श्री गुरु ग्रन्थ साहिबः

पुटः - 1320


ਮੇਰੇ ਮਨ ਜਪੁ ਜਪਿ ਜਗੰਨਾਥੇ ॥
मेरे मन जपु जपि जगंनाथे ॥

जपं ध्याय च जगद्गुरुं मनसि।

ਗੁਰ ਉਪਦੇਸਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਓ ਸਭਿ ਕਿਲਬਿਖ ਦੁਖ ਲਾਥੇ ॥੧॥ ਰਹਾਉ ॥
गुर उपदेसि हरि नामु धिआइओ सभि किलबिख दुख लाथे ॥१॥ रहाउ ॥

गुरुशिक्षाद्वारा भगवतः नाम ध्यायन्तु, पूर्वपापैः सर्वदुःखदैः मुक्ताः भवन्तु। ||१||विराम||

ਰਸਨਾ ਏਕ ਜਸੁ ਗਾਇ ਨ ਸਾਕੈ ਬਹੁ ਕੀਜੈ ਬਹੁ ਰਸੁਨਥੇ ॥
रसना एक जसु गाइ न साकै बहु कीजै बहु रसुनथे ॥

मम एकमेव जिह्वा अस्ति - अहं तस्य स्तुतिं गातुं न शक्नोमि। बहुभिः बहुभिः जिह्वाभिः मम आशीर्वादं ददातु ।

ਬਾਰ ਬਾਰ ਖਿਨੁ ਪਲ ਸਭਿ ਗਾਵਹਿ ਗੁਨ ਕਹਿ ਨ ਸਕਹਿ ਪ੍ਰਭ ਤੁਮਨਥੇ ॥੧॥
बार बार खिनु पल सभि गावहि गुन कहि न सकहि प्रभ तुमनथे ॥१॥

पुनः पुनः प्रत्येकं क्षणं तेषां सर्वेषां सह अहं तस्य गौरवपूर्णस्तुतिं गायामि स्म; परन्तु तदा अपि अहं भवतः सर्वाणि स्तुतिं गायितुं न शक्नोमि, ईश्वर। ||१||

ਹਮ ਬਹੁ ਪ੍ਰੀਤਿ ਲਗੀ ਪ੍ਰਭ ਸੁਆਮੀ ਹਮ ਲੋਚਹ ਪ੍ਰਭੁ ਦਿਖਨਥੇ ॥
हम बहु प्रीति लगी प्रभ सुआमी हम लोचह प्रभु दिखनथे ॥

अहं मम प्रभुः गुरुः च ईश्वरस्य प्रेम्णा एतावत् गभीरः अस्मि; अहं ईश्वरस्य दर्शनं द्रष्टुं आकांक्षामि।

ਤੁਮ ਬਡ ਦਾਤੇ ਜੀਅ ਜੀਅਨ ਕੇ ਤੁਮ ਜਾਨਹੁ ਹਮ ਬਿਰਥੇ ॥੨॥
तुम बड दाते जीअ जीअन के तुम जानहु हम बिरथे ॥२॥

त्वं सर्वेषां भूतानां प्राणिनां च महान् दाता असि; केवलं त्वमेव अस्माकं अन्तः दुःखं जानासि। ||२||

ਕੋਈ ਮਾਰਗੁ ਪੰਥੁ ਬਤਾਵੈ ਪ੍ਰਭ ਕਾ ਕਹੁ ਤਿਨ ਕਉ ਕਿਆ ਦਿਨਥੇ ॥
कोई मारगु पंथु बतावै प्रभ का कहु तिन कउ किआ दिनथे ॥

यदि कोऽपि मां ईश्वरस्य मार्गं, मार्गं दर्शयिष्यति स्म। कथयतु - अहं तस्मै किं दातुं शक्नोमि स्म ?

