श्री गुरु ग्रन्थ साहिबः

पुटः - 1057


ਗੁਰ ਕੈ ਸਬਦਿ ਹਰਿ ਨਾਮੁ ਵਖਾਣੈ ॥
गुर कै सबदि हरि नामु वखाणै ॥

गुरुस्य शब्दवचनद्वारा भगवतः नाम जपति।

ਅਨਦਿਨੁ ਨਾਮਿ ਰਤਾ ਦਿਨੁ ਰਾਤੀ ਮਾਇਆ ਮੋਹੁ ਚੁਕਾਹਾ ਹੇ ॥੮॥
अनदिनु नामि रता दिनु राती माइआ मोहु चुकाहा हे ॥८॥

रात्रौ दिवा च नामेन ओतप्रोतः तिष्ठति, अहोरात्रौ; सः मायायाः भावात्मकसङ्गात् मुक्तः भवति। ||८||

ਗੁਰ ਸੇਵਾ ਤੇ ਸਭੁ ਕਿਛੁ ਪਾਏ ॥
गुर सेवा ते सभु किछु पाए ॥

गुरुं सेवन् सर्वाणि वस्तूनि प्राप्यन्ते;

ਹਉਮੈ ਮੇਰਾ ਆਪੁ ਗਵਾਏ ॥
हउमै मेरा आपु गवाए ॥

अहङ्कारः स्वामित्वं च स्वाभिमानं च हरन्ति।

ਆਪੇ ਕ੍ਰਿਪਾ ਕਰੇ ਸੁਖਦਾਤਾ ਗੁਰ ਕੈ ਸਬਦੇ ਸੋਹਾ ਹੇ ॥੯॥
आपे क्रिपा करे सुखदाता गुर कै सबदे सोहा हे ॥९॥

भगवान्, शान्तिदाता स्वयं स्वस्य अनुग्रहं प्रयच्छति; गुरुशब्दवचनेन उन्नमति शोभते च। ||९||

ਗੁਰ ਕਾ ਸਬਦੁ ਅੰਮ੍ਰਿਤ ਹੈ ਬਾਣੀ ॥
गुर का सबदु अंम्रित है बाणी ॥

गुरुस्य शबदः अम्ब्रोसियल बनिः अस्ति।

ਅਨਦਿਨੁ ਹਰਿ ਕਾ ਨਾਮੁ ਵਖਾਣੀ ॥
अनदिनु हरि का नामु वखाणी ॥

रात्रिदिनं भगवतः नाम जपन्तु।

ਹਰਿ ਹਰਿ ਸਚਾ ਵਸੈ ਘਟ ਅੰਤਰਿ ਸੋ ਘਟੁ ਨਿਰਮਲੁ ਤਾਹਾ ਹੇ ॥੧੦॥
हरि हरि सचा वसै घट अंतरि सो घटु निरमलु ताहा हे ॥१०॥

तत्हृदयं निर्मलं भवति, यत् सत्येश्वरेण हर्, हरेन पूर्णम्। ||१०||

ਸੇਵਕ ਸੇਵਹਿ ਸਬਦਿ ਸਲਾਹਹਿ ॥
सेवक सेवहि सबदि सलाहहि ॥

तस्य सेवकाः सेवन्ते, तस्य शब्दं च स्तुवन्ति।

ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਹਰਿ ਗੁਣ ਗਾਵਹਿ ॥
सदा रंगि राते हरि गुण गावहि ॥

तस्य प्रेमवर्णेन सदा ओतप्रोताः भगवतः गौरवं स्तुतिं गायन्ति।

ਆਪੇ ਬਖਸੇ ਸਬਦਿ ਮਿਲਾਏ ਪਰਮਲ ਵਾਸੁ ਮਨਿ ਤਾਹਾ ਹੇ ॥੧੧॥
आपे बखसे सबदि मिलाए परमल वासु मनि ताहा हे ॥११॥

सः स्वयमेव क्षमति, तान् शबद्भिः सह एकीकरोति च; चन्दनगन्धः तेषां मनसि व्याप्तः अस्ति। ||११||

