूरणाय | ||३||

ਇਕੋ ਦਿਸੈ ਸਜਣੋ ਇਕੋ ਭਾਈ ਮੀਤੁ ॥
इको दिसै सजणो इको भाई मीतु ॥

एकः मम सहचरः इति भासते; एकः मम भ्राता मित्रं च अस्ति।

ਇਕਸੈ ਦੀ ਸਾਮਗਰੀ ਇਕਸੈ ਦੀ ਹੈ ਰੀਤਿ ॥
इकसै दी सामगरी इकसै दी है रीति ॥

तत्त्वानि अवयवाश्च सर्वे एकेन निर्मिताः; एकेन स्वक्रमेण धारिताः भवन्ति।

ਇਕਸ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ਤਾ ਹੋਆ ਨਿਹਚਲੁ ਚੀਤੁ ॥
इकस सिउ मनु मानिआ ता होआ निहचलु चीतु ॥

यदा मनः स्वीकरोति, एकेन च तृप्तः भवति, तदा चैतन्यं स्थिरं स्थिरं च भवति।

ਸਚੁ ਖਾਣਾ ਸਚੁ ਪੈਨਣਾ ਟੇਕ ਨਾਨਕ ਸਚੁ ਕੀਤੁ ॥੪॥੫॥੭੫॥
सचु खाणा सचु पैनणा टेक नानक सचु कीतु ॥४॥५॥७५॥

अथ अन्नं सत्यनाम, वस्त्रं सत्यनाम, समर्थनं च नानक सत्यनाम। ||४||५||७५||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਸਭੇ ਥੋਕ ਪਰਾਪਤੇ ਜੇ ਆਵੈ ਇਕੁ ਹਥਿ ॥
सभे थोक परापते जे आवै इकु हथि ॥

सर्वाणि वस्तूनि प्राप्यन्ते यदि एक एव लभ्यते।

ਜਨਮੁ ਪਦਾਰਥੁ ਸਫਲੁ ਹੈ ਜੇ ਸਚਾ ਸਬਦੁ ਕਥਿ ॥
जनमु पदारथु सफलु है जे सचा सबदु कथि ॥

अस्य मानवजीवनस्य बहुमूल्यं दानं यदा शब्दस्य सत्यं वचनं जप्यते तदा फलप्रदं भवति।

ਗੁਰ ਤੇ ਮਹਲੁ ਪਰਾਪਤੇ ਜਿਸੁ ਲਿਖਿਆ ਹੋਵੈ ਮਥਿ ॥੧॥
गुर ते महलु परापते जिसु लिखिआ होवै मथि ॥१॥

यस्य ललाटे एतादृशं दैवं लिखितं भवति सः भगवतः सान्निध्यस्य भवनं प्रविशति, गुरुद्वारा। ||१||

ਮੇਰੇ ਮਨ ਏਕਸ ਸਿਉ ਚਿਤੁ ਲਾਇ ॥
मेरे मन एकस सिउ चितु लाइ ॥

हे मम मनः एकस्मिन् एव चैतन्यं केन्द्रीकुरु ।

ਏਕਸ ਬਿਨੁ ਸਭ ਧੰਧੁ ਹੈ ਸਭ ਮਿਥਿਆ ਮੋਹੁ ਮਾਇ ॥੧॥ ਰਹਾਉ ॥
एकस बिनु सभ धंधु है सभ मिथिआ मोहु माइ ॥१॥ रहाउ ॥

एकेन विना सर्वे उलझनानि निष्प्रयोजनानि; माया प्रति भावनात्मकः आसक्तिः सर्वथा मिथ्या एव। ||१||विराम||

ਲਖ ਖੁਸੀਆ ਪਾਤਿਸਾਹੀਆ ਜੇ ਸਤਿਗੁਰੁ ਨਦਰਿ ਕਰੇਇ ॥
लख खुसीआ पातिसाहीआ जे सतिगुरु नदरि करेइ ॥

शतसहस्राणि राजपुत्रसुखानि भोज्यन्ते, यदि सच्चः गुरुः स्वस्य कृपाकटाक्षं प्रयच्छति।

ਨਿਮਖ ਏਕ ਹਰਿ ਨਾਮੁ ਦੇਇ ਮੇਰਾ ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਹੋਇ ॥
निमख एक हरि नामु देइ मेरा मनु तनु सीतलु होइ ॥

यदि भगवतः नाम प्रयच्छति क्षणमपि मम मनः शरीरं च शीतलं शान्तं च भवति।

ਜਿਸ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨਿ ਸਤਿਗੁਰ ਚਰਨ ਗਹੇ ॥੨॥
जिस कउ पूरबि लिखिआ तिनि सतिगुर चरन गहे ॥२॥

