श्री गुरु ग्रन्थ साहिबः

पुटः - 558


ਨਾ ਮਨੀਆਰੁ ਨ ਚੂੜੀਆ ਨਾ ਸੇ ਵੰਗੁੜੀਆਹਾ ॥
ना मनीआरु न चूड़ीआ ना से वंगुड़ीआहा ॥

न भवतः सुवर्णस्य कङ्कणाः, न च उत्तमाः स्फटिक-आभूषणाः; त्वया सत्या रत्नकारेण सह व्यवहारः न कृतः।

ਜੋ ਸਹ ਕੰਠਿ ਨ ਲਗੀਆ ਜਲਨੁ ਸਿ ਬਾਹੜੀਆਹਾ ॥
जो सह कंठि न लगीआ जलनु सि बाहड़ीआहा ॥

भर्तुः कण्ठं न आलिङ्गयन्ति ते बाहू दुःखेन दहन्ति ।

ਸਭਿ ਸਹੀਆ ਸਹੁ ਰਾਵਣਿ ਗਈਆ ਹਉ ਦਾਧੀ ਕੈ ਦਰਿ ਜਾਵਾ ॥
सभि सहीआ सहु रावणि गईआ हउ दाधी कै दरि जावा ॥

मम सहचराः सर्वे पतिं भगवन्तं भोक्तुं गतवन्तः; अहं कृपणः कस्मिन् द्वारे गन्तव्यः ?

ਅੰਮਾਲੀ ਹਉ ਖਰੀ ਸੁਚਜੀ ਤੈ ਸਹ ਏਕਿ ਨ ਭਾਵਾ ॥
अंमाली हउ खरी सुचजी तै सह एकि न भावा ॥

सुहृदं सखि भर्तुः प्रीयमानोऽहं सर्वथा ।

ਮਾਠਿ ਗੁੰਦਾੲਂੀ ਪਟੀਆ ਭਰੀਐ ਮਾਗ ਸੰਧੂਰੇ ॥
माठि गुंदाइीं पटीआ भरीऐ माग संधूरे ॥

मया केशाः रमणीयाः वेणीः कृत्वा तेषां विभाजनं सिन्दूरेण संतृप्तं कृतम्;

ਅਗੈ ਗਈ ਨ ਮੰਨੀਆ ਮਰਉ ਵਿਸੂਰਿ ਵਿਸੂਰੇ ॥
अगै गई न मंनीआ मरउ विसूरि विसूरे ॥

किन्तु यदा अहं तस्य पुरतः गच्छामि तदा अहं न स्वीकृतः, अहं च पीडितः सन् म्रियमाणः अस्मि।

ਮੈ ਰੋਵੰਦੀ ਸਭੁ ਜਗੁ ਰੁਨਾ ਰੁੰਨੜੇ ਵਣਹੁ ਪੰਖੇਰੂ ॥
मै रोवंदी सभु जगु रुना रुंनड़े वणहु पंखेरू ॥

अहं रोदिमि; सर्वं जगत् रोदिति; वनपक्षिणः अपि मया सह रोदन्ति।

ਇਕੁ ਨ ਰੁਨਾ ਮੇਰੇ ਤਨ ਕਾ ਬਿਰਹਾ ਜਿਨਿ ਹਉ ਪਿਰਹੁ ਵਿਛੋੜੀ ॥
इकु न रुना मेरे तन का बिरहा जिनि हउ पिरहु विछोड़ी ॥

केवलं यत् न रोदिति तत् मम शरीरस्य पृथक्त्वस्य भावः, यः मां मम भगवतः पृथक् कृतवान्।

ਸੁਪਨੈ ਆਇਆ ਭੀ ਗਇਆ ਮੈ ਜਲੁ ਭਰਿਆ ਰੋਇ ॥
सुपनै आइआ भी गइआ मै जलु भरिआ रोइ ॥

स्वप्ने सः आगत्य पुनः गतः; अहम् एतावन्तः अश्रुपातं रोदिमि।

ਆਇ ਨ ਸਕਾ ਤੁਝ ਕਨਿ ਪਿਆਰੇ ਭੇਜਿ ਨ ਸਕਾ ਕੋਇ ॥
आइ न सका तुझ कनि पिआरे भेजि न सका कोइ ॥

न शक्नोमि त्वां प्रति आगन्तुं प्रिये, न च शक्नोमि कञ्चित् त्वां प्रेषयितुं ।

ਆਉ ਸਭਾਗੀ ਨੀਦੜੀਏ ਮਤੁ ਸਹੁ ਦੇਖਾ ਸੋਇ ॥
आउ सभागी नीदड़ीए मतु सहु देखा सोइ ॥

आगच्छ मे धन्यनिद्रा - कदाचित् पतिं भगवन्तं पुनः द्रक्ष्यामि।

ਤੈ ਸਾਹਿਬ ਕੀ ਬਾਤ ਜਿ ਆਖੈ ਕਹੁ ਨਾਨਕ ਕਿਆ ਦੀਜੈ ॥
तै साहिब की बात जि आखै कहु नानक किआ दीजै ॥

यः मम भगवतः गुरुतः च सन्देशम् आनयति - कथयति नानकः, तस्मै किं दास्यामि?