ਸਬਦੇ ਅਕਥੁ ਕਥੇ ਸਾਲਾਹੇ ॥
सबदे अकथु कथे सालाहे ॥

शबद्द्वारा अवाच्यम् वदन्ति, भगवन्तं स्तुवन्ति च।

ਮੇਰੇ ਪ੍ਰਭ ਸਾਚੇ ਵੇਪਰਵਾਹੇ ॥
मेरे प्रभ साचे वेपरवाहे ॥

मम सत्यः प्रभुः ईश्वरः स्वावलम्बी अस्ति।

ਆਪੇ ਗੁਣਦਾਤਾ ਸਬਦਿ ਮਿਲਾਏ ਸਬਦੈ ਕਾ ਰਸੁ ਤਾਹਾ ਹੇ ॥੧੨॥
आपे गुणदाता सबदि मिलाए सबदै का रसु ताहा हे ॥१२॥

गुणदाता स्वयं तान् शब्देन सह संयोजयति; ते शबदस्य उदात्ततत्त्वं भुञ्जते। ||१२||

ਮਨਮੁਖੁ ਭੂਲਾ ਠਉਰ ਨ ਪਾਏ ॥
मनमुखु भूला ठउर न पाए ॥

भ्रान्ताः स्वेच्छा मनमुखाः विश्रामस्थानं न विन्दन्ति।

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁ ਕਰਮ ਕਮਾਏ ॥
जो धुरि लिखिआ सु करम कमाए ॥

तानि कर्माणि कुर्वन्ति यानि पूर्वनियतानि।

ਬਿਖਿਆ ਰਾਤੇ ਬਿਖਿਆ ਖੋਜੈ ਮਰਿ ਜਨਮੈ ਦੁਖੁ ਤਾਹਾ ਹੇ ॥੧੩॥
बिखिआ राते बिखिआ खोजै मरि जनमै दुखु ताहा हे ॥१३॥

विषेन ओतप्रोता विषं अन्वेषयन्ति, मृत्युपुनर्जन्मदुःखानि च पीडयन्ति। ||१३||

ਆਪੇ ਆਪਿ ਆਪਿ ਸਾਲਾਹੇ ॥
आपे आपि आपि सालाहे ॥

स्वयम् आत्मानं स्तुवति।

ਤੇਰੇ ਗੁਣ ਪ੍ਰਭ ਤੁਝ ਹੀ ਮਾਹੇ ॥
तेरे गुण प्रभ तुझ ही माहे ॥

तव महिमा गुणाः त्वमेव अन्तः देव।

ਤੂ ਆਪਿ ਸਚਾ ਤੇਰੀ ਬਾਣੀ ਸਚੀ ਆਪੇ ਅਲਖੁ ਅਥਾਹਾ ਹੇ ॥੧੪॥
तू आपि सचा तेरी बाणी सची आपे अलखु अथाहा हे ॥१४॥

त्वं स्वयं सत्यं सत्यं च तव बनिवचनम् । त्वं स्वयं अदृश्या अज्ञेयश्च असि। ||१४||

ਬਿਨੁ ਗੁਰ ਦਾਤੇ ਕੋਇ ਨ ਪਾਏ ॥
बिनु गुर दाते कोइ न पाए ॥

गुरुं दाता विना कोऽपि भगवन्तं न विन्दति,

ਲਖ ਕੋਟੀ ਜੇ ਕਰਮ ਕਮਾਏ ॥
लख कोटी जे करम कमाए ॥

यद्यपि शतसहस्राणि कोटिप्रयत्नाः करणीयाः।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਘਟ ਅੰਤਰਿ ਵਸਿਆ ਸਬਦੇ ਸਚੁ ਸਾਲਾਹਾ ਹੇ ॥੧੫॥
गुर किरपा ते घट अंतरि वसिआ सबदे सचु सालाहा हे ॥१५॥

गुरुप्रसादेन सः हृदयस्य अन्तः गभीरं निवसति; शब्दद्वारा सत्येश्वरस्य स्तुतिं कुरुत। ||१५||

