न भवतः सुवर्णस्य कङ्कणाः, न च उत्तमाः स्फटिक-आभूषणाः; त्वया सत्या रत्नकारेण सह व्यवहारः न कृतः।
भर्तुः कण्ठं न आलिङ्गयन्ति ते बाहू दुःखेन दहन्ति ।
मम सहचराः सर्वे पतिं भगवन्तं भोक्तुं गतवन्तः; अहं कृपणः कस्मिन् द्वारे गन्तव्यः ?
सुहृदं सखि भर्तुः प्रीयमानोऽहं सर्वथा ।
मया केशाः रमणीयाः वेणीः कृत्वा तेषां विभाजनं सिन्दूरेण संतृप्तं कृतम्;
किन्तु यदा अहं तस्य पुरतः गच्छामि तदा अहं न स्वीकृतः, अहं च पीडितः सन् म्रियमाणः अस्मि।
अहं रोदिमि; सर्वं जगत् रोदिति; वनपक्षिणः अपि मया सह रोदन्ति।
केवलं यत् न रोदिति तत् मम शरीरस्य पृथक्त्वस्य भावः, यः मां मम भगवतः पृथक् कृतवान्।
स्वप्ने सः आगत्य पुनः गतः; अहम् एतावन्तः अश्रुपातं रोदिमि।
न शक्नोमि त्वां प्रति आगन्तुं प्रिये, न च शक्नोमि कञ्चित् त्वां प्रेषयितुं ।
आगच्छ मे धन्यनिद्रा - कदाचित् पतिं भगवन्तं पुनः द्रक्ष्यामि।
यः मम भगवतः गुरुतः च सन्देशम् आनयति - कथयति नानकः, तस्मै किं दास्यामि?
शिरः छित्त्वा तस्मै उपविष्टुं ददामि; मम शिरः विना अद्यापि तस्य सेवा करिष्यामि।
अहं किमर्थं न मृतः ? मम जीवनं किमर्थं न समाप्तम् ? मम पतिः प्रभुः मम परदेशीयः अभवत्। ||१||३||
वडाहान्स्, तृतीयः मेहलः, प्रथमं गृहम् : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदा मनः मलिनं भवति तदा सर्वं मलिनं भवति; शरीरप्रक्षालनेन मनः न शुद्धं भवति।
संशयेन मोहितः संसारोऽयं; कथं दुर्लभाः ये एतत् अवगच्छन्ति। ||१||
हे मम मनः एकनाम जप ।
सत्यगुरुणा मे निधिः दत्तः। ||१||विराम||
सिद्धानां योगासनानि शिक्षमाणापि, स्वमैथुनशक्तिं च नियन्त्रणे धारयति चेदपि ।
अद्यापि मनसः मलिनता न निष्कासिता, अहङ्कारस्य मलिनता च न निराकृता। ||२||
इदं मनः अन्येन अनुशासनेन न नियन्त्रितम्, सत्यगुरुस्य अभयारण्यम् विहाय।
सत्यगुरुं मिलित्वा वर्णनात् परं परिणमति। ||३||
प्रार्थयति नानकः, यः सच्चिद्गुरुं मिलित्वा म्रियते, सः गुरुस्य शबादस्य वचनस्य माध्यमेन कायाकल्पं प्राप्नुयात्।
तस्य आसक्तिस्वामित्वस्य मलिनता गमिष्यति, तस्य मनः शुद्धं भविष्यति। ||४||१||
वडाहन्स्, तृतीय मेहलः : १.
तस्य प्रसादेन सत्यगुरुं सेवते; तस्य प्रसादेन सेवा क्रियते।
तस्य प्रसादेन एतत् मनः नियतं भवति, तस्य प्रसादात् शुद्धं भवति। ||१||
हे मम मनसि सत्यं भगवन्तं चिन्तयतु।
एकं भगवन्तं चिन्तयतु, शान्तिं प्राप्स्यसि; त्वं पुनः कदापि शोकेन दुःखं न प्राप्स्यसि। ||१||विराम||
तस्य प्रसादेन जीविते म्रियते, तस्य प्रसादेन शब्दवचनं मनसि निहितं भवति।
तस्य प्रसादेन भगवतः आज्ञायाः हुकमं ज्ञायते, तस्य आज्ञायाः च भगवते विलीयते। ||२||
सा जिह्वा, या भगवतः उदात्ततत्त्वं न आस्वादयति - सा जिह्वा दग्धा भवतु!
अन्यसुखेषु सक्तं तिष्ठति, द्वन्द्वप्रेमद्वारा दुःखं प्राप्नोति । ||३||
एकः प्रभुः सर्वेभ्यः स्वस्य अनुग्रहं प्रयच्छति; स्वयं भेदं करोति।
हे नानक, सत्यगुरुं मिलित्वा फलं लभ्यते, नाम महिमामहात्म्येन धन्यः भवति। ||४||२||
वडाहन्स्, तृतीय मेहलः : १.