ਸੀਸੁ ਵਢੇ ਕਰਿ ਬੈਸਣੁ ਦੀਜੈ ਵਿਣੁ ਸਿਰ ਸੇਵ ਕਰੀਜੈ ॥
सीसु वढे करि बैसणु दीजै विणु सिर सेव करीजै ॥

शिरः छित्त्वा तस्मै उपविष्टुं ददामि; मम शिरः विना अद्यापि तस्य सेवा करिष्यामि।

ਕਿਉ ਨ ਮਰੀਜੈ ਜੀਅੜਾ ਨ ਦੀਜੈ ਜਾ ਸਹੁ ਭਇਆ ਵਿਡਾਣਾ ॥੧॥੩॥
किउ न मरीजै जीअड़ा न दीजै जा सहु भइआ विडाणा ॥१॥३॥

अहं किमर्थं न मृतः ? मम जीवनं किमर्थं न समाप्तम् ? मम पतिः प्रभुः मम परदेशीयः अभवत्। ||१||३||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
वडहंसु महला ३ घरु १ ॥

वडाहान्स्, तृतीयः मेहलः, प्रथमं गृहम् : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਨਿ ਮੈਲੈ ਸਭੁ ਕਿਛੁ ਮੈਲਾ ਤਨਿ ਧੋਤੈ ਮਨੁ ਹਛਾ ਨ ਹੋਇ ॥
मनि मैलै सभु किछु मैला तनि धोतै मनु हछा न होइ ॥

यदा मनः मलिनं भवति तदा सर्वं मलिनं भवति; शरीरप्रक्षालनेन मनः न शुद्धं भवति।

ਇਹ ਜਗਤੁ ਭਰਮਿ ਭੁਲਾਇਆ ਵਿਰਲਾ ਬੂਝੈ ਕੋਇ ॥੧॥
इह जगतु भरमि भुलाइआ विरला बूझै कोइ ॥१॥

संशयेन मोहितः संसारोऽयं; कथं दुर्लभाः ये एतत् अवगच्छन्ति। ||१||

ਜਪਿ ਮਨ ਮੇਰੇ ਤੂ ਏਕੋ ਨਾਮੁ ॥
जपि मन मेरे तू एको नामु ॥

हे मम मनः एकनाम जप ।

ਸਤਿਗੁਰਿ ਦੀਆ ਮੋ ਕਉ ਏਹੁ ਨਿਧਾਨੁ ॥੧॥ ਰਹਾਉ ॥
सतिगुरि दीआ मो कउ एहु निधानु ॥१॥ रहाउ ॥

सत्यगुरुणा मे निधिः दत्तः। ||१||विराम||

ਸਿਧਾ ਕੇ ਆਸਣ ਜੇ ਸਿਖੈ ਇੰਦ੍ਰੀ ਵਸਿ ਕਰਿ ਕਮਾਇ ॥
सिधा के आसण जे सिखै इंद्री वसि करि कमाइ ॥

सिद्धानां योगासनानि शिक्षमाणापि, स्वमैथुनशक्तिं च नियन्त्रणे धारयति चेदपि ।

ਮਨ ਕੀ ਮੈਲੁ ਨ ਉਤਰੈ ਹਉਮੈ ਮੈਲੁ ਨ ਜਾਇ ॥੨॥
मन की मैलु न उतरै हउमै मैलु न जाइ ॥२॥

अद्यापि मनसः मलिनता न निष्कासिता, अहङ्कारस्य मलिनता च न निराकृता। ||२||

ਇਸੁ ਮਨ ਕਉ ਹੋਰੁ ਸੰਜਮੁ ਕੋ ਨਾਹੀ ਵਿਣੁ ਸਤਿਗੁਰ ਕੀ ਸਰਣਾਇ ॥
इसु मन कउ होरु संजमु को नाही विणु सतिगुर की सरणाइ ॥

इदं मनः अन्येन अनुशासनेन न नियन्त्रितम्, सत्यगुरुस्य अभयारण्यम् विहाय।

ਸਤਗੁਰਿ ਮਿਲਿਐ ਉਲਟੀ ਭਈ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥੩॥
सतगुरि मिलिऐ उलटी भई कहणा किछू न जाइ ॥३॥

सत्यगुरुं मिलित्वा वर्णनात् परं परिणमति। ||३||

ਭਣਤਿ ਨਾਨਕੁ ਸਤਿਗੁਰ ਕਉ ਮਿਲਦੋ ਮਰੈ ਗੁਰ ਕੈ ਸਬਦਿ ਫਿਰਿ ਜੀਵੈ ਕੋਇ ॥
भणति नानकु सतिगुर कउ मिलदो मरै गुर कै सबदि फिरि जीवै कोइ ॥