ਸੇ ਜਨ ਮਿਲੇ ਧੁਰਿ ਆਪਿ ਮਿਲਾਏ ॥
से जन मिले धुरि आपि मिलाए ॥

ते एव तं मिलन्ति यं भगवता स्वेन सह संयोजयति ।

ਸਾਚੀ ਬਾਣੀ ਸਬਦਿ ਸੁਹਾਏ ॥
साची बाणी सबदि सुहाए ॥

तस्य बनिस्य सत्यवचनेन, शब्देन च अलङ्कृताः उच्छ्रिताः च।

ਨਾਨਕ ਜਨੁ ਗੁਣ ਗਾਵੈ ਨਿਤ ਸਾਚੇ ਗੁਣ ਗਾਵਹ ਗੁਣੀ ਸਮਾਹਾ ਹੇ ॥੧੬॥੪॥੧੩॥
नानक जनु गुण गावै नित साचे गुण गावह गुणी समाहा हे ॥१६॥४॥१३॥

सेवकः नानकः सततं सत्येश्वरस्य गौरवपूर्णस्तुतिं गायति; महिमानं गायन् गुणेश्वरे महिमामग्नः | ||१६||४||१३||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਨਿਹਚਲੁ ਏਕੁ ਸਦਾ ਸਚੁ ਸੋਈ ॥
निहचलु एकु सदा सचु सोई ॥

एकेश्वरः शाश्वतः अविचलः सदा सत्यः।

ਪੂਰੇ ਗੁਰ ਤੇ ਸੋਝੀ ਹੋਈ ॥
पूरे गुर ते सोझी होई ॥

सिद्धगुरुद्वारा एषा अवगमनं लभ्यते।

ਹਰਿ ਰਸਿ ਭੀਨੇ ਸਦਾ ਧਿਆਇਨਿ ਗੁਰਮਤਿ ਸੀਲੁ ਸੰਨਾਹਾ ਹੇ ॥੧॥
हरि रसि भीने सदा धिआइनि गुरमति सीलु संनाहा हे ॥१॥

ये भगवतः उदात्ततत्त्वेन सिक्ताः, ते तं नित्यं ध्यायन्ति; गुरुशिक्षां अनुसृत्य विनयस्य कवचं प्राप्नुवन्ति। ||१||

ਅੰਦਰਿ ਰੰਗੁ ਸਦਾ ਸਚਿਆਰਾ ॥
अंदरि रंगु सदा सचिआरा ॥

अन्तः गहने ते सच्चिदानन्दं सदा प्रेम्णा भवन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਹਰਿ ਨਾਮਿ ਪਿਆਰਾ ॥
गुर कै सबदि हरि नामि पिआरा ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन ते भगवतः नाम प्रेम्णा भवन्ति।

ਨਉ ਨਿਧਿ ਨਾਮੁ ਵਸਿਆ ਘਟ ਅੰਤਰਿ ਛੋਡਿਆ ਮਾਇਆ ਕਾ ਲਾਹਾ ਹੇ ॥੨॥
नउ निधि नामु वसिआ घट अंतरि छोडिआ माइआ का लाहा हे ॥२॥

नवनिधिमूर्तं नाम तेषां हृदयेषु तिष्ठति; ते मायालाभं परित्यजन्ति। ||२||

ਰਈਅਤਿ ਰਾਜੇ ਦੁਰਮਤਿ ਦੋਈ ॥
रईअति राजे दुरमति दोई ॥

नृपः प्रजाः च दुरात्मने द्वन्द्वे च प्रवृत्तौ ।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਏਕੁ ਨ ਹੋਈ ॥
बिनु सतिगुर सेवे एकु न होई ॥

सत्यगुरुसेविना विना ते भगवता सह एको न भवन्ति।

ਏਕੁ ਧਿਆਇਨਿ ਸਦਾ ਸੁਖੁ ਪਾਇਨਿ ਨਿਹਚਲੁ ਰਾਜੁ ਤਿਨਾਹਾ ਹੇ ॥੩॥
एकु धिआइनि सदा सुखु पाइनि निहचलु राजु तिनाहा हे ॥३॥