ਸਭੁ ਤਨੁ ਮਨੁ ਅਰਪਉ ਅਰਪਿ ਅਰਾਪਉ ਕੋਈ ਮੇਲੈ ਪ੍ਰਭ ਮਿਲਥੇ ॥੩॥
सभु तनु मनु अरपउ अरपि अरापउ कोई मेलै प्रभ मिलथे ॥३॥

अहं तस्मै समर्पयामि, अर्पयामि, समर्पयिष्यामि च सर्वं शरीरं मनः च; यदि केवलं कोऽपि मां ईश्वरस्य संघे एकीकरोति स्म! ||३||

ਹਰਿ ਕੇ ਗੁਨ ਬਹੁਤ ਬਹੁਤ ਬਹੁ ਸੋਭਾ ਹਮ ਤੁਛ ਕਰਿ ਕਰਿ ਬਰਨਥੇ ॥
हरि के गुन बहुत बहुत बहु सोभा हम तुछ करि करि बरनथे ॥

भगवतः गौरवपूर्णाः स्तुताः एतावन्तः बहवः च सन्ति; तेषां किञ्चित् भागं एव वर्णयितुं शक्नोमि।

ਹਮਰੀ ਮਤਿ ਵਸਗਤਿ ਪ੍ਰਭ ਤੁਮਰੈ ਜਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਸਮਰਥੇ ॥੪॥੩॥
हमरी मति वसगति प्रभ तुमरै जन नानक के प्रभ समरथे ॥४॥३॥

मम बुद्धिः तव वशे अस्ति देव; भृत्यनानकस्य सर्वशक्तिमान् भगवान् देवः | ||४||३||

ਕਲਿਆਨ ਮਹਲਾ ੪ ॥
कलिआन महला ४ ॥

कल्याण, चतुर्थ मेहल : १.

ਮੇਰੇ ਮਨ ਜਪਿ ਹਰਿ ਗੁਨ ਅਕਥ ਸੁਨਥਈ ॥
मेरे मन जपि हरि गुन अकथ सुनथई ॥

अव्याख्यातं प्रोक्तं भगवतः स्तुतिं महिमा जपे मनसि।

ਧਰਮੁ ਅਰਥੁ ਸਭੁ ਕਾਮੁ ਮੋਖੁ ਹੈ ਜਨ ਪੀਛੈ ਲਗਿ ਫਿਰਥਈ ॥੧॥ ਰਹਾਉ ॥
धरमु अरथु सभु कामु मोखु है जन पीछै लगि फिरथई ॥१॥ रहाउ ॥

धर्मः धर्मः च श्रद्धा, सफलता च समृद्धिः, भोगः, इच्छापूर्तिः मुक्तिः च - सर्वे छायावत् भगवतः विनयशीलं सेवकं अनुसरन्ति। ||१||विराम||

ਸੋ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ਹਰਿ ਜਨੁ ਜਿਸੁ ਬਡਭਾਗ ਮਥਈ ॥
सो हरि हरि नामु धिआवै हरि जनु जिसु बडभाग मथई ॥

स विनयशीलः भगवतः सेवकः यस्य ललाटे एतादृशं सौभाग्यं लिखितम् अस्ति, सः भगवतः नाम हर, हर इति ध्यायति।

ਜਹ ਦਰਗਹਿ ਪ੍ਰਭੁ ਲੇਖਾ ਮਾਗੈ ਤਹ ਛੁਟੈ ਨਾਮੁ ਧਿਆਇਥਈ ॥੧॥
जह दरगहि प्रभु लेखा मागै तह छुटै नामु धिआइथई ॥१॥

तस्मिन् न्यायालये यत्र ईश्वरः लेखान् आह्वयति, तत्र भवन्तः केवलं नाम, भगवतः नाम ध्यानं कृत्वा उद्धारं प्राप्नुयुः। ||१||

ਹਮਰੇ ਦੋਖ ਬਹੁ ਜਨਮ ਜਨਮ ਕੇ ਦੁਖੁ ਹਉਮੈ ਮੈਲੁ ਲਗਥਈ ॥
हमरे दोख बहु जनम जनम के दुखु हउमै मैलु लगथई ॥

असंख्यजीवनदोषाणां मलिनता अहंकारस्य पीडाप्रदूषणेन च कलङ्कितः अस्मि।

ਗੁਰਿ ਧਾਰਿ ਕ੍ਰਿਪਾ ਹਰਿ ਜਲਿ ਨਾਵਾਏ ਸਭ ਕਿਲਬਿਖ ਪਾਪ ਗਥਈ ॥੨॥
गुरि धारि क्रिपा हरि जलि नावाए सभ किलबिख पाप गथई ॥२॥

