जपं ध्याय च जगद्गुरुं मनसि।
गुरुशिक्षाद्वारा भगवतः नाम ध्यायन्तु, पूर्वपापैः सर्वदुःखदैः मुक्ताः भवन्तु। ||१||विराम||
मम एकमेव जिह्वा अस्ति - अहं तस्य स्तुतिं गातुं न शक्नोमि। बहुभिः बहुभिः जिह्वाभिः मम आशीर्वादं ददातु ।
पुनः पुनः प्रत्येकं क्षणं तेषां सर्वेषां सह अहं तस्य गौरवपूर्णस्तुतिं गायामि स्म; परन्तु तदा अपि अहं भवतः सर्वाणि स्तुतिं गायितुं न शक्नोमि, ईश्वर। ||१||
अहं मम प्रभुः गुरुः च ईश्वरस्य प्रेम्णा एतावत् गभीरः अस्मि; अहं ईश्वरस्य दर्शनं द्रष्टुं आकांक्षामि।
त्वं सर्वेषां भूतानां प्राणिनां च महान् दाता असि; केवलं त्वमेव अस्माकं अन्तः दुःखं जानासि। ||२||
यदि कोऽपि मां ईश्वरस्य मार्गं, मार्गं दर्शयिष्यति स्म। कथयतु - अहं तस्मै किं दातुं शक्नोमि स्म ?
अहं तस्मै समर्पयामि, अर्पयामि, समर्पयिष्यामि च सर्वं शरीरं मनः च; यदि केवलं कोऽपि मां ईश्वरस्य संघे एकीकरोति स्म! ||३||
भगवतः गौरवपूर्णाः स्तुताः एतावन्तः बहवः च सन्ति; तेषां किञ्चित् भागं एव वर्णयितुं शक्नोमि।
मम बुद्धिः तव वशे अस्ति देव; भृत्यनानकस्य सर्वशक्तिमान् भगवान् देवः | ||४||३||
कल्याण, चतुर्थ मेहल : १.
अव्याख्यातं प्रोक्तं भगवतः स्तुतिं महिमा जपे मनसि।
धर्मः धर्मः च श्रद्धा, सफलता च समृद्धिः, भोगः, इच्छापूर्तिः मुक्तिः च - सर्वे छायावत् भगवतः विनयशीलं सेवकं अनुसरन्ति। ||१||विराम||
स विनयशीलः भगवतः सेवकः यस्य ललाटे एतादृशं सौभाग्यं लिखितम् अस्ति, सः भगवतः नाम हर, हर इति ध्यायति।
तस्मिन् न्यायालये यत्र ईश्वरः लेखान् आह्वयति, तत्र भवन्तः केवलं नाम, भगवतः नाम ध्यानं कृत्वा उद्धारं प्राप्नुयुः। ||१||
असंख्यजीवनदोषाणां मलिनता अहंकारस्य पीडाप्रदूषणेन च कलङ्कितः अस्मि।
दयावृष्टिं कृत्वा गुरुः मां भगवतः जले स्नापयति स्म, मम सर्वाणि पापानि, दोषाणि च अपहृतानि। ||२||
ईश्वरः अस्माकं प्रभुः गुरुः च स्वस्य विनयशीलसेवकानां हृदयेषु गहने अस्ति। स्पन्दन्ति नाम भगवतः नाम हर हर।
यदा च सः एव अन्तिमः क्षणः आगच्छति तदा नाम अस्माकं सर्वोत्तममित्रः रक्षकः च अस्ति। ||३||
तव विनयशीलाः भृत्याः तव स्तुतिं गायन्ति भगवन् हर हर; ते जगतः स्वामी भगवन्तं भगवन्तं जपन्ति ध्यायन्ति च।
हे देव मम त्राणकृपा भगवन् भृत्यस्य नानकस्य स्वामी त्राहि मां डुबन्तं पाषाणम्। ||४||४||
कल्याण, चतुर्थ मेहल : १.
केवलं भगवान् ईश्वरः एव मम अन्तः विचारान् जानाति।
यदि कश्चित् भगवतः विनयशीलस्य सेवकस्य निन्दां करोति तर्हि ईश्वरः स्वस्य वचनस्य किञ्चित् अपि न विश्वसति। ||१||विराम||
अतः अन्यत् सर्वं त्यक्त्वा अविनाशिनः सेवां कुर्वन्तु; प्रभुः परमेश्वरः अस्माकं प्रभुः गुरुः च सर्वेभ्यः परमः अस्ति।
यदा त्वं भगवतः सेवां करोषि तदा मृत्युः त्वां द्रष्टुं अपि न शक्नोति। आगत्य पतति च पादयोः भगवन्तं विदुः | ||१||
येषां रक्षणं मम प्रभुः स्वामी च - तेषां कर्णयोः समता प्रज्ञा आगच्छति।
न कश्चित् तान् समं कर्तुं शक्नोति; तेषां भक्तिपूजा मम ईश्वरेण स्वीकृता अस्ति। ||२||
अतः भगवतः अद्भुतं आश्चर्यजनकं च क्रीडां पश्यन्तु। क्षणमात्रेण सः प्रामाणिकं नकलीभ्यां च भेदयति।
अत एव च तस्य विनयशीलः सेवकः आनन्दे वर्तते। शुद्धहृदयाः मिलन्ति दुष्टाः पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति। ||३||
भगवन्, त्वं महान् दाता, अस्माकं सर्वशक्तिमान् प्रभुः, गुरुः च; एकमेव दानं भगवन् त्वत्तो याचयामि ।
भगवन् भृत्यनानकं प्रसादेन आशीर्वादं ददातु येन तव पादौ मम हृदये सदा स्थास्यति । ||४||५||