सन्तप्रसादात् जन्ममरणात् मुक्तः भवति । ||१||
साधुदृष्टिः सम्यक् शुद्धिस्नानम् |
सन्तप्रसादेन नाम जपं कर्तुं आगच्छति । ||१||विराम||
सन्तसमाजे अहङ्कारः पात्यते, २.
एकेश्वरश्च सर्वत्र दृश्यते। ||२||
सन्तप्रीतेन पञ्च रागाः अभिभूताः,
हृदयं च अम्ब्रोसियल नाम सिञ्चति। ||३||
वदति नानकः सिद्धः कर्म यस्य सः ।
पवित्रस्य पादौ स्पृशति। ||४||४६||११५||
गौरी, पञ्चम मेहलः १.
ध्यात्वा भगवतः महिमाः प्रफुल्लते हृदिपद्मं प्रज्वलितम् |
ध्याने भगवन्तं स्मृत्वा सर्वे भयानि निवर्तन्ते। ||१||
सिद्धा सा बुद्धिः येन भगवतः महिमा स्तुतिः गीयते।
महता सौभाग्येन साधसंगतं पवित्रसङ्घं लभ्यते । ||१||विराम||
साधसंगते नामनिधिः प्राप्यते ।
साधसंगते सर्वेषां कार्याणि फलानि भवन्ति । ||२||
भगवति भक्तिद्वारा जीवनं अनुमोदितं भवति।
गुरुप्रसादेन नाम भगवतः नाम जपेत् । ||३||
कथयति नानकः स विनयशीलः स्वीक्रियते, .
यस्य हृदये भगवान् ईश्वरः तिष्ठति। ||४||४७||११६||
गौरी, पञ्चम मेहलः १.
एकेन भगवता ओतप्रोतचित्तानां येषां,
अन्येषां प्रति ईर्ष्याम् अनुभवितुं विस्मरन्ति। ||१||
ते विश्वेश्वरात् परं न पश्यन्ति ।
प्रजापतिः कर्ता, कारणानां कारणम्। ||१||विराम||
ये स्वेच्छया कार्यं कुर्वन्ति, हर, हर इति नाम जपन्ति
- न भ्रमन्ति, इह वा इतः परं वा। ||२||
ये भगवतः धनं धारयन्ति ते सत्याः बङ्ककाः।
सिद्धगुरुः तेषां श्रेयरेखां स्थापितवान् अस्ति। ||३||
प्राणदाता सार्वभौमः राजा तान् मिलति।
कथयति नानक, ते परमं पदं प्राप्नुवन्ति। ||४||४८||११७||
गौरी, पञ्चम मेहलः १.
नाम भगवतः नाम तस्य भक्तानां प्राणश्वासस्य आश्रयः।
नाम तेषां धनं नाम तेषां व्यवसायः। ||१||
नाम माहात्म्येन तस्य विनयसेवकाः महिमा धन्याः भवन्ति।
भगवान् एव तत् प्रयच्छति, स्वकृपया। ||१||विराम||
नाम तस्य भक्तानां शान्तिगृहम् अस्ति।
नामानुरूपाः तस्य भक्ताः अनुमोदिताः भवन्ति। ||२||
भगवतः नाम विनयभृत्यानां आश्रयः।
एकैकं निःश्वासेन नाम स्मरन्ति। ||३||
इति नानकः सिद्धं दैवं येषां
- तेषां मनः नाम सक्तम् अस्ति। ||४||४९||११८||
गौरी, पञ्चम मेहलः १.
सन्तप्रसादेन ध्यात्वा नाम भगवतः ।
ततः परं मम चञ्चलं मनः तृप्तम् अभवत् । ||१||
तस्य महिमा स्तुतिं गायन् शान्तिगृहं मया प्राप्तम्।
मम क्लेशाः समाप्ताः, राक्षसः च नष्टः । ||१||विराम||
भगवतः पादकमलं पूजयन्तु पूजयन्तु च।
भगवतः स्मरणं ध्यात्वा मम चिन्ता समाप्ता अभवत्। ||२||
अहं सर्वान् परित्यागं कृतवान् - अहम् अनाथः अस्मि। अहं एकस्य भगवतः अभयारण्यम् आगतः।
ततः परं मया उच्चतमं आकाशगृहं प्राप्तम् । ||३||
मम दुःखानि क्लेशाः संशयाः भयानि च गता:।
नानकस्य मनसि प्रजापतिः प्रभुः तिष्ठति। ||४||५०||११९||
गौरी, पञ्चम मेहलः १.
हस्तेन तस्य कार्यं करोमि; जिह्वाया तस्य गौरवं स्तुतिं गायामि।