प्रार्थयति नानकः, यः सच्चिद्गुरुं मिलित्वा म्रियते, सः गुरुस्य शबादस्य वचनस्य माध्यमेन कायाकल्पं प्राप्नुयात्।

ਮਮਤਾ ਕੀ ਮਲੁ ਉਤਰੈ ਇਹੁ ਮਨੁ ਹਛਾ ਹੋਇ ॥੪॥੧॥
ममता की मलु उतरै इहु मनु हछा होइ ॥४॥१॥

तस्य आसक्तिस्वामित्वस्य मलिनता गमिष्यति, तस्य मनः शुद्धं भविष्यति। ||४||१||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਨਦਰੀ ਸਤਗੁਰੁ ਸੇਵੀਐ ਨਦਰੀ ਸੇਵਾ ਹੋਇ ॥
नदरी सतगुरु सेवीऐ नदरी सेवा होइ ॥

तस्य प्रसादेन सत्यगुरुं सेवते; तस्य प्रसादेन सेवा क्रियते।

ਨਦਰੀ ਇਹੁ ਮਨੁ ਵਸਿ ਆਵੈ ਨਦਰੀ ਮਨੁ ਨਿਰਮਲੁ ਹੋਇ ॥੧॥
नदरी इहु मनु वसि आवै नदरी मनु निरमलु होइ ॥१॥

तस्य प्रसादेन एतत् मनः नियतं भवति, तस्य प्रसादात् शुद्धं भवति। ||१||

ਮੇਰੇ ਮਨ ਚੇਤਿ ਸਚਾ ਸੋਇ ॥
मेरे मन चेति सचा सोइ ॥

हे मम मनसि सत्यं भगवन्तं चिन्तयतु।

ਏਕੋ ਚੇਤਹਿ ਤਾ ਸੁਖੁ ਪਾਵਹਿ ਫਿਰਿ ਦੂਖੁ ਨ ਮੂਲੇ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
एको चेतहि ता सुखु पावहि फिरि दूखु न मूले होइ ॥१॥ रहाउ ॥

एकं भगवन्तं चिन्तयतु, शान्तिं प्राप्स्यसि; त्वं पुनः कदापि शोकेन दुःखं न प्राप्स्यसि। ||१||विराम||

ਨਦਰੀ ਮਰਿ ਕੈ ਜੀਵੀਐ ਨਦਰੀ ਸਬਦੁ ਵਸੈ ਮਨਿ ਆਇ ॥
नदरी मरि कै जीवीऐ नदरी सबदु वसै मनि आइ ॥

तस्य प्रसादेन जीविते म्रियते, तस्य प्रसादेन शब्दवचनं मनसि निहितं भवति।

ਨਦਰੀ ਹੁਕਮੁ ਬੁਝੀਐ ਹੁਕਮੇ ਰਹੈ ਸਮਾਇ ॥੨॥
नदरी हुकमु बुझीऐ हुकमे रहै समाइ ॥२॥

तस्य प्रसादेन भगवतः आज्ञायाः हुकमं ज्ञायते, तस्य आज्ञायाः च भगवते विलीयते। ||२||

ਜਿਨਿ ਜਿਹਵਾ ਹਰਿ ਰਸੁ ਨ ਚਖਿਓ ਸਾ ਜਿਹਵਾ ਜਲਿ ਜਾਉ ॥
जिनि जिहवा हरि रसु न चखिओ सा जिहवा जलि जाउ ॥

सा जिह्वा, या भगवतः उदात्ततत्त्वं न आस्वादयति - सा जिह्वा दग्धा भवतु!

ਅਨ ਰਸ ਸਾਦੇ ਲਗਿ ਰਹੀ ਦੁਖੁ ਪਾਇਆ ਦੂਜੈ ਭਾਇ ॥੩॥
अन रस सादे लगि रही दुखु पाइआ दूजै भाइ ॥३॥

अन्यसुखेषु सक्तं तिष्ठति, द्वन्द्वप्रेमद्वारा दुःखं प्राप्नोति । ||३||

ਸਭਨਾ ਨਦਰਿ ਏਕ ਹੈ ਆਪੇ ਫਰਕੁ ਕਰੇਇ ॥
सभना नदरि एक है आपे फरकु करेइ ॥

एकः प्रभुः सर्वेभ्यः स्वस्य अनुग्रहं प्रयच्छति; स्वयं भेदं करोति।

ਨਾਨਕ ਸਤਗੁਰਿ ਮਿਲਿਐ ਫਲੁ ਪਾਇਆ ਨਾਮੁ ਵਡਾਈ ਦੇਇ ॥੪॥੨॥
नानक सतगुरि मिलिऐ फलु पाइआ नामु वडाई देइ ॥४॥२॥

हे नानक, सत्यगुरुं मिलित्वा फलं लभ्यते, नाम महिमामहात्म्येन धन्यः भवति। ||४||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430