दयावृष्टिं कृत्वा गुरुः मां भगवतः जले स्नापयति स्म, मम सर्वाणि पापानि, दोषाणि च अपहृतानि। ||२||

ਜਨ ਕੈ ਰਿਦ ਅੰਤਰਿ ਪ੍ਰਭੁ ਸੁਆਮੀ ਜਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਭਜਥਈ ॥
जन कै रिद अंतरि प्रभु सुआमी जन हरि हरि नामु भजथई ॥

ईश्वरः अस्माकं प्रभुः गुरुः च स्वस्य विनयशीलसेवकानां हृदयेषु गहने अस्ति। स्पन्दन्ति नाम भगवतः नाम हर हर।

ਜਹ ਅੰਤੀ ਅਉਸਰੁ ਆਇ ਬਨਤੁ ਹੈ ਤਹ ਰਾਖੈ ਨਾਮੁ ਸਾਥਈ ॥੩॥
जह अंती अउसरु आइ बनतु है तह राखै नामु साथई ॥३॥

यदा च सः एव अन्तिमः क्षणः आगच्छति तदा नाम अस्माकं सर्वोत्तममित्रः रक्षकः च अस्ति। ||३||

ਜਨ ਤੇਰਾ ਜਸੁ ਗਾਵਹਿ ਹਰਿ ਹਰਿ ਪ੍ਰਭ ਹਰਿ ਜਪਿਓ ਜਗੰਨਥਈ ॥
जन तेरा जसु गावहि हरि हरि प्रभ हरि जपिओ जगंनथई ॥

तव विनयशीलाः भृत्याः तव स्तुतिं गायन्ति भगवन् हर हर; ते जगतः स्वामी भगवन्तं भगवन्तं जपन्ति ध्यायन्ति च।

ਜਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਰਾਖੇ ਸੁਆਮੀ ਹਮ ਪਾਥਰ ਰਖੁ ਬੁਡਥਈ ॥੪॥੪॥
जन नानक के प्रभ राखे सुआमी हम पाथर रखु बुडथई ॥४॥४॥

हे देव मम त्राणकृपा भगवन् भृत्यस्य नानकस्य स्वामी त्राहि मां डुबन्तं पाषाणम्। ||४||४||

ਕਲਿਆਨ ਮਹਲਾ ੪ ॥
कलिआन महला ४ ॥

कल्याण, चतुर्थ मेहल : १.

ਹਮਰੀ ਚਿਤਵਨੀ ਹਰਿ ਪ੍ਰਭੁ ਜਾਨੈ ॥
हमरी चितवनी हरि प्रभु जानै ॥

केवलं भगवान् ईश्वरः एव मम अन्तः विचारान् जानाति।

ਅਉਰੁ ਕੋਈ ਨਿੰਦ ਕਰੈ ਹਰਿ ਜਨ ਕੀ ਪ੍ਰਭੁ ਤਾ ਕਾ ਕਹਿਆ ਇਕੁ ਤਿਲੁ ਨਹੀ ਮਾਨੈ ॥੧॥ ਰਹਾਉ ॥
अउरु कोई निंद करै हरि जन की प्रभु ता का कहिआ इकु तिलु नही मानै ॥१॥ रहाउ ॥

यदि कश्चित् भगवतः विनयशीलस्य सेवकस्य निन्दां करोति तर्हि ईश्वरः स्वस्य वचनस्य किञ्चित् अपि न विश्वसति। ||१||विराम||

ਅਉਰ ਸਭ ਤਿਆਗਿ ਸੇਵਾ ਕਰਿ ਅਚੁਤ ਜੋ ਸਭ ਤੇ ਊਚ ਠਾਕੁਰੁ ਭਗਵਾਨੈ ॥
अउर सभ तिआगि सेवा करि अचुत जो सभ ते ऊच ठाकुरु भगवानै ॥