येषां तादृशं पूर्वनिर्धारितं दैवं सत्यगुरुपादं दृढतया धारयन्ति। ||२||

ਸਫਲ ਮੂਰਤੁ ਸਫਲਾ ਘੜੀ ਜਿਤੁ ਸਚੇ ਨਾਲਿ ਪਿਆਰੁ ॥
सफल मूरतु सफला घड़ी जितु सचे नालि पिआरु ॥

फलप्रदः स क्षणः फलप्रदः स कालः यदा सच्चिदानन्दः प्रेम्णा भवति ।

ਦੂਖੁ ਸੰਤਾਪੁ ਨ ਲਗਈ ਜਿਸੁ ਹਰਿ ਕਾ ਨਾਮੁ ਅਧਾਰੁ ॥
दूखु संतापु न लगई जिसु हरि का नामु अधारु ॥

न स्पृशन्ति दुःखशोकं येषां भगवन्नामसमर्थनम्।

ਬਾਹ ਪਕੜਿ ਗੁਰਿ ਕਾਢਿਆ ਸੋਈ ਉਤਰਿਆ ਪਾਰਿ ॥੩॥
बाह पकड़ि गुरि काढिआ सोई उतरिआ पारि ॥३॥

तं बाहुं गृहीत्वा गुरुः तान् ऊर्ध्वं बहिः च उत्थाप्य परं पारं नयति। ||३||

ਥਾਨੁ ਸੁਹਾਵਾ ਪਵਿਤੁ ਹੈ ਜਿਥੈ ਸੰਤ ਸਭਾ ॥
थानु सुहावा पवितु है जिथै संत सभा ॥

अलंकृतं निर्मलं च तत् स्थानं यत्र सन्ताः समागच्छन्ति।

ਢੋਈ ਤਿਸ ਹੀ ਨੋ ਮਿਲੈ ਜਿਨਿ ਪੂਰਾ ਗੁਰੂ ਲਭਾ ॥
ढोई तिस ही नो मिलै जिनि पूरा गुरू लभा ॥

स एव शरणं लभते, यः सिद्धगुरुं मिलितवान्।

ਨਾਨਕ ਬਧਾ ਘਰੁ ਤਹਾਂ ਜਿਥੈ ਮਿਰਤੁ ਨ ਜਨਮੁ ਜਰਾ ॥੪॥੬॥੭੬॥
नानक बधा घरु तहां जिथै मिरतु न जनमु जरा ॥४॥६॥७६॥

नानकः तस्मिन् स्थले स्वगृहं निर्माति यत्र मृत्युः, जन्म, जरा च नास्ति । ||४||६||७६||

ਸ੍ਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
स्रीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਸੋਈ ਧਿਆਈਐ ਜੀਅੜੇ ਸਿਰਿ ਸਾਹਾਂ ਪਾਤਿਸਾਹੁ ॥
सोई धिआईऐ जीअड़े सिरि साहां पातिसाहु ॥

तं ध्याय स्वात्मने; स राजा सम्राटानां परमेश्वरः ।

ਤਿਸ ਹੀ ਕੀ ਕਰਿ ਆਸ ਮਨ ਜਿਸ ਕਾ ਸਭਸੁ ਵੇਸਾਹੁ ॥
तिस ही की करि आस मन जिस का सभसु वेसाहु ॥

यस्मिन् सर्वेषां विश्वासः अस्ति तस्मिन् मनसः आशाः स्थापयतु।

ਸਭਿ ਸਿਆਣਪਾ ਛਡਿ ਕੈ ਗੁਰ ਕੀ ਚਰਣੀ ਪਾਹੁ ॥੧॥
सभि सिआणपा छडि कै गुर की चरणी पाहु ॥१॥

सर्वान् चतुराः युक्तिं त्यक्त्वा गुरुपादं गृहाण | ||१||

ਮਨ ਮੇਰੇ ਸੁਖ ਸਹਜ ਸੇਤੀ ਜਪਿ ਨਾਉ ॥
मन मेरे सुख सहज सेती जपि नाउ ॥

हे मम मनसि नाम जपस्व सहजशान्तिं शान्तिं च।

ਆਠ ਪਹਰ ਪ੍ਰਭੁ ਧਿਆਇ ਤੂੰ ਗੁਣ ਗੋਇੰਦ ਨਿਤ ਗਾਉ ॥੧॥ ਰਹਾਉ ॥
आठ पहर प्रभु धिआइ तूं गुण गोइंद नित गाउ ॥१॥ रहाउ ॥

दिने चतुर्विंशतिघण्टाः, ईश्वरस्य ध्यानं कुर्वन्तु। विश्वेश्वरस्य महिमाः सततं गायन्तु। ||१||विराम||

ਤਿਸ ਕੀ ਸਰਨੀ ਪਰੁ ਮਨਾ ਜਿਸੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਇ ॥
तिस की सरनी परु मना जिसु जेवडु अवरु न कोइ ॥