एकेश्वरं ध्यायन्ति ये शान्तिं प्राप्नुवन्ति शाश्वतम्। तेषां शक्तिः शाश्वतः अविचलः च अस्ति। ||३||

ਆਵਣੁ ਜਾਣਾ ਰਖੈ ਨ ਕੋਈ ॥
आवणु जाणा रखै न कोई ॥

न कश्चित् तान् आगमनगमनात् तारयितुं शक्नोति।

ਜੰਮਣੁ ਮਰਣੁ ਤਿਸੈ ਤੇ ਹੋਈ ॥
जंमणु मरणु तिसै ते होई ॥

जन्म मृत्युश्च तस्मात् एव आगच्छति।

ਗੁਰਮੁਖਿ ਸਾਚਾ ਸਦਾ ਧਿਆਵਹੁ ਗਤਿ ਮੁਕਤਿ ਤਿਸੈ ਤੇ ਪਾਹਾ ਹੇ ॥੪॥
गुरमुखि साचा सदा धिआवहु गति मुकति तिसै ते पाहा हे ॥४॥

गुरमुखः सदा सच्चिदानन्दं ध्यायति। मुक्तिः मुक्तिः च तस्मात् प्राप्यते। ||४||

ਸਚੁ ਸੰਜਮੁ ਸਤਿਗੁਰੂ ਦੁਆਰੈ ॥
सचु संजमु सतिगुरू दुआरै ॥

सत्यगुरुद्वारेण सत्यं आत्मसंयमं च लभ्यते।

ਹਉਮੈ ਕ੍ਰੋਧੁ ਸਬਦਿ ਨਿਵਾਰੈ ॥
हउमै क्रोधु सबदि निवारै ॥

अहङ्कारः क्रोधः च शाबादद्वारा मौनम् भवति।

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਦਾ ਸੁਖੁ ਪਾਈਐ ਸੀਲੁ ਸੰਤੋਖੁ ਸਭੁ ਤਾਹਾ ਹੇ ॥੫॥
सतिगुरु सेवि सदा सुखु पाईऐ सीलु संतोखु सभु ताहा हे ॥५॥

सच्चे गुरुं सेवन् स्थाय शान्तिः लभ्यते; विनयः सन्तोषः च सर्वे तस्मात् एव आगच्छन्ति। ||५||

ਹਉਮੈ ਮੋਹੁ ਉਪਜੈ ਸੰਸਾਰਾ ॥
हउमै मोहु उपजै संसारा ॥

अहङ्कारात् आसक्तितः च ब्रह्माण्डं प्रवहति स्म ।

ਸਭੁ ਜਗੁ ਬਿਨਸੈ ਨਾਮੁ ਵਿਸਾਰਾ ॥
सभु जगु बिनसै नामु विसारा ॥

नाम विस्मृत्य भगवतः नाम सर्वं जगत् नश्यति।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਨਾਮੁ ਨ ਪਾਈਐ ਨਾਮੁ ਸਚਾ ਜਗਿ ਲਾਹਾ ਹੇ ॥੬॥
बिनु सतिगुर सेवे नामु न पाईऐ नामु सचा जगि लाहा हे ॥६॥

सत्यगुरुसेविना विना नाम न लभ्यते। नाम एव सत्यं लाभः अस्मिन् जगति। ||६||

ਸਚਾ ਅਮਰੁ ਸਬਦਿ ਸੁਹਾਇਆ ॥
सचा अमरु सबदि सुहाइआ ॥

सत्यं तस्य इच्छा, शबादस्य वचनस्य माध्यमेन सुन्दरं प्रियं च।

ਪੰਚ ਸਬਦ ਮਿਲਿ ਵਾਜਾ ਵਾਇਆ ॥
पंच सबद मिलि वाजा वाइआ ॥

पञ्च शाबाद इति पञ्च आदिमध्वनयः स्पन्दन्ते प्रतिध्वनन्ति च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430