अतः अन्यत् सर्वं त्यक्त्वा अविनाशिनः सेवां कुर्वन्तु; प्रभुः परमेश्वरः अस्माकं प्रभुः गुरुः च सर्वेभ्यः परमः अस्ति।

ਹਰਿ ਸੇਵਾ ਤੇ ਕਾਲੁ ਜੋਹਿ ਨ ਸਾਕੈ ਚਰਨੀ ਆਇ ਪਵੈ ਹਰਿ ਜਾਨੈ ॥੧॥
हरि सेवा ते कालु जोहि न साकै चरनी आइ पवै हरि जानै ॥१॥

यदा त्वं भगवतः सेवां करोषि तदा मृत्युः त्वां द्रष्टुं अपि न शक्नोति। आगत्य पतति च पादयोः भगवन्तं विदुः | ||१||

ਜਾ ਕਉ ਰਾਖਿ ਲੇਇ ਮੇਰਾ ਸੁਆਮੀ ਤਾ ਕਉ ਸੁਮਤਿ ਦੇਇ ਪੈ ਕਾਨੈ ॥
जा कउ राखि लेइ मेरा सुआमी ता कउ सुमति देइ पै कानै ॥

येषां रक्षणं मम प्रभुः स्वामी च - तेषां कर्णयोः समता प्रज्ञा आगच्छति।

ਤਾ ਕਉ ਕੋਈ ਅਪਰਿ ਨ ਸਾਕੈ ਜਾ ਕੀ ਭਗਤਿ ਮੇਰਾ ਪ੍ਰਭੁ ਮਾਨੈ ॥੨॥
ता कउ कोई अपरि न साकै जा की भगति मेरा प्रभु मानै ॥२॥

न कश्चित् तान् समं कर्तुं शक्नोति; तेषां भक्तिपूजा मम ईश्वरेण स्वीकृता अस्ति। ||२||

ਹਰਿ ਕੇ ਚੋਜ ਵਿਡਾਨ ਦੇਖੁ ਜਨ ਜੋ ਖੋਟਾ ਖਰਾ ਇਕ ਨਿਮਖ ਪਛਾਨੈ ॥
हरि के चोज विडान देखु जन जो खोटा खरा इक निमख पछानै ॥

अतः भगवतः अद्भुतं आश्चर्यजनकं च क्रीडां पश्यन्तु। क्षणमात्रेण सः प्रामाणिकं नकलीभ्यां च भेदयति।

ਤਾ ਤੇ ਜਨ ਕਉ ਅਨਦੁ ਭਇਆ ਹੈ ਰਿਦ ਸੁਧ ਮਿਲੇ ਖੋਟੇ ਪਛੁਤਾਨੈ ॥੩॥
ता ते जन कउ अनदु भइआ है रिद सुध मिले खोटे पछुतानै ॥३॥

अत एव च तस्य विनयशीलः सेवकः आनन्दे वर्तते। शुद्धहृदयाः मिलन्ति दुष्टाः पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति। ||३||

ਤੁਮ ਹਰਿ ਦਾਤੇ ਸਮਰਥ ਸੁਆਮੀ ਇਕੁ ਮਾਗਉ ਤੁਝ ਪਾਸਹੁ ਹਰਿ ਦਾਨੈ ॥
तुम हरि दाते समरथ सुआमी इकु मागउ तुझ पासहु हरि दानै ॥

भगवन्, त्वं महान् दाता, अस्माकं सर्वशक्तिमान् प्रभुः, गुरुः च; एकमेव दानं भगवन् त्वत्तो याचयामि ।

ਜਨ ਨਾਨਕ ਕਉ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰਿ ਦੀਜੈ ਸਦ ਬਸਹਿ ਰਿਦੈ ਮੋਹਿ ਹਰਿ ਚਰਾਨੈ ॥੪॥੫॥
जन नानक कउ हरि क्रिपा करि दीजै सद बसहि रिदै मोहि हरि चरानै ॥४॥५॥

भगवन् भृत्यनानकं प्रसादेन आशीर्वादं ददातु येन तव पादौ मम हृदये सदा स्थास्यति । ||४||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430