तस्य शरणं अन्वेष्टुम्, हे मम मनसि; तस्य इव महान् अन्यः नास्ति।

ਜਿਸੁ ਸਿਮਰਤ ਸੁਖੁ ਹੋਇ ਘਣਾ ਦੁਖੁ ਦਰਦੁ ਨ ਮੂਲੇ ਹੋਇ ॥
जिसु सिमरत सुखु होइ घणा दुखु दरदु न मूले होइ ॥

ध्याने तं स्मृत्वा गभीरा शान्तिः लभ्यते। दुःखं दुःखं च त्वां सर्वथा न स्पृशति।

ਸਦਾ ਸਦਾ ਕਰਿ ਚਾਕਰੀ ਪ੍ਰਭੁ ਸਾਹਿਬੁ ਸਚਾ ਸੋਇ ॥੨॥
सदा सदा करि चाकरी प्रभु साहिबु सचा सोइ ॥२॥

अनन्तकालं यावत् ईश्वरस्य कृते कार्यं कुर्वन्तु; सः अस्माकं सच्चिदानन्दः प्रभुः च अस्ति। ||२||

ਸਾਧਸੰਗਤਿ ਹੋਇ ਨਿਰਮਲਾ ਕਟੀਐ ਜਮ ਕੀ ਫਾਸ ॥
साधसंगति होइ निरमला कटीऐ जम की फास ॥

साध संगत, पवित्रसङ्घे, त्वं सर्वथा शुद्धः भविष्यसि, मृत्युपाशः च छिन्नः भविष्यति।

ਸੁਖਦਾਤਾ ਭੈ ਭੰਜਨੋ ਤਿਸੁ ਆਗੈ ਕਰਿ ਅਰਦਾਸਿ ॥
सुखदाता भै भंजनो तिसु आगै करि अरदासि ॥

अतः तस्मै शान्तिप्रदाय भयनाशाय प्रार्थनां कुरु।

ਮਿਹਰ ਕਰੇ ਜਿਸੁ ਮਿਹਰਵਾਨੁ ਤਾਂ ਕਾਰਜੁ ਆਵੈ ਰਾਸਿ ॥੩॥
मिहर करे जिसु मिहरवानु तां कारजु आवै रासि ॥३॥

दयां दर्शयन् दयालुः स्वामी तव कार्याणि समाधास्यति। ||३||

ਬਹੁਤੋ ਬਹੁਤੁ ਵਖਾਣੀਐ ਊਚੋ ਊਚਾ ਥਾਉ ॥
बहुतो बहुतु वखाणीऐ ऊचो ऊचा थाउ ॥

भगवान् महान्तमः इति कथ्यते; तस्य राज्यं उच्चतमम् अस्ति।

ਵਰਨਾ ਚਿਹਨਾ ਬਾਹਰਾ ਕੀਮਤਿ ਕਹਿ ਨ ਸਕਾਉ ॥
वरना चिहना बाहरा कीमति कहि न सकाउ ॥

तस्य वर्णः चिह्नं वा नास्ति; तस्य मूल्यं अनुमानितुं न शक्यते।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਮਇਆ ਕਰਿ ਸਚੁ ਦੇਵਹੁ ਅਪੁਣਾ ਨਾਉ ॥੪॥੭॥੭੭॥
नानक कउ प्रभ मइआ करि सचु देवहु अपुणा नाउ ॥४॥७॥७७॥

कृपया नानकं ईश्वरं कृपां कृत्वा स्वस्य सत्यनाम्ना आशीर्वादं ददातु। ||४||७||७७||

ਸ੍ਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
स्रीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਨਾਮੁ ਧਿਆਏ ਸੋ ਸੁਖੀ ਤਿਸੁ ਮੁਖੁ ਊਜਲੁ ਹੋਇ ॥
नामु धिआए सो सुखी तिसु मुखु ऊजलु होइ ॥

नाम ध्यायति यः शान्तिं प्राप्नोति; तस्य मुखं दीप्तिमत्, उज्ज्वलं च अस्ति।

ਪੂਰੇ ਗੁਰ ਤੇ ਪਾਈਐ ਪਰਗਟੁ ਸਭਨੀ ਲੋਇ ॥
पूरे गुर ते पाईऐ परगटु सभनी लोइ ॥

सिद्धगुरुतः लब्ध्वा विश्वे सन्मानितः |

ਸਾਧਸੰਗਤਿ ਕੈ ਘਰਿ ਵਸੈ ਏਕੋ ਸਚਾ ਸੋਇ ॥੧॥
साधसंगति कै घरि वसै एको सचा सोइ ॥१॥

पवित्रसङ्गमे एकः सच्चः प्रभुः आत्मनः गृहे स्थातुं आगच्छति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430