साधसंगतस्य सेवां कृत्वा परिश्रमस्य अवसरः प्राप्यते, यदा ईश्वरः प्रसन्नः भवति।
सर्वं अस्माकं भगवतः गुरुस्य च हस्ते अस्ति; स एव कर्म कर्ता।
अहं यज्ञः सच्चिगुरोः सर्वाशाकामपूरणाय | ||३||
एकः मम सहचरः इति भासते; एकः मम भ्राता मित्रं च अस्ति।
तत्त्वानि अवयवाश्च सर्वे एकेन निर्मिताः; एकेन स्वक्रमेण धारिताः भवन्ति।
यदा मनः स्वीकरोति, एकेन च तृप्तः भवति, तदा चैतन्यं स्थिरं स्थिरं च भवति।
अथ अन्नं सत्यनाम, वस्त्रं सत्यनाम, समर्थनं च नानक सत्यनाम। ||४||५||७५||
सिरी राग, पञ्चम मेहल : १.
सर्वाणि वस्तूनि प्राप्यन्ते यदि एक एव लभ्यते।
अस्य मानवजीवनस्य बहुमूल्यं दानं यदा शब्दस्य सत्यं वचनं जप्यते तदा फलप्रदं भवति।
यस्य ललाटे एतादृशं दैवं लिखितं भवति सः भगवतः सान्निध्यस्य भवनं प्रविशति, गुरुद्वारा। ||१||
हे मम मनः एकस्मिन् एव चैतन्यं केन्द्रीकुरु ।
एकेन विना सर्वे उलझनानि निष्प्रयोजनानि; माया प्रति भावनात्मकः आसक्तिः सर्वथा मिथ्या एव। ||१||विराम||
शतसहस्राणि राजपुत्रसुखानि भोज्यन्ते, यदि सच्चः गुरुः स्वस्य कृपाकटाक्षं प्रयच्छति।
यदि भगवतः नाम प्रयच्छति क्षणमपि मम मनः शरीरं च शीतलं शान्तं च भवति।
येषां तादृशं पूर्वनिर्धारितं दैवं सत्यगुरुपादं दृढतया धारयन्ति। ||२||
फलप्रदः स क्षणः फलप्रदः स कालः यदा सच्चिदानन्दः प्रेम्णा भवति ।
न स्पृशन्ति दुःखशोकं येषां भगवन्नामसमर्थनम्।
तं बाहुं गृहीत्वा गुरुः तान् ऊर्ध्वं बहिः च उत्थाप्य परं पारं नयति। ||३||
अलंकृतं निर्मलं च तत् स्थानं यत्र सन्ताः समागच्छन्ति।
स एव शरणं लभते, यः सिद्धगुरुं मिलितवान्।
नानकः तस्मिन् स्थले स्वगृहं निर्माति यत्र मृत्युः, जन्म, जरा च नास्ति । ||४||६||७६||
सिरी राग, पञ्चम मेहल : १.
तं ध्याय स्वात्मने; स राजा सम्राटानां परमेश्वरः ।
यस्मिन् सर्वेषां विश्वासः अस्ति तस्मिन् मनसः आशाः स्थापयतु।
सर्वान् चतुराः युक्तिं त्यक्त्वा गुरुपादं गृहाण | ||१||
हे मम मनसि नाम जपस्व सहजशान्तिं शान्तिं च।
दिने चतुर्विंशतिघण्टाः, ईश्वरस्य ध्यानं कुर्वन्तु। विश्वेश्वरस्य महिमाः सततं गायन्तु। ||१||विराम||
तस्य शरणं अन्वेष्टुम्, हे मम मनसि; तस्य इव महान् अन्यः नास्ति।
ध्याने तं स्मृत्वा गभीरा शान्तिः लभ्यते। दुःखं दुःखं च त्वां सर्वथा न स्पृशति।
अनन्तकालं यावत् ईश्वरस्य कृते कार्यं कुर्वन्तु; सः अस्माकं सच्चिदानन्दः प्रभुः च अस्ति। ||२||
साध संगत, पवित्रसङ्घे, त्वं सर्वथा शुद्धः भविष्यसि, मृत्युपाशः च छिन्नः भविष्यति।
अतः तस्मै शान्तिप्रदाय भयनाशाय प्रार्थनां कुरु।
दयां दर्शयन् दयालुः स्वामी तव कार्याणि समाधास्यति। ||३||
भगवान् महान्तमः इति कथ्यते; तस्य राज्यं उच्चतमम् अस्ति।
तस्य वर्णः चिह्नं वा नास्ति; तस्य मूल्यं अनुमानितुं न शक्यते।
कृपया नानकं ईश्वरं कृपां कृत्वा स्वस्य सत्यनाम्ना आशीर्वादं ददातु। ||४||७||७७||
सिरी राग, पञ्चम मेहल : १.
नाम ध्यायति यः शान्तिं प्राप्नोति; तस्य मुखं दीप्तिमत्, उज्ज्वलं च अस्ति।
सिद्धगुरुतः लब्ध्वा विश्वे सन्मानितः |
पवित्रसङ्गमे एकः सच्चः प्रभुः आत्मनः गृहे स्थातुं आगच्छति। ||१||